________________
२३४
aan
aanwarmyanmamtara
* प्राकृत-व्याकरणम् -
चतुथपाः किंभूतोऽसौ चातकः, हताश, हता-भग्ना पाशा यस्य, सः, तत्सम्बोधनम् निराश-चातक ! पिउ पिउ इति भणित्वा कियत् रोविषि ? कियरकाल-पर्यन्त रोदनं करिष्यसि ? रोदनं न विधेयमिति यावत् । हेतुराह-सव प्रीतिः असे वर्तते, मम पुनः वस्लमे-प्रियतमे विद्यते, परं दुदैर्वाद द्वयोरपि आशा न पूरिता भविष्यति, मतः चिन्ता न विधेहीति भावः।
पातक ! । चातक+सि । १०९३ सू० चातकाऽर्थ प्रप्पीह-शब्दः प्रयुज्यते,१००१ सू० अकारस्य प्राकारे,१०१५ सू० सेर्लोपेवप्पीहा! इति भवति । पिपित इति ध्वनेरनुकरणमपभ्रशे एवमेव प्रयुज्यते। नायिकापक्षे तु प्रियः प्रियः एवं भवति । तदा-प्रिय+सि,प्रिय+सि इति स्थिते, ३५० सूत्रेण रेफलोपे, १७५ स० कारलोपे. ११०२ सरकारस्य प्रकारे.१०१५ सू० सेलोपे पिज पिउ इति भवति । भरिणस्वा । भण-भण् भणने । भण्+क्त्वा । १११० सु० स्वः स्थाले अवि इत्यादेशे, अम्झीने परेण संयोज्ये भरगति इति भवति । कियद । कि मानं यस्य तद् । हैमशब्दानुशासनस्य संस्कृतव्याकरणस्य *७११११४८। सू० अतुप्रत्यये किमः स्थाने किय इत्यादेशे च किम्+प्रत इतिजाते, ४२८ सू० प्रतोः स्थाने डित् एत्तिम इत्यादेशे डिसि परेऽन्त्यस्वरादेलोप, अझीने परेण मंयोज्ये,मम्-प्रत्यये, ८४ सू० संयोगे परे ह्रस्वे,१००२ सू० प्रकारस्य उकारे, १०१५९० अमो लोपे किलिउ इति भवति । रोविधि । रुदिर-रुद अर्थत्यागे । रु+सिन् । ९१० सू० अकारस्यागमे,१७७ सू० दकारलोपे, १०५४ सू० सिवः स्थाने हि इत्यादेशे इअहि इति भवति । हता। हताश+सि। १७७ सू० तकारलोपे, १८० सू० यकारश्रुतौ, २६० सू० शकारस्थ सकारे, १०१५ सू० सेलोपे हयास ! इति भवति । तव । युष्मद् +इस्-तुह, प्रक्रिया ५८८ सूत्रे ज्ञेया । जले । जल+डिः । इत्यत्र १००५ सू० डिना सह प्रकारस्य इकारे अलि इति भवति । मम महु, प्रक्रिया १०५० सूत्रस्य प्रथमश्लोके ज्ञेया। पुनर्पु णु, इत्यस्य प्रक्रिया १०४१ सूत्रस्य प्रथमश्लोके ज्ञेया। बल्लमे। वल्लभ+डि। १५७ सू० भकारस्य हकारे, ११०० सू० स्वार्थे अप्रत्यये, १००५ सू० डिना सह प्रकारस्य इकारे बल्लहा इति भवति । द्वयोः। द्वि+प्रोस् । ६०८ सू० द्विशब्दस्य वे इत्यादेशे,बाहुल्येन २३७ स० बकारस्य बकारे, ६१९ सू० द्विवचनस्य बहुवचने, १००० सू० एकारस्य इकारे, १०११ सू० प्रामः स्थाने हुं इत्यादेशे, १०८२ सू० उपचारणस्य लाघवे बिई इति भवति । अपिज्य वि, प्रक्रिया ४१ झेया ।न। अध्ययपदमिदं संस्कृतसममेवाऽपभ्रंशे प्रयुज्यते । पूरिता । पूरिता+सि । इत्यत्र १७७ सू० तकारलोपे, १००१ सू० प्राकारस्य प्रकारे, १०१५ सू० सेलोपे पूरिम इति भवति । आशा । प्राशा+ सि। २६० स०शकारस्थ सकारे,१००१२० प्राकारस्य प्रकारे,१०१५ स० सेलोपे आस इति भवति । रोविषिम्य हमाहि इत्यत्र प्रस्तुतमस्य प्रवृत्तिर्जाता । प्रात्मनेपदे । रोविषि इति परस्मैपदस्य प्रयोगः, पत्र प्रस्तुतसूत्रेण सिवप्रत्ययस्य स्थाने हि इत्यादेशो विहितः । सम्प्रति आत्मनेपदीय-क्रियापदस्योदाहरण प्रदर्शयति वृत्तिकारः । यथा
घातक ! कि कथितेन, निर्षण ! बारम्बारम् ।
सागरे मृते विमलजले लमसे न एकामपि धाराम् ।।२।। भावार्थ:--हे निण!, निर्गता घृणा-लज्जा यस्मात् सः,सरसम्बोधनम्, हे चातक ! बार बारम् पौनः पुण्येन कथितेन-कथनेन किम् ? न किमपीत्यर्थः । यतः विमलजले, विमल-निर्मल जल यस्मिन्,
तस्मिन् मृत परिपूर्णे सागरे-पयोधौ एकामपि चारा न लभसे । अयं भावः-रे निर्लज्ज चातक ! सम्मुखे . किमोऽसुरिकिय चास्य ७१।१४८ प्राभ्या मानाभ्यो षष्ठ्यर्थ मयेऽतु: स्माद, सत्योगे चाऽनयोः पयासल्यमियकियो स्पाताम् । इमान किमान पटः ।सिडहेमलम्बामुशासने ।