________________
चतुर्थपादा ★ संस्कृत-हिन्दी-टीकाद्वयोपेतम् ★
२६१ ककारलोपे, ५३० स० प्राकारस्य एकारे, १०१५ सू० सेलोपे मम्मिए ! इति भवति । स्वस्थावस्यैः। स्वस्थावस्थ+भिस् । ३५० स० संयुक्त-वकारलोपे, ३४८ सू० उभयत्रापि अनादि-संयुक्त-सकार-लोपे, ३६० सू० उभयत्रापि थकारद्वित्त्वे, ३६१ सू० उभयत्रापि पूर्वकारस्य तकारे, ५०४ स० अकारस्थ एकारे, १०१८ स० भिसः स्थाने हि इत्यादेशे सत्यावह इति भवति । सुखेन । सुख-+टा । प्रस्तुतसूत्रेण खकारस्य धकारे, प्रयोगदर्शनात् ३६० सू० घकारस्थ द्वित्त्वाभावे,१००० सू० प्रकारस्य इकारे, १०१४ सू० टाप्रत्ययस्य सानुनासिके एकारे, १० सू० स्वरस्य लोपे, अज्झीने परेण संयोज्ये, १००० सू० एकारस्य इकारे सुधि इति भवति । विन्स्यते । चितीचिन्तायाम् । संस्कृतनियमेन चिन्त्+क्य+से इति जाते, ६४९ सू० क्यस्य इज्ज इत्यादेशे, अझोने परेण संयोज्ये, ६२८ सू० ते इत्यस्य इचादेशे चिन्तिमा इति भवति । मामः । मान+सि । २२८ सू० नकारस्य णकारे, १००२ सू० अकारस्य उकारे, १०१५ सू० सेलोपे माशु इति भवति । प्रिये । प्रिय +डि । इत्यत्र १०६९ सू० रेफलोपे, १७७ सू० यकारलोपे, १००५ सू० डिना सह अकारस्य एकारे पिए इति भवति । दृष्टे । दृष्ट+कि । १२८ सू० ऋकारस्य इकारे,३०५ सू० ष्टस्य स्थाने ठकारे,३६० सू० ठकारद्वित्वे,३६१ सू० पूर्वठकारस्य टकारे,१००५ सू० डिना सह अकारस्य एकारे दि? इति भवति । व्याकुलत्वेन । व्याकुलत्व+टा। १०९३ सू० व्याकुलत्वाऽर्थे हल्लोहल-शब्दः प्रयुज्यते, १०१३ सू० टाप्रत्ययस्य णकारे, स्थानिवस्वात् १००४ सू० अकारस्य एकारे हल्लोहलेरण इति' भवति । कः । किम् + सि । ५६० सू० किम: स्थाने के इत्यादेशे, १००३ सू० प्रकारस्य प्रोकारे,१०१५ स० सेलपि को इति भवति । तते। चितापितासावधानतायाम। चित+ते। १००० सू० इकारस्य एकारे, ९१० सू० प्रकारस्यागमे, १७७ सू. तकारस्य लोपे,६२८ सू० ते इत्यस्य इचादेशे नेपाइ इति भवति । आत्मानम् । पात्मन् +अम् । ३२२ सू० रमस्य स्थाने पकारे, ३६० सू० पकारस्य द्वित्त्वे, ८४ सू० संयोमे परे हस्वे,५४५ सू० मन् इत्यस्य प्राण इत्यादेशे,प्रज्झीने परेण संयोज्ये, १००२ स्० अकारस्य उकारे, १०१५ सू० अमो लोपे अप्पारण इति भवति । सुलेन-सुधि इत्यत्र प्रस्तुतसूत्रेण खकारस्य घकारो जातः । स-थ-प-फ-नाव-ध-ब-भाः। प्रस्तुतसूत्रेण यथा तकारस्य स्थाने दकारो भवति, तथा थकारस्य स्थाने धकारों भवति । एवमेव पकारस्य बकारः, फका रस्य च स्थाने भकारो भवति । एतदेव प्रदर्शयति वृतिकारः । यथा---
शपथं कृत्वा कपित मया सस्म पर सफल जन्म ।
यस्य न त्यागः, न चारभटी, न च प्रभुषितो धर्मः ॥३॥ भावार्थ:-शपथ-प्रणं कृत्वा मथा कथितं भणितम्, यत पर-केवलं तस्य एव जन्म सफलम्-फलेन सह वर्तमान सफल विद्यते, यस्य त्यागः न प्रमुषित:-न नष्टः, यस्य च आरभटी--साहसः, पुरता, न नष्टा, तथा यस्य व धर्मः कर्तव्यपरायणता न नष्टो भवति । यावज्जीवन त्याम-शौयं-युतैः, कर्तव्यपरायणेश्च' मा यमिति यावत् । शपथं विधाय बच्मि यत् तेषामेव नराणां जन्म सफलं जगति भवति, यैः पुरुषः दान दत्त, येषां साहसः धर्म-संरक्षकः जनगण-कल्याणकारकश्च विद्यते, यैश्च धर्मो न परित्यक्तः, ते एव प्राणि: जीविताः सन्तीति भावः।।
___ आपणम् । शपथ पम् । इत्यत्र २६० सू० शकारस्य स्थाने सकारे,प्रस्तुतसूत्रेण पकारस्य बकारे, थकारस्य च धकारे, १००२ सू० प्रकारस्य उकारे, १०१५ सू० प्रमो लोपे सबधु इति भवति । कृत्वा । डुका [क] करणे + कमा । ९०५ सू० ऋकारस्य पर इत्यादेशे,११११ सू० करवः स्थाने एपिणु इत्यादेशे,१० सू० स्वारस्य लोपे,प्राझीने परेण संयोज्ये करेपितु इति भवति । कथितम् । कथित+सि ।