________________
in...AnnapriywRNA
चतुर्थ पादः
* संस्कृत-हिन्दो टीकाद्वयोपेसम् * __ भावार्थ:- कविचकामुक बर्षती नायिका-विरहाद दुःखी भवन्नाह । यद् यदा गगने-नभसि मेरो गर्जति सदा हृदये गौरी-प्रिया शल्यायते शल्यमिवाचरति, शल्यमिव पौडयनीति यावत् । हेतुमाह-वर्षारात्रि-प्रवासिना-वर्षाणां रात्रिः तस्यां ये प्रवासिनः-प्रदेशयात्रिका:, तेषां कापुकानां कृते एतद मेघगर्जन विषम-भीषणं संकट-दुःखोत्पादक भवतीति भावः।
। हदय+डि । इत्यत्र १२८ स. ऋकारस्य इकारे,१७७स दशारस्य यकारस्य च लोपे, १००५ सू० डिना सह अकारस्य इकारे हिमाद इति भवति । शल्यायते । शल्याय+ते । इत्यत्र प्रस्तुतसूत्रेण शल्याय+ते इत्यर्थे खुश्कइ इति शब्दः प्रयुज्यते । गौरी ! गोरी+सि । इत्यत्र १५९ सा औकारस्य प्रो. कारे, ४३५ सू० कप्रत्यये,११०० स्वार्थे इड-(ग्रड)-प्रत्यये कप्रत्ययस्य च लोपे,डिति परेऽत्यस्वरादेर्लोपे, अज्झीने परेण संयोज्ये, ११७२ स० वी-(ई)-प्रत्यये, डिति परेऽन्यस्वरादेर्लोपे, अज्झीने परेण संयोज्ये, १०१५ सू० सेोषे गोरडी इति भवति । गगने । मगन+डि । इत्यत्र १७७ स० द्वितीयाकारलोपे,१८० स० यकारभुती,२२६ सु० नकारस्य णकारे,१००५ स० डिना सह अकारस्थ इकारे गयणि इति भवति । गर्जति । गजे घातुः गर्जने । गर्ज +तिन् । प्रस्तुतसूत्रेण गर्ज+लिव इत्यर्थे घटुक्का-शब्दः प्रयुज्यते । मेघः । मेध+सि । १८७ सू० प्रकारस्य हकारे,१००२ सु० प्रकारस्थ उकारे,१०१५ सू० सेलोपे मेह इति भवति । वर्षा-रात्रि प्रवासिनाम् । वर्षा-रात्रि-प्रबासिन् । प्राम् । १०६९ स० रेफलोपे, ४३ सू० प्रादेरकारस्त्र प्राकारे, २६० सू० षकारस्य सकारे,१०६९ सूत्रेण पुनः उभयत्राऽपि रेफलोये,३६० सू० तकारद्वित्त्वे, ८४ स० संयोगे परे ह्रस्वे,११ सूत्रमनुसृत्य समासे वाक्य-विभक्त्यपेक्षायामन्त्यत्वमनन्त्यत्वच भवति । तेन पकारस्य प्रादिभूतत्वात् ३६० स० द्वित्त्वाऽभावे,९५ स० सकारस्थस्य इकारस्य उकारे,११ To नकारलोपे, ११०० स० स्वार्थ प्रप्रत्यये, १०१० सू० ग्रामः स्थाने हैं इत्यादेशे वासा-रत्ति-पवासुग्रह इति भवति । विषमम् । विषम+सि । २६० सू० षकारस्थ सकारे, १००१ स० अकारस्य प्रकारे, १०१५ सू० सेलोपे विसमा इति भवति । संकटम् । संकट+सि । १९५ सू० टकारस्य डकारे, १००२ सू० अकारस्य उकारे, १०१५ सू० सेलोपे संकडु इति भवति । एतद् - एह प्रक्रिया १०३३ सूत्रे ज्ञेया। शल्यायते --खुडुक्कर, गर्जलि धुडका इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता।
अम्ब ! पयोधरी वनमयो नित्यं मौ संमुख तिष्ठतः।
मम कान्तस्य समराङ्गणके गजघटा भवस्था पान्ति ॥५॥ भावार्य :-काचिन्नायिका निज-कच-दाव्याधिक्यं वीक्ष्य प्राश्चर्यचकिता जातातएव सानिजमातरमेवमुवाच हे अम्ब!-मातः मम पयोधरौ-स्लनी,वनमयो-वनसदृशौ दृश्येते,यतः एती नियं-सर्वदा मम कान्तस्य सम्भुखं यथा स्यात्तथा तिष्ठतः, प्रतिदिनं मर्दनेऽप्येतयोः किनिदपि शैथिल्यं न जायते । किम्भूनस्य कान्तस्य ? सामराङ्गणक-युद्धभूमौ तिष्ठतः, युद्धं कुर्वत इत्यर्थः, यस्य मम कान्तस्य सम्मुख गजघटा:-जाना-हस्तिना घटा:-समूहा प्रपि भवरवा यान्ति-भग्नीभूय पलायन्ते । परन्तु स्वभयोरुपरि तस्य प्रभावः न किञ्चिदपि उपलक्षितो भवति। अतः मदोय-स्तनाभ्यां सिंहपुरुषोऽपि मे कान्तः पराजित इति भावः।
प्रम्ब!। अम्बा+सि । इत्यत्र ३५० स० बकारलोपे,३६० सू० मकारद्वित्त्वे,१००० स० साकार. स्य इकारे,१०१५ सू० सेलोपे अम्मि! इति भवति । पयोषरो। पयः-दुग्धं घरतीति पयोधरस्तौ । पयोधर +ौ । १७७ सू० यकारलोपे, बाहुल्येन १५० सू० यकार-श्रुतिर्न जाला, १८७ सू० धकारस्य स्थाने हकारे, ६१९ सू० द्विवचनस्य स्थाने बहुवचने, १०१५ सू० जसो लोपे पओहर इति भवति । वनमयो ।