________________
For
"..
-sale-.-.nha...
-
चतुर्थपादः
* संस्कृत-हिन्दी-टीका-द्वयोपेतम् * +सि । २४५ सू० यकारस्य जकारे, ११ सू० दकारलोपे, स्त्रीत्वाद् प्राप्-(आ)-प्रत्यये, ५ स० दीर्घसन्धौ, १०१५ सू० सेलोपे जा इति भवति । पैतृको । पैतृकी+सि । १०९३ सू० पैतृकी इत्यर्थे बप्पोकोशब्दा प्रयुज्यते, १०१५ स० सेर्लोपे चप्पीको इति भवति । भूमिः । भूमि-+सि । १०९३ सू० भूम्यर्थे भु. हडी-शब्दः प्रयुज्यते, पूर्ववदेव सेोये मुंही इति भवति । प्राक्रम्यते । मापूर्वकः क्रमु क्रम् ] धातुः अाक्रमणे । प्राक्रम् + क्य+ते । प्रस्तुतसूत्रेण प्राकम्यते इत्यर्थे चाम्पिाई इति प्रयुज्यते । अपरेण । अपर +21 1 २३१ सू० पकारस्य वकारे, १०१३ सू० टास्याने कारे,स्थानिवत्त्वात् १००४ सू० अकारस्य एकारे अवरेण इति भवति । आकम्यते-धम्पिबई इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता।
हसावज्जलं सागरस्य, सतावान विस्तारः |
तृषायाः निवारणं पलमपि नापि पर शब्वायतेऽसारः ॥७॥ भावार्थ:-सागरोन्योक्त्या कञ्चिद् कृपणं धनिनं प्रति कश्चिदाह-तत् तावजलम्-स महान् जलराशिरित्यर्थः, तथा स तावान विस्तार:-महान् विस्तारः सागरस्य-समुद्रस्य विद्यते तथाऽप्यसो तृषायाः-तृषितस्य पिपासायाः पलमपि-किश्चिन्मावपि निषाएक-निवृत्ति माऽपि-नैव करोति, परकिन्तु सागरोऽयमसार-न विद्यते सारो यस्मिन् सः प्रसार:-सारशून्यः,व्यर्थमिति यावत् वाम्बायते-शब्द करोति । अयं भावः सेन धनेन कि यो न ददाति न भुक्ते।
तत्त प्रक्रिया १०५९ सूत्रे शेया। तावत् । तावत् + सि । ४२८ सू० वत् इत्यस्य डित् एत्तिम इत्यादेशे, डिति परेऽत्यस्वरादेलोपे,प्रज्झीने परेण संयोज्ये, १००२ सू० भकारस्य उकारे, १०१५ सू० सेलोपे तिः इति भवति । बाल्येनाऽत्र ८४ सहस्बोन जातः । जालम् ! जल+सि । १००२ सू० अकारस्य उकारे, १०१५ सू० सेलपिजतु इति भवति । सागरस्य । सागर+डस् । इत्यत्र १७७ सू० गकारलोपे,१५० सू० यकारश्रुतौ,१००९ सू० असः स्थाने हो इत्यादेश,१०५१ सू० उच्चारणस्य लाघवे सायरहों इति भवति । सः-सो, प्रक्रिया १०५५ सूत्रे ज्ञेया। तावान् । तावत्+सि । १०७८ स० वत् इत्यस्य डित् एवड इत्यादेशे, डिति परेऽन्त्यस्वरादेर्लोपे, प्रज्झीने परेण संयोज्ये, १००२ स० प्रकारस्य उकारे, १०१५ स० सेलोपे तेवड इति भवति । बिस्तारः। विस्तार--सि । इत्यत्र ३१६ स. स्तस्य थकारे, ३६० सू० थकारद्वित्वे, ३६१ सू० पूर्वथकारस्य तकारे, १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेलेपि वित्थार इति भवति । तुषायाः । तृषा + हुस् । इत्यत्र १२८ सू० ऋकारस्य इकारे, २६० सू० षकारस्य सकारे,१००१ स. प्राकारस्य प्रकारे,१०२१ सू० उसः स्थाने हे इत्यादेशे, १०८१ सू० उच्चारणस्य लायवे तिसहे इति भवति । निवारणम् । निवारण-+सि । १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेलोपे निवारण इति भवति । पलम् । पल+सि । १००२ सू० प्रकारस्य उकारे, पूर्ववदेव फ्लु इति भवति । अपिवि, प्रक्रिया ४८९ सत्रे ज्ञेया ।म । मध्ययपदमिदं संस्कृतसममेवाऽपभ्रशे प्रयुज्यते । परम् । अव्ययपदमिदम् । १०८१ सू० परम् इत्यस्य पर इत्यादेशे पर इति भवति । शब्दायते । शब्दं करोतीति । शब्दाय ध्वनिकरणे । शब्दाय +ते। प्रस्तुतसूत्रेण शब्दायते इत्यस्य स्थाने घुटअइ इति-शब्दः प्रयुज्यते । असारः । प्रसार+सि। १००२ स० प्रकारस्य उकारे, १०१५ स० सेलोपि प्रसार इति भवति । शदायते-- घुटठुअइ इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता ।।
* अथ कृ आधि धातुओं को खोने वाली आदेश-विधि *
अपभ्रंश-भाषा में डुकृञ् (क) आदि धातुओं के स्थान में जो प्रादेशादि कार्य होते हैं, अब सूत्रकार द्वारा उनका निर्देश किया जा रहा है।
-