________________
Pages
agenre:
★ संस्कृत-हिन्दी-टीकाद्वयोपेतम् ★
२४९.
एकारस्य उच्चारण लाघवे तुविग इति भवति । अघरे अर+ङि । १८७ सू० धकारस्य हैकारे,१००५ सू० ङिवा सह प्रकारस्य इकारे अहरि इति भवति । प्रभवति । प्रपूर्वकः भूधातुः सामये । प्रभू + तिव् । ३५० सू० रेफलोपे, १०६१ सू० भूवातो: स्थाने हुच्च इत्यादेशे, ६२० सू० तिव: स्थाने. इवादेशे पहुच इति फति । नाथः-नाहु इत्यस्य पदस्य प्रक्रिया १०३१ सूत्रे ज्ञेया । प्रभवति पहु es इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता ।
१०६२ - ब्रूत । ब्रूक (ञ) - व्यक्तायां वाचि । ब्रूत । १०६२ सू० ब्रूघातोः स्थाने विकल्पेन बुब इत्यादेशे, प्रदेशसामर्थ्यात् ३५० सू० रेफस्य लोपाभावे, ६६५ सू० त इत्यस्य हकारे सुबह इति भवति । सुभाषितम् । सुभाषित: । १०७ २६० एकाररूप सकारे, १७७ [० तकारस्य लोपे, १००२ सू० प्रकारस्य उकारे, १०१५ सू० प्रमो लोपे सुहासिज इति भवति । किम् । किम्+अम् । ५६२ सूत्रेण प्रम्-प्रत्ययेन सह किम: स्थाने किं इत्यादेशे कि इति भवति । कपि, प्रक्रिया ४८९ सूत्रे ज्ञेया । ब्रूत बुव इत्यत्र प्रस्तुत सूत्रस्य प्रवृत्तिता । पक्षे वैकल्पिकत्वात् प्रस्तुतसूत्रस्य प्रवृत्त्यभावपक्ष इत्यर्थः । यथा
सू o
tra उपस्वा शत्रुतिः स्थितः पुनर्बु इशासन उत्था
तवाऽहं जानाति एष हरिः यदि ममायतः उक्त्वा ||१||
भावार्थ:- दुर्योचनस्य गर्योक्तिरियम् । शकुनिः दुर्योधनस्य मातुलः इय उक्त्वा ममाये स्थितः, पुनः तथा बुवशासनः दुर्योधनस्य कनीयान् सहोदरः, इयदुक्त्वा ममाज्ये स्थितः । श्रहन्तु तदा जानाभि यदि मातः एव हरिः श्रीकृष्णः उक्त्वा तिष्ठेत् । प्रयं भावः- श्रीकृष्णस्येयन्नाऽस्ति सामर्थ्यं यदसौ ममाये fear तिष्ठेत् ।
इदंपरिमाणमस्येति । इदं परिमाणमस्त्र इत्यर्थे ७१ १४८ सू० अतुप्रत्यये इदमश्च स्थाने इयू इत्यादेशे इयू + प्रतु इति जाते, ४२८ सू० ग्रतोः स्थाने डेतिन ( एत्ति) इत्यादेशे ङिति परेऽन्त्यस्वरादेलोंपे, ८४ सू० संयोगे परे हस्ते, सम्-अध्यये, १००० सू० द्वितीयस्य इकारस्य प्रकारे, १००२ सू० द्वितीयस्य अकारस्य का ६१३ सूत्रेण तवदतिदेशात् ४९४ सू० अमोडकारलोपे, २३ सू० म कारस्यानुस्वारे, १०८२ सू० उच्चारणस्य लाघवे इस इति भवति । उक्त्वा । ब्रूञ्- ब्रू व्यक्तायां वाचि । ब्रू + क्त्वा । वैकल्पिकत्वात् १०६१ सू० रेफलोपाभावे, ११११ सू० बत्दास्थाने एपि इत्यादेशे, १० सू० स्वरस्य लोपे प्रभोने परेण सोध्ये १००० सू० एकारस्य श्रोकारे बोविणु इति भवति । शकुनिः । शकुनि + २६० सू० शकारस्य सकारे, १७७ सू० ककारलोपे, २२० सू० नकारस्य णकारे, १०१५ सू० सेपि स इति भवति । स्थितः । ष्ठान्स्था गतिनिवृत्तौ । स्था + क्तन्त । इत्यत्र ६८७ सू० स्थाधातोः स्थाने या इत्यादेशे १००० सू० ग्राकारस्य प्रकारे, ६४५ सू० प्रकारस्य इकारे, १७७ सू० तकारलोपे, १००२ सू० अकारस्य उकारे, १०१५ सू० सेलपिठिउ इति भवति । पुनः पुखु प्रक्रिया १०४१ सूत्रस्य प्रथमे लोके ज्ञेया । बुशासन: दुश्वासन + सि । ३४० सू० संयुक्त शकारस्य लोपे ४३ सू० उकारस्य बी, २६० सू० शकारस्य स्थाने सकारे, २२० सू० नकारस्य णकारे, १००२ सू० प्रकारस्य उकारे, सेलपे सास इति भवति । उक्त्वा । ब्रूकू ब्रू व्यक्तायां वाचि । ब्रू+क्त्वा पूर्ववदेव वैकल्पिकत्वात् १०६९ सू० रेफस्य लोपाभावे, ११११ सू० : स्थाने एप्पि इत्यादेशे, १० सू० स्वरस्य लोपे, अज्झीने परेश संयोज्ये, १००० सू० एकारस्य श्रकारे बोधि इति भवति । तदा । अव्ययपदमिदम् । १०८८ सू० सदा इत्यस्य ती इत्यादेशे तो इति भवति । अहम् । श्रस्मद+सि । ९०४६ सू० अस्मदः स्थाने ह इत्यादेशे
1