SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ 3 चतुर्थपाद: ★ संस्कृत-हिन्दी-टीकाद्वयोपेतम् ★ २४१ १०१५ सू० सेलपि प्रिय ! इति भवति । इदानीम् । ग्रव्ययपदमिदम् । १०९१ सू० इदानीमः स्थाने एम्बहि इत्यादेश, १०८२ सू० उच्चारणस्य लाघवे एम्बहिं इति भवति । कुरु । डुकृञ् [क] करणे | कु+हि । ९०५ सू० ऋकारस्य श्रर इत्यादेशे प्रस्तुतसूत्रेण हि इत्यस्य स्वाने एकारे, १० सू० स्वरस्य लोपे, प्रभोने परेण सयोज्ये, १०८१ सू० उच्चारणस्य लाघवे करे इति भवति । भहलम् । भल्ल + श्रम् । १०९३ सू० भरलार्थे सेल्लशब्दः प्रयुज्यते, १००२ सू० प्रकारस्य उकारे, १०१५ सू० श्रमो लोपे सेल्लु इति भवति । करे । कर+ङि । १००५ सू० ङिना सह प्रकारस्य इकारे करि इति भवति । मुक्ख मुफलृ [ मुत्र ] मोने | मुच्+ हि । ७६२ सू मुचः स्थाने छड्ड इत्यादेशे १०५४ सू० हि इत्यस्य हि इत्यादेशे घड्डहि इति भवति । स्वम् । युष्मद् + सि । १०३९ स० युष्मदः स्थाने हुं हत्यादेशे, १०८२ सू० उच्चारणलाघवे, १०१५ सू० सेलपि तु इति भवति । करबालम् । करवाल +यम् । १००२ सू० प्रकारस्य उकारे, १०१५ सू० प्रमो लोपे करवालु इति भवति । येन यद्+दा २४५ सू० यकारस्य जकारे, ११ सू० दकारलोपे, १०१३ सू० टास्थानेऽनुस्वारे जं इति भवति । कापालिकाः । कापालिक + जस् । २३१ सू० पकारस्य चकारे, १७७ सू० अन्त्य - ककार लोपे, बाहुल्येन १५० सू० यकारश्रुती १०१५ सू० जसो लोपे कावालिय इति भवति । यशकाः । वराक + जस् । १०९३ सू० बराकायें चप्पुड-शब्दः प्रयुज्यते, १००१ सु० श्रकारस्य प्रकारे १०१५ सू० जसो लोपे बप्पुडा इति भवति । लान्ति । ला भादाने । ला+अन्ति । १००० सू० श्राकारस्य एकारे, १०५३ सु० अन्तेः स्थाने हि इत्यादेशे १०८२ सू० उच्चारणस्य लाघवे हि इति भवति । अभन्नम् । श्रभग्न+ अम् । इत्यत्र ३४९ सू० नकारलोपे, ३६० सू० गकारद्विवे १००२ सू० अकारस्य उकारे, १०१५ सू० अमो लोपे प्रभा इति भवति । कपालम् । कपाल + अम् २३१ सू० पकारस्य वकारे, १००२ सू० प्रकारस्य स्थाने उकारे, १०१५ सू० श्रमो लोपे कवालु इति भवति । कुरु == करें" इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता | पक्षे प्रस्तुतसूत्रस्वभावपक्ष इत्यर्थः । यथास्मर स्मृचिन्तायाम् । स्मृ + हि । ७४५ सू० स्मृधातोः स्थाने सुमर इत्यादेशे १०५४ सू० हि इत्यस्य स्थाने हि इत्यादेशे सुमरहि इति भवति । वैकल्पिकस्वादत्र प्रस्तुतसूत्रस्य प्रवृत्यभावः । इत्यादि । एवमेवान्ये प्रयोग श्रपि स्वयमेव कल्पनीयाः । १०५६- farar: यान्ति वेर्गः पतन्ति मनोरथाः पश्चात् । वास्ते सम्मन्यते भविष्यति कुर्वन् मा आस्थ ||१|| 1 भावार्थ:- कश्चित् सम्यक् शेमुषीको जनः सामान्यजनानुपदिशति । दिवसाः- दिनानि, वेर्ग:-सस्वरं यान्ति मच्छन्ति मनोरथाः पश्चात् पतन्ति पश्चादवतिष्ठन्ते, पूर्णाः न भवन्तीत्यर्थः । यवास्ते यद्विद्यते मान्यते प्राद्रियते यः कालो गतः स तु गत एवास्ति किन्तु योऽवशिष्टोऽस्ति स एव विचारणीयः, अafat काले किमपि समादरणीयम्, यदा वृद्धावस्था भविष्यति, तदा दानाऽऽदिकं दास्यामीति कुर्वन्चिन्तयन् मान्न आस्य तिष्ठेति भावः । साः । दिवस + जस् । इत्यत्र १७७ सू० वकारलोपे, २६३ सू० सकारस्य हकारे, १००१ सू० अकारस्य प्राकारे, १०१५ सू० जसो लोपे विग्रहा इति भवति । यान्ति । या प्रापणे या + श्रन्ति । २४५ सू० यकारस्य जकारे, ६३१ सू० श्रन्तेः स्थाने न्ति इत्यादेशे ८४ सू० संयोगे परे ह्रस्वे जन्ति इति भवति । वेगः । वेग+भिस् । १०९३ सू० वेगार्थ झडप-शब्दः प्रयुज्यते, १०१० सू० भिसः स्थाने हि इत्यादेशे प्प इति भवति । पतन्ति । पत्लु [ पत्] पतने । पत्+अन्ति । ९१० सू० अकारागमे ८९० सू० सकारस्य डकारे, १०५३ सू० अन्तेः स्थाने हि इत्यादेशे, १०८२ सू० उच्चारणलाघवे पडहि देति भवति । 1
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy