________________
...चतुर्थपादा
* संस्कृत-हिन्दी-टीकाद्वयोपेतम् *
२४७ तं तेत्तिउ जलु सायरहों सो तेवडु वित्थारु । तिसहे निवारणु पलु विन वि पर धुमइ असार ॥७॥
1 গল্প নাইহাল্লিখি: ১ अपभ्रंशभाषायां अकृत [कृ] इत्यादिभिः धातुभिः सम्बन्धितं यद्विधिविधानं भवति. तत्प्रदर्शयति वृत्तिकारः। यथा--- १०६०- सतो भोगान् यः परिहरति, तस्य करस्य बलिकिये।
सस्प इंधेनापि मुण्डितं यस्य खल्वाट शीर्षम् ॥१॥ भावार्थ:-भोग्यपदार्थाभावे त्यागं कुर्वतः पुरुषस्यापेक्षया,सति भोग्यपदार्थे तेषां भोग्यपदार्थानां त्यागं कुर्वतः पुरुषस्याऽधिक्य नायिका वर्णयति । य: कान्तः सतो-विद्यमानान् भोगान्-भोग्यपदार्थान् परिहरति-परित्यजति, तस्य काम्सस्योपरि बलि क्रिये,मात्मसर्वस्वेन तस्य पूजां करोमोति भावः । यस्य शीर्षम्-शिरः खल्वाटंकेशशून्यं भवति, तस्य तु वैदेनाऽपि-देवेनैव मुखितं शिरः । अतः त्यागस्तु तेषा. मेव सफलो भवति, ये खलु विद्यमानान् भोग्यपदार्थान् परित्यजन्ति ।।
सतः। अस् मुवि । अस्+शत । संस्कृतनियमेन प्रकारस्य लोपे, ९१० सू० प्रकारागमे, ६७० सू० शतुः स्थाने न्त इत्यादेशे,शस्-प्रत्यये, १००१ सू० अन्त्याकारस्य प्राकारे,१०१५ सू० शसो लोपे सन्ता इति भवति । भोगान् । भोग+शस् । १०१५ सू० शसो लोपे भोग इति भवति । यः । यद्+सि । २४५ सू० यकारस्य जकारे, ११ सू० दकारलोपे, १००२ स० भकारस्य उकारे, १०१५ सू० सेलोपे बु इति भवति। परिहरति । परिपूर्वक: हृञ् (ह) धातुः परिहरणे। परिह-+तिन् । ९०५ सू० कारस्य पर इत्यादेशे, ६२८ सू० तिवः स्थाने इचादेशे परिहर इति भवति । तस्य । तद् +ङस् । ११ सू० दकारलोपे
९ सू० डसः स्थाने सु इत्यादेशे तमु इति भवति । कान्तस्य-कन्तहो,प्रक्रिया १०५० सूत्रस्य प्रथमश्लोके ज्ञेया । बलि । बलि+सि। १०१५ सु० सेर्लोरे बलि इति भवति । क्रिये। क्रियापदमिदम् । १०६० सू० क्रिये इत्यस्य क्रियापदस्य स्थाने कोसु इत्यादेशे कोसु इति भवति । देवेन । देव+टा १५१ सू० ऐकारस्य अ६ इत्यादेशे, १०१३ सू० टास्थाने णकारे, स्थानिवत्त्वात् १००४ सू० प्रकारस्थ एकारे बइवेण इति भवति । अपि - वि, प्रक्रिया ४१ सूत्रे ज्ञेया। मुण्डितम् । मुण्डित+सि । १७७ सू. तकारलोपे, बाहुल्येन १८० सू० यकारश्रुतौ, ४३५ सू० क-प्रत्यये, १७७ सू० ककार-लोपे, १०२५ सू० अकारस्य उं इत्यादेशे, १०८२ सू० उच्चारणस्य लाघवे, १०१५ सू० सेलोपे मुण्डियः इति भवति । यस्य-जसु, प्रक्रिया १०४१ सूत्रस्य चतुर्थश्लोके ज्ञेया । खल्वाटम् । खल्वाट+सि । १०१३ सू० खल्वाटार्थे खल्लिहड-शब्दः प्रयुज्यते,४३५ सू० क-प्रत्यये,१७७ सू० ककारस्य लोपे,१०२५ सू० प्रकारस्य 3 इत्यादेश,१०५२ सू० उच्चारणस्य लाघवे खलिहाउँ इति भवति । शोषम् । शोष+सि । २६० स० शकारस्थ षकारस्य च क्रमशः सकारे, ३५.० सू० रेफलापे, १००२ सू० अकारस्य उकारे, १०१५ स० सैलौंपे सीसु इति भवति। कीसु इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता । पक्षे। प्रस्तुतसूत्रस्य प्रवृस्यभावपक्ष इत्यर्थः । साध्यमानाऽवस्थात साध्य माना अवस्था यस्य स साध्यमा क्रिय इति संस्कृतशब्दात् कीसु इति प्रयोगो निष्पन्नो भवति । किये इति पदं साव्यमानावस्थापन्नमिति कथने रहस्यमिदं वर्तते, यद् धात्वर्थों *द्विविधो भवति । यथा-सिद्धावस्थापन्न:, साब्यावस्थापनाच । "तिह-वाच्य लिङ्गसंख्यावयायोग्यं साम्यावस्थापन, वाच्यं तु लिङ्गसंष्यान्वययोग्य विस्थापन्नम् । इति सिखा. स्तकीमुद्याः भाये ३।३।१८। इस्वल्य सूत्रस्य बालमनोरमाटीकात उधृतोऽयं ग्रंशः।