________________
AAAAAAAmnhavimanara
aaaaaaa.....mpMAAAA
AA
* प्राकृत-व्याकरणम् *
चतुर्थपावा वर्तमानस्य हुच्च इत्यादेशो भवति ।
प्रइतुंगत्तणु जं थणहं सो छेयउ न हु लाहु ।
सहि ! जइ के इ तुडिवसेंण अहरि पहुचाइ नाहु ॥१॥ १०६२--ब्र गो अ वो वा ।। ४ । ३६१ । अपभ्रशे ब्र गो धातोव इत्यादेशो वा भवति । अवह सुहासिउ कि पि । पक्षे ।
इत्तउँ ब्रोप्पिणु सउणि ठिउ पुणु दूसासणु ब्रोप्पि।
तो हउँ जाणउँ एहो हरि जाइ महु अग्गा ब्रोप्पि ॥१॥ १०६३- जेर्वजः । ८ । ४३६२ । अपभ्रशे व्रजतेर्धातोर्वज इत्यादेशो भवति । वुअह । बुने प्पि । वुप्पिण ।
१०६४-दृशेः प्रस्सः। ८ । ४ । ३६३ । अपभ्रशे दृशेर्धातोः प्रस्स इत्यादेशो भवति । प्रस्सदि।
१०६५---ग्रहे हः । ८ । ४ । ३६४ । अपभ्रशे हेर्धातोह इत्यादेशो भवति । पढ गृण्हेप्पिणु व्रतु।
१०६६-तक्ष्यादीनां छोल्लादयः । ८ । ४ । ३६५ । अपभ्रशे तक्षि-प्रभृतीनां घातून छोल्ल इत्यादय प्रादेशा भवन्ति ।
जिवे ति तिक्खा लेवि कर जइ ससि छोल्लिज्जन्तु ।
तो जइ गोरिहे मुह-कमलि सरिसिम का वि लहन्तु ?॥१॥ आदि-ग्रहणाद् देशीषु ये क्रियावचना उपलभ्यन्ते ते उदाहार्याः।
चूडुल्लउ चुणीहोइ सइ मुद्धि ! कवोलि निहित्तउ । सासानल-जाल-झलक्किमउ वाह-सलिल-संसितउ ॥२॥ अब्भडवंचिउ बे पपई पेम्मु निप्रत्तइ जावें। सब्यासण-रिउ-संमवही कर परिप्रत्ता तावें ॥३॥ हिपइ खुडुक्कइ गोरडी गणि घुडुक्कइ मेहु । वासा-रसि-पवासुग्रहं विसमा संकडु एहु ॥४॥ अम्भि ! पोहर वज्जमा निच्चु में संमुह थंति । महु कन्तहों समरङ्गणद गय-घड मजिउ जन्ति ॥५॥ पुत्तें जाएं कवणु गुणु ?, अवगुणु कवणु मुएण? । जा बप्पीको मुंहडी चम्पिज्जाइ प्रवरेण ॥६॥