SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ चतुर्थपादः * संस्कृत-हिन्दी-टीका-द्वयोपेतम् * ज्ञेया । शशी । शशिन +सि । २६० सू० उभयत्रापि शकारस्य सकारे,११ सू० नकारलोपे,१०१५ सू० सेलोप ससि इति भवति । अतक्षिष्यत । तक्षतिक्षधातुः तक्षणे । तक्ष+स्यत । १०६६ सू० लक्ष्-धातोः स्थाने छोल्ल इत्यादेशे,६६७ सू० प्रकृति-प्रत्यययोर्मध्ये ज्ज इत्यस्य विकरणे,६४६ सू० अकारस्य इकारे छोल्लिज्ज+स्यत इति जाते, ६६९ सू० स्यत इत्यस्य न्त इत्यादेशे, सिप्रत्यये, १००२ सू० अकारस्य उकारे, १०१५ सू० सेर्लोपे छोहिलज्जन्तु इति भवति । तदा । मव्ययपदमिदम् । १०८८ सू० तदा इत्यस्य तो इत्यादेशे तो इति भवति । जगलि । जगत् +कि । १७७ सू० गकारलोपे, ११ सू. तकारलोपे १००५ सू० दिना सह अकारस्य इकारे जइ इति भवति । गौया । मौरी+इस 1 १५९ सू० पोकारस्य स्थाने ओकारे, १००१ सू० ईका रस्य स्थाने इकारे, १०२१ सू० इन्सः स्थाने हे इत्यादेशे, १००१ सू० उच्चारणस्य लाघवेगोरिहे इति भवति । मुखकमलस्प । मुखकमल+इस् । १८७ सू० खकारस्य हकारे, १०१६ सू० इन्सो लोपे, १००० सू० प्रकारस्य इकारे मुहकमलि इति भवति । सशस्वम् । सदशत्व+अम् । १४२ स० ऋकारस्य रि इत्यादेशे, ३४८ सु० दकारलोपे, २६० सू० शकारस्य सकारे, ४२५ सूत्व प्रत्ययस्य डिमा (इमा) इत्यादेशे, डिति परेऽन्त्यस्वरादेर्लोपे, अज्झीने परेण संयोज्ये सरिसिमा+अम् इति दाते, १००१ सू० प्राकारा २०६५ प्रमो को शानिलिम इति भवति । किम् । किम् +अम् । ५६० सू० किम: स्थाने क इत्यादेशे, १००१ सु० प्रकारस्य प्राकारे, १०१५ सू० अमो लोपे का इति भवति । प्रविधि, प्रक्रिया ४८१ सूत्रे ज्ञेया। अलक्यत । डुलभ लभ लाभे। लभ+स्थत । ९१० सू० अकारागमे, १८७ सू० भकारस्य हकारे, ६६९ सू० स्यत इत्यस्य न्त इत्यादेशे, सिप्रत्यये, १००२ सू० अकारस्य उकारे,१०१५ सू० सेलोपे सहन्तु इति भवति । प्रतशिष्यत खोलिनन्तु इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तितिा । प्राविग्रहणान् । १०६६ सूत्रेमादि-पद-ग्रहणाद् देशीषु-- तसद्देश्य-भाषासु ये क्रियावचनाः, तिङन्त-कृदन्तादयः क्रियावाचकाः शब्दा उपलभ्यन्ते,ते उदाहार्याः, तेषामुदाहरणानि बोधव्यानि । यथा चूटक: सूर्णीभवति स्वयं, मुग्धे! कपोले निहितः । श्वासामल-ज्याला-सन्तप्तः, वाष्प-सलिल-संसिक्तः ॥२।। भावार्थ:-विरहवत्याः नायिकायाः दुःखपूर्णी दशां वीक्ष्य धैर्य-धारणाय कश्चित्ता प्रत्याह-- मुग्धे !...हे सुन्दरि !, कपोले-गण्डस्थले निहितः-स्थापितः चूटक:---विवाहकाले परिधापितो मङ्गलभूतो हस्तिदन्त निमितो नववधू-भुजाया प्राभूषणविशेष: पीभवति मचूर्ण: चूर्णो भवतीति । किम्भूतः चूटकः ? श्वासानल-ज्वाला-संतप्तः, श्वासानामनल:-वन्हिः, तस्य ज्वाला, ताभिः सन्तप्तः-दग्धप्रायः । पुन: किम्भूतः चूटकः? वाष्प-सलिल संसिक्तः,वाष्पस्य सलिलम् अश्रुजलमित्यर्थः तेन संसिक्त सिचितः । चूटकः । चूटक+सि । १०९३ सू० चूटकार्थे चूडुल्लम-शब्दः प्रयुज्यते,१००२ सू० प्रकारस्य उकारे,१०१५ सू० सेलोपे चूडुल्लउ इति भवति । चूों भवति । चूर्णीभू- तिन् । इत्यत्र ३५० सू० रेफलोपे, ३६० सू० णकारद्वित्वे,८४ सू० संयोगे परे ह्रस्वे,७३१ सू० भूधातोः स्थाने हो इत्यादेशे,६२८ सू० तिव इचादेशे चुण्णीहोइ इति भवति । अथवा --चूर्णीभवति इत्यस्य क्रियावचनस्य स्थाने प्रस्तुतसूत्रेण चुपणीहोइ इत्यादेशे गुण्णीहोइ इति भवति । स्वयम् । अव्ययपदमिदम् । ३५० सू० दकारलोपे, १७७ सू० य. कारस्य लोपे,२३ सू० मकाराऽनुस्वारे,२९ सू० अनुस्वारलोपे,१००० सू० प्रकारस्य इकारे सइ इति भवति । मुग्धे ! - मुद्धि !,प्रक्रिया १०४७ सुत्रस्य प्रथमश्लोके ज्ञेया। कपोले । कपोल+डि।२३१ सुरू "अमुक-देशे भव: देशपः, देशविशेष-प्रसिद्ध इत्यर्थः ।
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy