SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ चतुथपादः संस्कृत-हिन्दी - टीकाद्वयोपेतम् ★ २३७ लोपे, १७७ सू० पकारलोपे इ इति भवति । यदि । २४५ सू० यकारस्य जकारे, १७७ सू० दकारलोपे जइ इति भवति । इच्छ्थ। इषु- इष इच्छायाम् । इष् +थ । ८८६ सू० पकारस्य उकारे ३६० सू० छकारद्वित्वे, ३६१ सू० पूर्वं छकारस्य चकारे, १०५५ सू० य इत्यस्य स्थाने हु इत्यादेशे इच्छाह इति भवति । बृहस्वम् । बृहत्त्व +सि । १२६. सू० ऋकारस्य प्रकारे, बाहुल्येन २३७ सू० बकारस्य वकारे, ४४५ सू० हकारस्य ड्ड इत्यादेशे, ११ सू० तकारलोपे, ४२५ सू० त्वस्य सण इत्यादेशे, ४३५ सू० क-प्रत्यये, १७७ सू० ककारलोपे, १०२५ सू० अकारस्य स्थाने उं दत्यादेशे, १०१५ सू० श्रमो लोपे बहुतण' इति भवति । वस । डुदाञ - (दा) -वाने दात १००० सू० ग्राकारस्य एकारे, १०५५ सू० त इत्यस्य हु इत्यादेशे वे इति भवति । मा । श्रव्ययपदमिदम् । १००० सू० श्राकारस्य प्रकारे म इति भवति । मार्गमत मार्ग (मार्ग) अन्वेषणे याचने वा मार्ग + जिग्+त ३५० रेफलोपे, ३६० सू० गकारद्वित्वे, ६३८ सू० गिग: स्थाने प्रकारे, ८४ सू० संयोगे परे ह्रस्वे, १०५५ सू० त इत्यस्य हु इत्यादेशे महु इति भवति । कम् । किम्+श्रम् । ५६० सू० किमः स्थाने क इत्यादेशे १००० सू० अकारस्य प्रकारे, १०१५ सू० श्रमो लोपे को इति भवति । अपि इ इति पूर्वत्र देव साध्यम् । इष इव दस बेहु मायत मग्गहु इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिता । प । प्रस्तुतसूत्रस्य प्रवृत्त्यभावपक्ष इत्यर्थः । यथाइन्छ । इष्+थ इच्छ+थ । ६३२ सू० थ इत्यस्य हुन् (ह) इत्यादेशे इच्छ इति भवति । वैकल्पिकस्वाद प्रस्तुत सूत्रेण हतः स्थाने हु इत्यादेशो न जातः । → = १०५६ - विधिः विनाटयतु, पीडयन्तु ग्रहाः, सा बन्ये! कुरु विघावम् । संपद कर्षामि वेश्यां यथा यदि राजते व्यवसायः ||१|| भावार्थ:-सम्पविहीनस्य कस्यचिद् व्यापारिणः प्रियां प्रत्युक्तिरियम् । हे बन्ये ? हे प्रिये 1 विधिः- भाग्यं विनाटयत् - तिकूलो भवतु ग्रहाः- पापग्रहाः, पीडयन्तु पीडाकारकाः भवन्तु । तथाऽपि विबा चिन्तां मा कुरु कार्षीः । यदि व्यवसाय:- व्यापारः, राजते वृद्धिमाप्नुयाः सदा, यथा द्रव्येन गणिका प्राकृष्यते, तत्र वेश्यां वेश्यारूपां सम्पदं लक्ष्मी कर्षामि श्राकर्षयिष्यामि, ग्रहीष्यामीति भावः विधि: । विधि + 1 इत्यत्र १८७ सू० धकारस्य हकारे, १०१५ सू० सेलोपे विहि इति भवति । fernica | विपूर्वक धातुः विनर्तने । विनट् + णिग् + तु । इत्यत्र २२८ सू० नकारस्य णकारे ६३८ सू० गि: स्थाने अकारे, १९५ सू० टकारस्य डकारे, बाहुल्येत ६४२ स० पूर्वकारस्य दीर्घाभावे, ६६२ सू० तुवः स्थाने दुइत्यादेशे, १७७ सू० दकारलोपे विष्ड इति भवति । पीडयन्तु । पीडाः उपतापे । पीड़ + णिग्+ प्रन्तु । ६३८ सू० जिंग: स्थाने प्रकारे, ६६५ सू० चन्तु इत्यस्य न्तु इत्यादेशे पीडन्तु इति भवति । प्रहाः । ग्रह + जस् । ३५० सू० रेफलोपे, १०१५ सू० जसो लोपे गृह इति भवति । मा । श्रव्ययपदमिदम् । १०८१ सू० मा इत्यस्य में इत्यादेशे में इति भवति । धन् ! धन्या+सि । ३४९ सू० यकारलोपे, बाहुल्येन ३६० सूत्रेण नकारस्य द्वित्वाभावे. २२८ सू० नकारस्य णकारे, १००० सू० ग्राकारस्य इकारे, १०१५ सृ० सेलोंपे धणि ! इति भवति । कुरु । डुकृञ् कृ करणे । कृ + हि । इत्यत्र ९०५ सू० ऋकार अर इत्यादेश, २०५४ सू० हि इत्यस्य हि इत्यादेशे करहि इति भवति । विवादम् । विषाद् + अम् । २६० सू० षकारस्य सकारे, १७७ सू० दकारलोपे १००२. सू० श्रकारस्य उकारे, १०१५ सू० अमो लोपे 'बिसाउ इति भवति । संपदम् । संपद् + ग्रम् | १०७१ सू० दकारस्य इकारे, १०१५ सू० भ्रमो लोपे संपद इति भवति । कर्षामि । कृ कृष् कर्षणे । कृष् + मिश्र ८५८ सू० कृष् धातोः स्थाने कड्ड इत्यादेशे, १०५६ सू० मित्र: स्थाने उं इत्यादेशे, १०८२ सू० उच्चारणस्य लाघवे कडुड" इति भवति । वेदयाम् । वेश्या + 1
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy