________________
* प्राकृत-व्याकरणम् ★
चतुर्थपाः अम् । ३.४९ सू० यकारलोपे, २६० सू० शकारस्य सकारे, १००१ सू० प्राकारस्य प्रकारे, १०१५ प्रमा लोपे वेस इति भवति । यथा । अव्ययमदमिदम् । २४५ स० यकारस्य जकारे, १०७२ सू० था इत्यस्य डिम-इम इत्यादेशे,डिति परेऽन्त्यस्वरादेलोपे,१०६५ समकारस्य सानुनासिके प्रकारे जिवं इति भवति । यदि । अव्ययपदमिदम् । १०९३ सू० यदि इत्यस्य छुडु इत्यादेशे छु इति भवति । राजते । राज-राज् दीप्तौ । राज्+ते। ७७१ स ० राज्धातोः स्थाने अग्ध इत्याशे, ६२८ सू० ते इत्यस्य इचादेशे अग्घन इति भवति । व्यवसाय: । व्यवसाय+सि । ३४९ सू० संयुक्तयकारस्य लोपे, १७७ स० यकारलोपे, १००२ सू० प्रकारस्य उकारे,१०१५ सू० सेलोपे वनसाउ इति भवति । कमि कट्ठा इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता । बलि करोमि सुबनस्य - बलि किज्ज सुमणस्सू,प्रक्रिया १००९ सूत्रे जया।करोमिशिजजा इत्यत्रापि प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता । पक्षे । प्रवृत्त्यभावपक्ष इत्यर्थः । यथा--कर्षामि । कृष-कृष् कर्षरणे । कृष+मि कडमिव । ६३० सू० मिदः स्थाने मि इत्यादेशे, ६४३ सू० प्रकारस्य प्राकारे कहामि इलि समति । वैकवार सरस्व प्रशीत जाता। इत्यादि। एवमेवान्ये प्रयोगा मरि स्वयमेव कल्पनीयाः । १०५७- खड्ग-विसाषितं यस्मिन् लभामहे प्रिये ! तस्मिन् देशे पामः ।
रणभिक्षेण भग्नाः विना पुढेन न बलामहे ॥१॥ भावार्थ:-हे प्रिये ! यस्मिन देश खड्ग-विसाषितम्-खड्गेन विसाधितम्-निष्पादितं द्रष्यमित्यध्याहार्यम,लभामहे-प्राप्नुमः,तस्मिन्नेव वेशे यामः-यास्याम इति भावः । वयं रणदुभिक्षण-रणस्य-दुभिक्षः, रणाभावस्तेन भग्ना नष्टा: दुःखिताः संजाताः । अतः युग विना न वलामहे-प्रत्यावर्तामहे । योद्धान कृते युद्धमेव जीवनस्य निर्वाहक भूषणञ्च भवतीति भावः ।
खड्ग-बिसावितम् । खड्ग-विसाधित+मम् । ३४८ सू० डकारलोपे,३६० सू० गकारद्वित्त्वे,१८७ सू० धकारस्य हकारे, १७७ सू० तकारलोपे,१००२ सू० अकारस्य उकारे,१०१५ सू० प्रमो लोपे खायविसाहिउ इति भवति । यस्मिन् । यद्+डि । २४५ सू० यकारस्थ जकारे, ११ सू• दकारलोपे, १०२८ सू० डिप्रत्ययस्य हिं इत्यादेशे, १०८२ सूत्रेण उच्चारणस्य लाघवे जाते माहि इति भवति । सभामहे । हुलभष-लम् लाभे । लम्+महे । ९१० स० प्रकारागमे, १८७ स० भकारस्य हकारे, १०५७ सू० महे इत्यस्य हुँ इत्यादेशे लहाई इति भवति । प्रिये ! । प्रिया+सि । ३५० सूल रेफस्य लोपे, १००१ सू० प्राकारस्य प्रकारे, १०१५ स० सेर्लोपे पिय ! इति भवति । तस्मिन् । त+डि । ११ स० दकारलोपे, जहि वदेव प्तहि इति साध्यम् । वेशे । देश+किं । २६० सू०.शकारस्थ सकारे,बाहुल्येन १०२८ सू० डिप्रत्ययस्य हि इत्यादेशे, १०८२ सू० उच्चारणस्य लाधवे सहि इति भवति । यामः । याधातुःप्राप्णे । या+मस् । २४५ सू० यकारस्य जकारे, प्रस्तुतसूत्रेण मस: स्थाने हूँ इत्यादेशे जाहुं इति भवति । रणसुभिक्षेण । रण-दुभिक्ष+टा । ३५० सू० रेफलोपे, ३६० सू० भकारस्य द्वित्त्वे, ३६१ सू० पूर्व-भकारस्य यकारे,२७४ सू० क्षस्य खकारे, ३६० सू० खकारस्य द्वित्त्वे,३६१ सू० पूर्वस्वकारस्य ककारे, १०१३ सू० सू० टास्थानेऽनुस्वारे, स्थानिवत्वात् १००४ सू० प्रकारस्य एकारे रणवुग्भिक्खें इति भवति । भग्नाः । भग्न-+जस् । ३४९ सू० नकारलोपे, ३६० सू० गकारद्वित्वे, ३४ सू० क्लीबत्त्वे, १००१२० प्रकारस्य आकारे, १०२४ सू० जसः स्थाने इं इत्यादेशे भग्गाई इति भवति । विना । अध्यपपदमिदम् । २२८ सू० नकारस्य णकारे, १०९७ सू० स्वार्थे डु-(उ)-प्रत्यये, डिति परेऽन्त्यस्वरादेर्लोपे, अज्कोने परेण संयोज्ये विषु इति भवति । युद्धन । युध---युध संप्रहारे । युध् + क्त-त । २४५ सू० यकारस्य जकारे, ८८८ सू०