________________
२४८
★ प्राकृत व्याकरणम् ★
चतुर्थपादः
कृद्-वाच्यो लिङ्ग-संख्याऽन्वय-योग्यः [कृतो वाच्यः कृद्वाच्यः, लिङ्गञ्च संख्या च लिङ्गसंख्ये, तयोरत्रयः, लिङ्गसंस्थान्वयः । तस्त्र योग्यः लिङ्ग संख्यान्ययोग्यः । धात्वर्थः सिद्धावस्थायन्त उच्यते । यथारात्र स्वागः पनं गन्धप्रस्थयो विद्यते श्रत्र लिङ्गं (पुस्त्वादिकं ), संख्या (एकवचनादिक) प्रति वर्तते । भ्रतः एते प्रयोगाः सिद्धावस्थापन्नाः समवगन्तव्याः । यत्र कृद्वाच्यो न भवेत्, लिङ्गसंरूपान्वयश्च न भवेत्तत्र साध्यावस्था भवति । यथा-पवति, गच्छति इत्यादिषु तिङन्तप्रयोगेषु यो धात्वर्थः सः स्त्वादिवमंयुक्तो न विद्यते । प्रतएव पचति, किये इत्यादयः शब्दाः साध्यास्थापना भवन्ति । साम्यावस्थापन्नाः शब्दाः साध्यमाना स्थापन्ना अपि उच्यन्ते । श्रतएवोक्त साध्यमानश्वस्यात् क्रिये इति संस्कृत शब्दश्वेषः प्रयोगः । अयं भावः क्रिये इति धात्वर्थः साध्यावस्थापन्नो वर्तते नतु सिद्धावस्थापन्नः इति द्योतनायैत्र वृत्तिकारण साध्यमानावस्यात् क्रिये इति संस्कृतस्यादेष प्रयोगः इति समुल्लिखितम् । बलिक्रिये सुजनस्य वलि किज्जउँ सुग्रणस्सु, एतेषां पदानां प्रक्रिया १००९ सूत्रे ज्ञेया । वैकल्पिकत्वात् क्रियेजिडें इत्यत्र प्रस्तुत - सूत्रस्थ प्रवृतिनं जाता ।
१०६१- अतितुङ्गत्वं यत्स्तनयो:, तच्छेदकं न खलु लाभः । सfa ! यदि कथमपि त्रुटिवशेन प्रपरे प्रभवति नाथः || १||
भावार्थ:- यत् स्तनयो:- कुखयोर लिङ्गत्वम्-- प्रयुन्नतत्वम्, प्रतिस्थूलत्वं वा वर्तते तत् खलु छेदकं हानिकारक, बाधकमित्यर्थः । स्तनथोर तितुङ्गत्वेन न कोऽपि लाभो दृश्यते । का नाम बाधा ? तदाह-हे सखि ! मम नाथः कान्तः यदि कथमपि प्रत्यायासेन त्रुटिवशेन कालविलम्ब रूपया अबरेनिम्नष्ठे प्रभवति र चुम्बनं करोति । स्तनयोः स्थूलतमत्वात् दीर्घ कालान्तरमधर चुम्बने समर्थो भवति इयमेव अतितुङ्ग-स्तनयोः हानिकारकता बोध्या ।
त्वम् । प्रतितुङ्गत्व+सि । १७७ सू० प्रथम तकारलोपे, ४२५ सू० त्वस्य स्थाने तण इत्यादेशे १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेलोपे अइतुङ्गतणु इति भवति । यत् । यद् + सि । २४५ सू० यकारस्य अकारे, बाहुल्येत २४ सू० दकारस्य मकारे, २३ सू० मकारानुस्वारे जं इति भवति । तयोः । स्तन +ओस् । ३१६ सू० स्वस्थ स्थाने थकारे, २२० सू० नकारस्य णकार, ६१९ सू० द्विवचनस्य बहुवचने, १०१० सू० भाम्-प्रत्ययस्थ स्थाने हं इत्यादेशे च इति भवति । ततु । तद् + सि । बाहुल्येन ५७५ सू० तकारस्य सकारे, ११ सू० दकारलोपे १००३ सू० प्रकारस्य प्रकारे १०१५ सू० सेर्लोपे सो इति भवति । देवकम् । छेदक +मि । १७७ सू० दकारस्य ककारस्य च लोपे १८० सूत्रे " कवि भवति" इति पाठात् यकारश्रुती, १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेलोंपेय इति भवति । न व्यपदमिदं संस्कृतसममेवाऽपभ्रंशे प्रयुज्यते । खलु व्यपदमिदम् । ४६९ ० खcar हु इति प्रयुज्यते । लाभः । लाभ + सि । १८७ सू० भकारस्य हकारे, १००२० प्रकारस्य उकारे, १०१५ सू० सेपे लाहू इति भवति । सखि ! । मखो+सि । १८७ तू खकारस्य हकारे १००१ सू० ईकारस्य इकारे, १०१५ सू० सेलॉपे सहि ! इति भवति । यविजइ, प्रक्रिया १०१४ सूत्रस्य द्वितीयश्लोके ज्ञेया । कथम् । अव्ययपदमिदम् । इत्यत्र १०७२ सू० वम् इत्यंशस्य डेम-एम इत्यादेशे, डिति परेअन्त्यस्वरादेर्लोपे अभीने परेण संयोजये, १०६८ सू० मकारस्य सानुनासिके वकारे के इति भवति । अपि पदमिदम् । ४८९ सू० श्रध्यर्थे वि इति प्रयुज्यते, बाहुल्येन १७७ सू० वकारलोपे इ इति भवति । त्रुटिवशेन | त्रुटिवश + दा । ३५० सू० रेफलोपे, १९५ सू० टकारस्य डकारे, २६० सू० शकारस्य सकारे, १०१३ सू० टाप्रत्ययस्य णकारे स्थानिवत्वात् १००४ सू० प्रकारस्य एकारे, १०८१ सू०
I