SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ marwana २५२ * प्राकृत व्याकरणम् * चतुर्थपादः पकारस्य वकारे,१००५ सू० हिना सह प्रकारस्य इकारे कयोलि इति भवति । निहितः । निहित +सि । ३७० सू० तकारद्वित्त्वे, ४३५ सू० कप्रत्यये, ११०० सू० स्वार्थ अप्रत्यये काप्रत्ययस्य च लोपे, १००२ सू० प्रकारस्थ उकारे,१०१५ सू० सेलोपे निहिसउ इति भवति । श्वासानल-ज्याला-संतप्तः । श्वासानलज्वाला-संतप्त+सि । २६० सू शकारस्य सकारे, ३५० सू० उभयत्रापि वकारलोपे, ४ सू० द्वितीय-लकारस्थस्याकारस्य प्रकारे का प्रय शब्द: सम-पूर्व के उप-धातुन निष्पन्नः, अतःप्रस्तुतसूत्रेण सम्पूर्वकतफ्धातोः स्थाने झलक्क इत्यादेशे झलक्क न त इति जाते, ६४५ सू० अकारस्य इकारे,१७७ सू० तकारलो,सिप्रत्यये,४३५ सू० क-प्रत्यये, १७७ सू० ककारस्य लोपे, १००३ सू० अकारस्थ उकारे,१०१५ सू० सेलोपे सासानल-जाल-भालविकाउ इति भवति । पाप-सलिल-संसिक्तः । वाष्पसलिल-संसिक्त+ सि । ३४१ सू० पस्य हकारे,३४८ सू० ककारलोफे,३६० सू० त कारतित्त्वे,४३५ मू० क-प्रत्यये, ११०० सू० स्वार्थे अप्रत्यये, प्रत्ययस्य च लोपे, पूर्दवदेव बाह-सलिल-संसित्तउ इति भवति । संतप्त झलविकत इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता।। मनगम्य पये प्रम निवर्तते यावत । सोशल-रिपु-संभवस्म कराः परिवसाः तावत् ।।३।। भावार्थ:-प्रेमेति । लक्षणया प्रेमपदात् प्रेमवती-नायिका गृह्यते। काचित् धेमवती नायिका प्रदेश गन्तु-कामस्य स्वकीय-पत्युः उपदेऽनुगम्य-प्रास्थानिक द्विपदानुगमनं विधाय यावत्-यस्मिन् काले निवर्ततेप्रत्यावर्तते तायत्-तस्मिन् काले सा एवं प्रतीयते यथा सर्वाशन-रिपुसंभवस्य-सर्वगरमातीति सर्वाशन:धन्हिः तस्य रिपुः शत्रुः सागर इत्यर्थः । तस्मात् संभवः-उत्पत्तिर्यस्य स सर्वाशन रिपु-संभव:-चन्द्रः, तस्य करा:-किरणाः परिवृत्ता:-प्रत्यावर्तिताः । नायिकायाः सौन्दयोतिशयं ध्यज्यते । ...अनुगम्य । क्रियापदमिदम् । १०६६ सू० अनुगम्याऽर्थे अभडवंचिउ-शब्दः प्रयुज्यते ।। द्वि+ औ। ६१९ सू० द्विवचनस्य बहुवचने, ६०९ २० शंसा सह द्विशब्दस्य वे इत्यादेशे, बाहुल्येन २३७ सू० वकारस्य बकारे बे इति भवति । परे । पद+औ। इत्यत्र ६१९ सू० द्विवचनस्थ बहुवचने. १७७ सू० दकारलोपे,१८० सू० यकारश्रुतौ,१०२४ सू० शसः स्थाने इं इत्यादेशे ग्बई इति भवति । प्रेम । प्रेमन् न-सि । इत्यत्र १०६९ सू० रेफलोपे,३७० सू० मकारस्य द्वित्त्वे,११ सू० नकारलोपे,१००२ सू० प्रकारस्य उकारे, १०१५ सू० सेर्लोपे पेम्म इति भवति । निवर्तते । निपूर्वक: वृतु-वृत निवर्तने । निवृत्+ते । संस्कृतनियमेन नियत् +तेति जाते,१७७ सू० यकार लोपे,९१० सू० प्रकारागमे,३५० स० रेफस्य लोपे,३६० स० तकारस्न द्वित्त्वे, ६२८ सू० ते इत्यस्य इबादेश नितइ इनि भवति । यावत् । अयादमिदम् । २४५ सू० यकारस्य जकारे,१०७७ सू० वत् इत्यस्य मका रे,१०६८ सू० मकारस्थ स्थाने सानुनासिके बकारे जा३ इति भवति । सशिम-रिपु-संभवस्य । सर्वाशन-रिपु-संभव'+'इस् । ३५० सू० रेफलोपे,३६० स० वकारद्वित्त्वे,२६० सू०शकारस्य सकारे,२२८ सू. नकारस्य कार.१७७ सू० पकारलोपे,१००९ सूइस: स्थाने ही इत्यादेशे सण्यास-रिउ-संभवही इति भवति । कराः । कर+जस । इत्यत्र १०१५ सू० जसो लोपे कर इति भवति । परिवृत्ताः । परिवृत्त । जस् । १२६ सू० ऋकारस्य प्रकारे,१७७ ८० वकारलोपे, १००१ सू० अकारस्य प्रकारे,१०१५ सू० जसो लोपे परिअसा इति भवति । तावत् । अध्ययपदमिदम् । १०७७ सप्रेण वत् इत्यस्य मकारे, १०६८ स० मकारस्य सानुनासिके वकारेताय इति भवति । अनुगम्य = अभडसिख इत्यत्र प्रस्तुतसूत्रस्थ प्रवृत्तिजीता। हबमे ल्यायते गौरी, गगने पर्जति मेघः । वर्षारात्रि-प्रवासिनां विषम संकटमेतद् ||४||
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy