________________
२५४
★ प्राकृत-व्याकरणम् ★
चतुर्थपाद
वज्जमय + श्रौ । १०६१ सू० फ्लोपे ३५० सू० जका रद्वित्वे, १७७० सू० यकारलोपे श्राप बाहुल् १८० सू० यकारभूति जाता, ततः वज्जमय + औ इति जाते, ५ सू० दीर्घ सम्भो, ६११ सू० द्विवचनस्थ बहुवचने, जसो लोपे व जमा इति भवति । नित्यम् । नित्य +सि । २८४ सू० त्यस्य चकारे, ३६० सू० चकारद्विश्वे, १००२ सू० प्रकारस्य उकारे, १०१५ ० सेलॉये निश् इति भवति । यौ । यद् +यो । २४५ सू० यकारस्य जकारे, ६१९ सू० द्विवचनस्य बहुवचने, : १,५४० सू० जय: स्थाने डित् ए इत्यादेशे, डिति परेऽन्त्यस्वरादेलोपे, अभीने परेण संयोज्ये, १०८१ सू० उच्चारण- लाघवे जे इति भवति । सम्मुखम् । क्रियाविशेषणमिदम् । सम्मुख + अम् । २३ सू० मकारस्यानुस्वारे, १८७ सू० खकारस्य हकारे, १०१५ सू० श्रमो लोपे संमुह इति भवति । तिष्ठतः । ष्ठास्था गतिनिवृत्तौ । स्था+ तस् । ३४८ सू० सकारलोपे, ६१९ सू० द्विवचनस्य बहुवचने, ६३१ सू० श्रन्ति इत्यस्य न्ति इत्यादेशे ८४ सूल संयोगे परे ह्रस्वे यन्ति इति भवति । मम महु, प्रक्रिया १०५० सूत्रस्य प्रथमदलो ज्ञेया । कान्तस्य कन्त हो", इत्यस्य प्रक्रिया १०५० सूत्रस्य प्रथमश्लोके ज्ञेया । समराङ्गणके । समराङ्गणक + ङि । ८४ सू० संयोगे परे ह्रस्वे १७७ सू० ककारलोपे, १००५ सू० ङिना सह प्रकारस्य इकारे समरङ्गगइ इति भवति । गजघटाः । गजघटा+जस् । १७७ सू० जकारलोपे, १८० सू० यकारश्रुतौ १९५ सू० टकारस्य डकारे, १००१ सू० श्राकारस्य प्रकारे, १०१५ सू० जसो लोपे गयघड इति भवति । भक्त्वा । भन्जो (भज्) विनाशे भज् + क्त्वा । प्रस्तुतसूत्रेण भब्ज इत्यस्य भज इत्यादेशे, १११० सू० क्त्व: स्थाने इज इत्यादेशे, १० सू० स्वरस्य लोपे, ज्झीने परेण संयोज्ये भज्जित इति भवति । अथवा भज् + क्त्वा इत्यत्र २५ सू०
ड
कारस्यानुस्वारे, २८ सू० मनुस्वारलोपे, ३७० सू० जकारद्वित्वे १११० सू० क्त्वः स्थाने इस इत्या देशे, अभीने परेण संयोज्ये भज्जिड इति भवति । मनया रोत्याऽपि पदमिदं निष्पन्नं भवति । यान्ति । orang: गमने | या + श्रन्ति । २४५ सू० प्रकारस्य जकारे, ६३१ सू० भन्तेः स्थाने न्ति इत्यादेशे, ८४ सू० संयोगे परे ह्रस्वे जन्ति इति भवति । भवा भज्जड इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिता । पुत्रेण जातेन को गुणः ? अवगुणः को मृतेन ? |
या [ यस्मिन् जीवति ] पैतृकी भूमिः, आक्रम्यतोऽयरे ||६||
भावार्थ:- पुत्रेण जातेन को गुणः ? श्रथवा जातस्य पुत्रस्य मृतेन कोऽवगुणः, अपकृष्टो गुणः:-हानि, नकोsपीति भावः यतः यस्मिन् पुत्रे जीवति सति या पैतृकी-पितृसम्बन्धिनी भूमिः स्थानं भवति सा अपरेण शत्रुजनेन प्राक्रम्यते श्रात्रम्याच्छिद्यते । या पुरुषः पैतृकी भूम्यादिसम्पत्तिमपि रक्षितु नालमस्ति तस्य जीवितमरणे तुल्ये स्तः स हि कापुरुषो भूमौ भारायते, प्रतएव ईदृशः कुल घातकः पुरुषः निन्दनीयो चिक्करणीयश्चाऽस्ति ।
पुत्रेण । पुत्र+टा । इत्यत्र १०६९ सू० रेफस्य लोपे, ३६० सू० सकारस्य द्वित्वे, १०१३ सू० टास्थानेऽनुस्वारे, स्थानियस्वात् १००४ सु० प्रकारस्य एकारे पुरों इति भवति । जातेन । जात+टा । १७७ सू० तकारलोपे, १०१३ सू० टास्थानेऽनुस्वारे, स्थानिवत्त्वात् १००४ सू० प्रकारस्य एकारे जाएं इति भवति । कः । क्रिम+सि । १०३८० सू० किमः स्थाने कवण इत्यादेशे, १००२ सू० प्रकारस्य स्थाने उकारे, १०१५ सू० सेलने कवशु इति भवति । गुणः । गुण +सि । १००२ सू० अकारस्य उकारे, १०१५ सू० सेलोंपे गुण इति भवति । अपगुणः । श्रपगुण +सि । इत्यत्र २३१ सू० पकारस्य चकारे, पूर्ववदेव अवगुण इति भवति । मृतेन । मृत+टा १३१ सू० ऋकारस्य उकारे, १७७ सू० तकारलोपे, १०१३ सूटस्थाने कारे, स्थानिवस्त्रात् १००४ सू० प्रकारस्य स्थाने एकारे मुए इति भवति । या यदु