SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ ★ प्राकृत व्याकरण ★ चतुर्थपादा भावार्थ:- असोभिः कुलटाभिः नारीभिः यत् सोमपाम्- सोमस्य चन्द्रस्य ग्रहणं प्रसनं, रहुचन्द्र-सम्मिलनं वाष्यं तदा ताभिः निश्शंक- शंकायाः निर्गतः तदिव निशंक यथेच्छं यथा स्यात्तथा हसितम् चन्द्रस्य उपहासो विहितः । किमुत्रस्ताः हे राहो ! मृगाम्-मृगोऽङ्क -कोडे यस्य सः प्रथवा मृगः कः चिन्हं यस्य सः तं चन्द्रं गिल मिल-यस ग्रस, चन्द्रसनं कुरु इति यावत् । यतोह्ययं चन्द्रः अस्मादशानां कृते दुःखयः ग्रतः एतस्य ग्रसनमेव वरम् । किम्भूतं चन्द्रम् ? प्रिय-मानुष- विक्षोभ करम्, प्रियाश्च ते मानुषाः जनाः ते प्रथमानुषाः तेषां वियोगे यः विक्षोभः-- व्याकुलत्वं सं करोतीति प्रियमानुषविक्षोभकरः तम् । लोकदर्शन भया उपपतिः प्रकाशे रन्तुम्नोट्सहते, अपितु भीतिमाप्नोति अन्त निहिते च निशाकरे जातान्धकारतया सः निश्शंकरस्यतीति भावः । २६० मद्, प्रक्रिया १०६१ सूत्रे ज्ञेया दृष्टम् । दृष्ट+सि । १२८ सू० ऋकारस्य इकारे, ३०५ सू० टस्थ स्थाने ठकारे, ३६० सू० ठकारद्विवे ३६१ सू० पूर्व ठकारस्य टकारे, ४३५ सू० स्वार्थे क-प्रत्यये, १७७ सू० ककारलोपे, १०२५ सू० प्रकारस्य स्थाने इत्यादेशे, १०८२ सू० उच्चारणस्य लाघवे, १०१५ सू० सेलोंपे बिटु इति भवति । सोम-ग्रहणम् । सोमग्रहण +सि । इत्यत्र १०६९ सू० रेफलोपे, ३६० सू० कारद्वित्वे, १००२ सू० प्रकारस्य उकारे, सेलोंपे सोमाह इति भवति । असतीभिः । प्रसती + भिक्षु । १७७ सू० तकारस्य लोपे, १००१ सू० ईकारस्य इकारे, १०१० सू० भिसः स्थाने हि इत्यादेशे, १०८२ सू० उच्चारणस्य लाघवे श्रसहि इति भवति । हसितम् । हसित+सि । इत्यत्र १७७ सू० तकारलोपे, १००२ सू० प्रकारस्य उकारे, ५१४ सू० सेर्भकारे, २३ सू० मकारस्याऽनुस्वारे, १०८२ सु० उच्चारणस्थ - वाघ हसित इति भवति । निःशंकम् । निश्शंक+अस् । ३४० सू० सकारलोपे, बाहुल्येन ४३० इकारस्य दीर्घाभावे, २६० सू० शकारस्य सकारे, ३० सू० प्रनुस्वारस्य वर्णान्त्ये, १००२ सू० प्रकारस्य उकारे, १०१५ सू० श्रमो लोपे मिस इति भवति । प्रिय-मानुषविक्षोभ करम् । प्रिय-मानुष - विक्षोभकर + अम् । १०६९ सू० रेफस्य लोपे १७७ सू० यकारस्य लोपे, २२८ सृ० नकारस्य णकारे, २६० सू० ष कारस्य स्थाने सकारे २० सू० क्षस्य छकारे, ३६० सू० छकारद्विस्खे, ३६१ सू० पूर्वकारस्य चकारे, १८७ सू० भकारस्य हकारे, १०६७ सू० ककारस्य भकारे, १००२ सू० प्रकारस्य उकारे, १०१५ सू० मास इति भवति । fre | गिल धातुः विगलने । गिल + हि । इत्यत्र १०५८ ० हि इत्यस्य इकारे, प्रभीने परेण संयोज्ये गिलि इति भवति । राहो || राहु+सि । १०१५ सू० सेल राहु ! इति भवति । मृगाङ्कम् । मृगाङ्क + श्रम् । १२६ सू० ऋकारस्य प्रकारे, १७७ सू० ग कारलोपे, १८० सू० यकारक सू० संयोगे परे ह्रस्वे, १०० सू० प्रकारस्य स्थाने उकारे, १०१५ सू० श्रमो लोपे मइकु इति भवति । प्रिय-मानुय विक्षोभ करम् - पित्र- माणूस विच्छोहार इत्यत्र प्र स्तुतसूत्रेण ककारस्य स्थाने गकारो जातः । खस्य घः । साम्प्रतं प्रस्तुतेन (१०६७) सूत्रेण खकारस्य स्थाने घकारो विधीयते । यथा---- लोपे efore ! exterere: सुखेन चिन्त्यते मानः । प्रिये दृष्टे व्याकुलत्वेन कश्वेतते श्रात्मानम् ? ||२|| भावार्थ :- हे अम्बिके !-मातः ! सुखने-सुखपूर्वकं स्वस्थावस्थेः, स्वस्मिन् तिष्ठतीति स्वस्था अवस्था येषां ते स्वस्थावस्थाः तः, स्वस्थपितरित्यर्थः, मानोऽहङ्कारः चित्ते, परंतु प्रिये दे सति तदागमन जनित प्रसन्नताइतिरेकेन व्याकुलत्वेन आत्मानं कः तते जानाति ? न कोीत्यर्थः । अम्बिके ।। अम्बिका+सि । इत्यत्र ३५० सू० बकारस्य लोपे, ३६० सू० मकारस्य द्वित्वे १७७ सू० -
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy