________________
२५० * प्राकृत-व्याकरणम् * .
चतुर्थपादः १०८२ सू० उच्चारणस्य लाघवे, १०१५ स० सेलपिहउँ इति भवति | जानामि । शा अवबोधने । ज्ञा +मिव् । ६७८ सू० ज्ञा-धातोः स्थाने जाण इत्यादेशे,१०५६ स० भिवः स्थाने उं इत्यादेशे,बाहुल्येन १० सूत्रसया प्रवृत्ती, १०८२ सू० उच्चारणस्य लाघवे जाम इति भवति । एष:- एहो, प्रक्रिया १०३३ सूत्रे ज्ञेया। हरिः । हरिनस । १०१५ सू तलपिहार तिमसि । यदि जह, प्रक्रिया १०५५ सूत्र शेया । मम-मह,प्रक्रिया १०५० सूत्रे ज्ञेया। अग्रतः । अव्ययपदमिदम् । ३५० सू० रेफलोपे, ३६० सू० गकारद्वित्त्वे,१७७ २० तकारलोपे,३७ स० विसर्गस्थ स्थाने 'डो (प्रो)इत्यादेशे, डिति परेऽन्त्यस्वरादेलोपे, १००० सू० प्रकिारस्य इकार अगह इति भवति । उक्रवा-ब्रोप्पिणु,उयत्वा ब्रोपि इत्यत्र वैकल्पिकत्वात् प्रस्तुतसूत्रस्य प्रवृत्तिनं जाता।
१०६३-वजलि । बज-धातुः गमने । ब+ति । १०६३ स० व्रज-धातोः स्थाने बुन इत्यादेशे, ६२८ स० तिवः स्थाने इचादेशे बबइ इति भवति । वजियाब्रज+क्त्वा । प्रस्तुतसूत्रेण अज्धातोः स्थाने वुभ इस्थादेशे, ११११ सू० क्त्वः स्थाने एपि,एप्पिणु इत्यादेशो, १० सू० स्वरस्य लोपे, अज्झीने परेण संयोज्ये पयि बुजेपितु इति भवति ।
१०६४-पश्यति । दृशिर्-दृश् दर्शने। दश+ति । १०६४ सू० दृश्थातो स्थाने प्रस्स इल्यादेश, ६२८ सू० तिवः स्थाने इचादेशे, ९४५ सू० इचः स्थाने दि इत्यादेशे प्रस्सदि इति भवति ।
१०६५-पठ । पठ्-धातुः पठने । पठ-+हि । ९१० स० प्रकारागमे, १९१ सू० ठकारस्य ढकारे, ६६२ सू० हि इत्यस्य सु इत्यादेशे,६६४ सू० सु इत्यस्य लोपे पढ इति भवति । गृहीत्वा । ग्रह -धातुः उपादाने । ग्रह+क्त्वा । १०६५ सू० ग्रह -धातोः स्थाने गण्ह इत्यादेशे,११११ सू० क्त्वः स्थाने एप्पिणु इ. स्वादेशे,१० सू० स्वरस्य लोपे, अम्झीने परेण संयोज्ये गहेपिणु इति भवति । क्तम् । प्रत+अम् । वैकल्पिकत्वात् १०६९० रैफ-लोपाऽमावे,बाहुल्येन १७७ स ० तकारलोपाऽभावे,१००२ सू० अकारस्य चकारे,१०१५ सू० अमो लोपेवतु इति भवति । गहीस्वागण्हेपिणु इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिदृश्यते । १०६६-या यथा तीक्ष्णान् सात्वा करान यदि शशी अतक्षिष्यत ।
तवा जगति गोपाः मुखकमलस्य सवृक्षवं किमपि अलप्स्यस ॥१|| भावार्थ:-कश्चिदुमाभक्तस्तस्याः शोभातिरेक स्तौति । यथा यथा-येन केनापि प्रकारेण शशीचन्द्रः, यदि तीक्षणान् भयंकरान् आयुधान लारवा-मादाय करान-स्वरश्मीन् पतक्षिष्यत-तेषां तक्षणमकरिष्यत्,तदा जगति-संसारे गौरया:-पार्वत्याः,मुखकमलस्य-मुखं कमलमिव मुखकमलं तस्य सशत्व-समानत्वं किमपि-किञ्चिदपि,स्वरूपमेव अलप्स्यत-प्राप्तमकरिष्यत् ? तथापि गौराः मुखमण्डलस्य सौन्दय॑स्य सादृश्यं प्राप्तुं न शक्नोतीति भावः। यतोहि शशी प्रायुधः स्वकरान तक्षयितुनाऽलमस्ति,अतएव स शशी गोयाः सादृश्यमपि प्राप्तुन समर्थोऽस्ति । अनेन गौरीमुखस्य रूपलावण्यं शोभातिथि उपमारहितं च वर्तते इति बन्यते कविना ।
यथा--जिवें, प्रक्रिया १००१ सूत्रस्य तृतीयश्लोके शेया । तथाति, प्रक्रिया १०४७ सूत्रस्य द्वितीय-इलोके ज्ञेया। तीक्ष्णान् । तीक्षण+शस् । इत्यत्र ५४ सू० संयोगे परे ह्रस्वे,३५३ सू० णकारस्य लोपे,२७४ सू० क्षस्य स्थाने खकारे,३६० सू० खकारद्वित्त्वे,३६१ सू० पूर्व स्वकारस्य ककारे,१००१ सू० भकारस्य प्राकारे, १०१५ सू० शसी लोपे तिक्ता इति भवति । लात्वा । ला प्रादाने। ला+क्त्वा । ११११ सू० वस्वः स्थाने एवि इत्यादेशे, १० सू० स्वरस्य लोपे, अज्झीने परेण संयोज्ये लेवि इति भवति । करान् । कर+शस् । १०१५ सू० शसो लोपे कर इति भवति । यदि जाइ,प्रक्रिया १०५५ सूत्रे