________________
aunlode
varamaninor
-rrrrr
*प्राकृत-व्याकरणम्.*
चतुर्थपादः प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता । उत् । उकारदेशस्योदाहरण प्रदर्शयत्ति वृत्तिकारो यथा
भ्रमर ! अत्राऽपि निम्बके; कानपि विषसान् विलम्बस्व ।
घनपत्रषान् छायाबहुलः फुल्लति यावत् कदम्बः ॥२॥ भावार्थ:-... कमपि विपद्मस्तं पुरुषं कश्चन घट्यधारणाय प्राश्वसनाय च भ्रमरोक्त्या कविः शिक्षयति । भ्रमर ! प्रशऽपि अस्मिन्लेव निम्बके-क्षविशेषे कानपि विवसान- कानिचिद् दिनानि याबद, विलम्बस्व-प्रतीक्षस्व, तिष्ठेत्यर्थः। यदा कदम्ब वक्षविशेष: धनयवान-धनानि निबिडानि पत्राणि, तानि सन्ति यस्य स धनपत्रवान् छायामहलश्च छाया बहुला--प्रधिका यस्य सः,फुल्लति-पुष्यितो भवति, तदातावरकालपर्यन्वव निवासं कुरु, तदनन्तरं स्वाभीष्टस्थाने गन्तव्यमिति भावः ।
भ्रमर !। भ्रभर+सि । ३५० स० रेफलोपे,१००१ सप्रकारस्य प्राकारे, १०१५ सू० सेलोप भमरा इति भवति । अत्र । प्रायपदमिदम् । १०७६ सू० प्रत्र इत्यस्य एत्थ इत्यादेशे एस्थु इति भवति । अपि-वि, प्रक्रिया ४१ सूत्रे या! निम्बके । निम्बर-डि । २३० स० नकारस्य लकारे, ११०१ सू० डड-(पडय)-प्रत्यये, स्वार्थिक-प्रत्ययस्य: च..लोपे, डिति परेऽन्त्यस्वरादेलोपे,१००५ सू० डिना सह अकारस्थ इकारे लिम्बन इति भवति । कान् । किम् -शस् । ५.६० सू० किमः स्थाने के इत्यादेशे,५०३ सू० अकारस्य एकारे, १०८१ सू० एकारस्य उच्चारणलाघवे, १०१५ सू० शसो लोपे के इति भवति । विषसान् । दिवस+शस् । १७७ सू० वकारलीपे, बाहुल्येन १८० यकारश्रुती, २६३ सू० सकारस्य हकारे, ११०० सू० इड-(अड)-प्रत्यये, डिति परेऽन्त्यस्वरादेलोपे, प्रजझीने परेण संयोज्ये, १००१ सू० प्रकारस्थ प्राकारे, १०१५ सू० शसो लोपे वियहळा इति भवति । विलम्बस्थ । विपूर्वक: लबिधातुः विलम्थे । संस्कृतनियमेन विलम्ब्+हि इति जाते, ९१० सू० प्रकारागमे, प्रस्तुतसूत्रेण हि इत्यस्य उकारे, १० सू० स्वारस्य लोपे, अज्झीने परेण संयोज्ये विलम्बु इति भवति । धनपत्रवान् । धनपत्रमन्+सि । २२८ सू० नकारस्य प्रकारे, ३५० सू० रेफलोपे, ३६० सू० तकारद्वित्त्वे, ४३०. सू० मतोः स्थाने पालु इत्यादेशे, ५ सू० दीध- सन्धी, १००० सू० माकारस्य प्रकारे, १०१५ सू० सेलोप घणपततु इति भवति । धायाबहलः । छायाबहुल+सि । १००२ सू० अकारस्य उकारे, सेर्लोपे छायावहलु इति भवति । फुल्लति । फुल्ला (फुल्ल} विकासे । फुल्ल + तिव् । ११० सूअकारममे २८ सू० तिवः स्थाने इचादेशे फुल्ला इति भवति । यावत् । अव्ययपदमिदम् । २४५ सू० यकारस्य जकारे, १०७७ सू. बत् इत्यस्य मकारे जाम इति भवति । कयम्बः । कदम्ब+सि। १७७ सू० दकारलोपे, १५० सू० यकारश्रुती, १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेलोपे कयछ इति भवति । बिलम्बस्व-बिलम्बु इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिअर्जाला । एत् । ए इत्यादेशस्योदाहरणं प्रदर्शर्यात वृत्तिकारः । यथा---
प्रिय ! इवानों कुछ भाल करे, मुञ्च स्वं करवालम् ।
येम कापालिकाः वराकाः लान्त्यमग्नं कपालम् ॥३॥ भावार्थ:-प्रिय! स्वं करवालम्-असि मुन्ना-त्यज किन्तु इवानों भल्ल-कुन्तं करे-हस्ते कुरु-गृहाण । भल्लग्रहण कारणमाह वेन वराकाः दयनीयाः कापालिका:-कपाला:-नरमुण्डाः, तेषां धारकाः, भिक्षुबिशेषाः,मभग्नम-अखण्डित कपातं सान्ति-ग्रहणं कुयु: । लान्ति इत्यत्र १११८ सत्रेण लकारख्यत्ययस्वात् . सप्तम्या:-विधिलिङ्गस्य स्थाने वर्तमाना[लट् लकारः] जाताऽस्ति । करवालेन तु शिरोभेदाऽशंका भवति, अतः करवाल बिहाय भल्लग्रहणायाऽसो भणितः।।
प्रियः । प्रिय-+सि । ३५० सू० रेफलोप-प्राप्ती, १०६९ सू० वैकल्पिकत्वाद् रेफलोपाभावे
ARRAPawaRRRRImhindime