________________
......
.
.
...
..r
r
..........
..
......
...
..
anv
JRAMAAAAA"
* प्राकृत-व्याकरणम् *
चतुर्थवादा लोपे, अकारस्य उकारे,सेर्लोपे पमारए इति भवति । मातशाम् । मातृ+आम् । १२६ सू० ऋकारस्य प्रकारे, ११७ सू० तकारस्य लोपे,१८० सू० यकारस्य श्रुती,१०१० सू० प्रामः स्थाने हं इत्यादेशे, २०१२ सू० उच्चारणस्थ लाधये मायह इति भवति । परसौ। चरण+ो । २५४ सू० रेफस्य लकारे,६१९ सू० द्विवचनस्य बहुवचने,१०१५ सू० जसो लोपे चलण इति भवति । नमताम् । णम [नम्] नमने । नम्। शतृ । ९१० सू० प्रकारस्याऽऽगमे,८९७ सु० मकारस्य प्रकारे,६७० शतुः स्याने त इत्यादेशे,१००१ सू० अकारस्य प्रकारे, प्राम्-प्रत्यये,१०१० सू० प्रामः स्थाने हे इत्यादेशे नवन्ताहं इति भवति । विधा । प्रव्ययपदमिदम् । १०९० सू० दिवास्थाने दिवे इत्यादेशे,१००० सू० एकारस्य इकारे विधि इति भवति । गमा-स्मानम् । गङ्गास्नान+सि । ३४६ सु० स्नस्य स्थाने एह इत्यादेशे,वाहुल्येन ८४ सूत्रस्याऽप्रवृत्ती, २२८ सू० नकारस्य णकारे, १००२ सू० प्रकारस्य उकारे,१०१५ सू० सेलोपे गङ्गाहारण इति भवति । व्यास:वासु इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तितिा । कधिदिति किम् ? प्रस्तुतसूत्रेण कचित् --- कस्मिंश्चित स्थले एक रेफाऽऽगमो विधीयतेन तु सर्वत्र । यथा-व्यासेन । व्यास+टा। ३४९ सूकसकारलोपे,१०१३ सु० टास्थाने णकारे, स्थानिवत्वात् १००४ सू० अकारस्य एकारे वासेण इति भवति । अपि-वि, इत्यस्य प्रक्रिया ४८९ सूत्र शेया।भारतस्तम्भे । भारतस्तम्भ+डि|२१४ सु. तकारस्य हकारे,२७९ सू० स्तस्य खकारे,११ सूत्रमनुसृत्य समासे तु वाक्यविभक्त्यपेक्षायाम् अन्त्यत्वम् अनन्त्यत्वं च" स्वीकृतम् तेन खकारस्थाऽऽदिभूतत्वात् ३६० सूत्रेण द्विस्वाभावे,१००५ सू० हिना सह अकारस्य स्थाने इकारे भारहखम्ति इति भवति । बद्धम् । बद्ध+सि । १०१५ सू० सेलोपे बद्ध इति भवति । प्रस्तुतसूत्रे क्वचित् इति पाठबलाद ध्यासेम-वासेण इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्त्यभावः ।।
१०७१-- अनयम् । न नया-नीतिः, अनयः-प्रनीतिस्तम् । अनय+अम् । २२८ सू० नकारस्य णकारे, १७७ सू० यकारलो, १००२ सू० प्रकारस्य उकारे, १०१५ सू० अमो लोपे अण उ इति भवति । दुर्वतः । डुकृञ् [व]करो । कृ+शत् । इत्यत्र ९०५ सु० ऋकारस्स्य पर इत्यादेशे, ६७० सू० शतुः स्थाने न्त इत्यादेशे,इस्प्रत्यये,१००९ सू० उसः स्थाने हो इत्यादेशे करन्तहो इति भवति । पुरुषस्य ! पुरुष+ इस् । १११ सू० रोरुकारस्य इकारे,२६० सू० षकारस्य सकारे,पूर्ववदेव पुरिसहो इति साध्यम् । मापद । प्राप+सि । २३१ सू० पकारस्य वकारे; १०७१ सू० देकारस्य इकारे, १०१५ मू० सेलोपे आया इति भवति । आयाति । प्राङपूर्वकः याधातुः भागमने । प्राया+तिय । अपभ्रशे १०६६ सू० माया इत्यर्थ आव इश्यस्य प्रयोगे,६२८ सू० तिव इचादेशे आवड़ इति भवति । विपद् । विपद्+सि । इत्यत्र २३१ सू० पकारस्य वकारे,प्रस्तुतसूत्रेण दकारस्य इकारे,सेलोपे विवइ इति भवति । संपद । सपद्+सि । बाहुल्येन २३१ सू० पकारस्य वकाराभावे,पूर्ववदेव संपइ इति साध्यम् । प्राप-प्राबइ, विपद् --विवइ, संपद् = संपइ इत्यत्र प्रस्तुत सूत्रस्य प्रवृत्तिर्जाता । प्रायोऽधिकारात् । प्रस्तुतसूत्रे प्रायः इति पदस्य अधिकारात् कचित् प्रस्तुतसूत्रस्य प्रवृत्तिर्न भवति । यथा-गुणैः म संवत् कीतिः परं गुणहिँ न संपय कित्ति पर, प्रक्रिया १००६ सूत्रे ज्ञेया। प्रायोऽधिकारात् संपत्-- संपय इस्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्न जाता। संक्य इ. त्यस्य पदस्य साधना स्वित्वम्-संपन् । संपद्+सि । बाहुल्येन २३१ सू० पकारस्य स्थाने बकाराऽभावे, १५ सू० दका रस्य स्थाने माकारे,१८० सू० यकारस्य श्रुती,१००१ सू० प्राकारस्य स्थाने प्रकारे,१०१५ सू. सिप्रत्ययस्य लोपे संपय इति भवति । * अथ कादि व्यङजनों को होने वाली कारादि आदेशविधि *
अपम शभाषा में क, ख, त मौर थ आदि व्यञ्जनों के स्थान में जो ग और घ मादि