SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ ANIMAwaamailon Ad'AAPIMAHAANIA ऋतुर्थपादः * संस्कृत-हिन्दी-टीकाद्वयोपेतम् * त-थ-प-फाना द-ध-ब-भाः । सवधु केरपिणु कषिदु मई तसु पर समलउँ जम्मु । जासु न चाउ, न चारहडि, न य पम्हट्टउ धम्मु ॥३॥ अनादाविति किम् ? सबधु करेप्पिण । अत्र कस्य गत्वं न भवति । स्वरादिति किम् ? गिलि गिलि राहु ! मयड कु । प्रसंयुक्तानामिति किम् ? एक्कहि प्रक्खिहि सावणु [३५७,४] प्रायोऽधिकारात् कवचिन्न भवति । __जइ के इ पावीसु पिउ अकिमा कुड करीसु । पाणित... नवह सरावि जिन सव्वङ्ग पइसीसु ॥४॥ उन कणिमारु पफुल्लिनाउ कञ्चण-कन्ति-पयासु। गोरी-वयण-विणिज्जिनउ नं सेवई वण-वासु ॥५॥ १०६८-मोऽनुनासिको यो वा । ८ । ४ । ३६७। अपभ्र शेऽनादी वर्तमानस्याऽसंयुक्तस्य मकारस्य अनुनासिको वकारो वा भवति । कलु, कमलु । भव॑रु, भमरु । लाक्षणिकस्याऽपि । जिवें । तिवं 1 जेवें । तेवँ । अनादावित्येव । मयण । असंयुक्तस्येत्येव । तसु पर सभलउ ज. म्मु [३६६,४] । १०६६-वाऽधो रो लुक् । ८ । ४ । ३९८ । अपभ्रशे संयोगादधो वर्तमानो रेफो लुग् वा भवति । जइ के इ पावीसु पिउ [३९६,४] 1 पक्षे । जइ भग्गा पारक्कड़ा तो सहि ! मझु प्रियेण [३७६,४] । १०७०-अभूतोऽपि क्यचित् ।।४।३६हा अपभ्रशे क्वचिदविद्यमानोऽपि रेफो भवति । वासु महारिसि एउ भणइ जइ सुइ-सत्यु पमाणु। __ मायहें चलण नवन्ताहं विवि दिवि गङ्गा-हाणु ॥१॥ क्वचिदिति किम् ? वासेण वि भारह-खम्भि बद्ध । १०७१-आपद्विपत्संपदा दः।८।४।४०० । अपभ्रशे पापद्, विपद् ,संपद् इत्येतेषा दकारस्य इकारो भवति । "अरणउ करन्तहो पुरिसहो प्रावह श्रावइ"1 विवइ । संपन ! प्रायोऽधिकारात् । गुणहिँ न संपय कित्ति पर [३३५,४] । * अथ काब्दि-व्यञ्जनानां गादिश्यजनादेशनिधिः * अपभ्रंशभाषायां क, ख, त, थ,प,फ इत्यादि-व्यञ्जनानां स्थाने गकारादयः ये प्रादेशा संजायन्ते, तान् प्रदर्शयति वृत्तिकारः । यथा--- १०६७-कस्य गः । अपक्षभाषायां ककारस्य स्थाने गकारी भवति । यथा--- यद् दृष्टं सोम-ग्रहणमसतीभिः तिवा] हसितं निशंकम् । प्रिय-मानुष-विक्षोभ-करं गिल गिल राहो ! मृगाथाम् ॥१॥
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy