SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ h aatangewonel चतुर्थवादः * संस्कृत-हिन्दी-टोका-योपेतम् * धकारस्य झम इत्यादेशे, ३६१ सू० पूर्वकारस्य जकारे, बाहुल्येन ६४५ सूत्रस्थाऽप्रवृत्ती, १७७ सूक तकारलोपे, १० सू० स्वरस्य लोपे, अज्झीने परेण संयोध्ये, टा-प्रत्यये, १०१३ सू० टास्थानेऽनुस्वारे, अनुस्वारस्य स्थानिवत्वात् १००४ सू० अकारस्य एकारे सुरमें इति भवति । न । अव्ययपदमिदमपभ्रंश संस्कृतसममेव प्रयुज्यते । पलामहे । वल-वल प्रत्यावृत्तो । बल+महे । ९१० स० धातारन्ते कारागमे १००० सू० प्रकारस्थ प्राकारे, प्रस्तुतसूत्रेण महे इत्यस्य हु इत्यादेशे बला' इति भवति । सभामहे सन्न लहाहूं.याम: मावलमहबला इत्य प्रस्तुतसूत्रस्य प्रवृत्तांता । पक्षे । प्रवृत्त्यभावपक्ष इत्यर्थः । यथा-लभामहे । इलभष-लभ-लाभेलम-महे-लह-महे। ६३३ स. महे इत्यस्य म इत्यादेशे.१४४ सू० प्रकारस्य इकारेलहिम इति भवति । वैकल्पिकत्वादत्र प्रस्तुतस त्रस्य प्रवृत्तिने जाता। इत्याधि। एतादृशा अन्येऽपि प्रयोगाः स्वयमेव कल्पनीयाः। १०५ -पकसम्माः । लोट् लकारस्य हि-स्वयोः प्रत्यययोः स्थाने इ उ ए इत्यादेशाः वैकल्पिका भवन्तीति भावः । इत् । इकारस्योदाहरण प्रदर्शयति वृत्तिकारः । यथा-- कुमार ! स्मर मा सल्लकोः, सरला श्वासान् मा मुख्य। कवलाः ये प्राप्ताः विधिवशेन तांबर माम मा मुख्य ॥१॥ भावार्थ:--कुम्जर !-हे हस्तिन् ! सल्लको करिप्रियवृक्षविशेषान्, मा स्मर, तासां स्मरणं मा कार्षीः, तथा सरसान् दीर्घानित्यर्थः, श्वासान मा मुख्य विधिवशेन, विधेः घशेन-भाग्यवशेन ये प्राप्ताः कवला:-ग्रासाः, तान पर-भक्षय, मान-स्वामिभान मा मुख्य-त्याक्षीः । दीनो मा भवेरिति भावः । कुअर!। कुश्मर+सि । १०१५ सू० सेलपि कुमार! इति भवति । स्मर । स्म चिन्तायाम् । स्मृ+हि । ७४५ स ० स्मृधातो: स्थाने सुमर इत्यादेशे, १०५८ सू० हि इत्यस्य इकारे, १० सू० स्वरस्य लोपे, प्रज्झीने परेण संयोज्ये सुमरि इति भवति । माम, प्रक्रिया १०५५ सू० सूत्रे शेया । सल्लकोः । सल्लको+शस् । १७७ सू० ककारस्य लोपे,१००१ सू० ईकारस्य इकारे,१०११ सू० जस: स्थाने उकारे सल्ला इति भवति । सरलान् । सरल+शस् । १००१ सू० प्रकारस्य प्रकारे,१०१५ सू० शसो लोपेसरला इति भवति । श्वासान । श्वास+शस् । ३५० सू० वकारलोपे,२६० सू० शकारस्य सकारे,शसो लोपे सास इति भवति । मुम्च। मुचल-मुन् मोचने । मुन्नहि । ७६२ सू० मुच्-धातोः स्थाने मेल्ल इत्यादेशे, प्रस्तुतसुत्रेण हि इत्यस्य इकारे, १० सू० स्वरस्य लोपे,प्रज्झोने परेण संयोज्ये मेल्लि इति भवति । कवला:कवल+जस । १०१५ स० जसो लोपे कवल इति भवति । थे। यद्+जस् । २४५ सयकारस्थ जकारे, ५४७ सू. जसः स्थाने डे (ए) इत्यादेशे, द्विति परेऽन्त्यस्यरादेलोपे, १००० स० एकारस्य इकारे जि इति भवति । प्राप्ताः । प्रपूर्वकः प्राप्लु [प्राप्] धातुः प्राप्तौ। प्राप्+क्त-त । ३५० स० रेफलोपे, ९१० सू० धातोरन्तेऽकारागमे, २३१ सू० द्वितीय-पकारस्य वकारे, १७७ सू० तकारलोपे, १८० सू० यकारश्रुतो,६४५ सू० अकारस्य इकारे, अस्-प्रत्यये, १०१५ सू० जसो लोपे पाविय इति भवति । विधिवशेन । विधिवश+21। १८७ सू० धकारस्य हकारे, २६० सू शकारस्य सकारे, १००० स.प्रकारस्थ इकारे, १०१४ सू० टास्थाने णकारे विहि-बसिण इति भवति तान् । तद्+शस् । ५४७ सू० शसः स्थाने डित् ए इत्यादेशे, डिति परेऽन्त्यस्वरार्लोपे ते इति भवति । घर । चर्-धातुः गतौ। चर्+हि । ९१० सू० प्रकारागमे, प्रस्तुतसूत्रेण हि इत्यस्य इकारे, १० सू० स्वरस्य लोपे, प्रज्झीने प. रेण संघोज्ये बरि इति भवति । मानम् । मान+मम् । २२८ सू० नकारस्य णकारे, १५०२ सू० प्रकार स्थ जकारे,१०१५ सू० प्रमो लोपे मासु इति भवति । स्मरसमरि, मुश्चमेल्लि,पर परि इत्यत्र
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy