SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ S C चतुर्थपाद: ★ संस्कृत-हिन्दी टीका-द्वयोपेतम् ★ 수원보 fareedaतो यः सागरो विद्यते तत्र त्वमेकामपि बिन्दु पातु न शक्नोषि तहि व्यर्थमेव पि पिउ इतिकथनेन को नाम लाभो भविष्यति ? न किमपीति यावत् । 'घातक' ! | चातक+सि बप्पीहा प्रक्रियाऽस्मिन्नेत्र सूत्रे पूर्वश्लोके ज्ञेया । किम् काइँ, प्रक्रिया १०४१ सूत्रस्य द्वितीयश्लोके ज्ञेया । इत्यत्र १००१ सू० प्राकारस्य स्याने प्रकारे कृते इत्यपि भवति । fada | कथ (क) धातुः कथने प्रतिपादने । कय् + क्त-त । इत्यत्र ६७३ सूत्रेण कथ्धातोः स्थाने बोल्ल इत्यादेशे, ६४५ सू० प्रकारस्य स्थाने इकारे, टा प्रत्यये, १७७ सू० तकारलोपे, १०१३ सू० टास्थाने णकारे, स्थानिवत्वात् १००४ सू० प्रकारस्य स्थाने एकारे बोल्लिएण इति भवति । निर्घुण ! | निर्घुण + सि ३५० सू० रेफलोपे, १२० सू० ऋकारस्य इकारे, ३६० सू० चकारद्वित्वे, ३६१ सू० पूर्वधकारस्य गकारे, १०१५ सु० सेर्लोपे निधन ! इति भवति । बारम् बारम्। वार+श्रम् बार + श्रम् । बाहुल्येन २३७ सू० बकारस्य वकारे, १०१५ सू० श्रमो लोपे वार, वार ४८८ सूत्रेण पादपूरणार्थाय इकारस्य प्रयोगे बार ६ वार इति भवति । सागरे । सागर + ङि । १७७ सू० गकारलोपे, १८० सू० यकारश्रुतौ १००५. सू० दिना सह प्रकारस्य इकारे सायरि इति भवति । श्रुते । डुभृञ्- [भृ] चारण-पोषणयोः । भू+क्त त । ९०५ सू० ऋकारस्य और इत्यादेिशे, ६४५ सु० प्रकारस्य इकारे, डिप्रत्यये, १७७ सू० तकारलोपे, ११०० सू० श्रप्रत्यये १००५ सू० डिना सह कार इकारे रातभरि विमलजल + ङि । १००५ ० हिना सह अकारस्य इकारे विमलअलि इति भवति । सभसे । डुलभष् - लभ् प्राप्तौ । लभ् + से । ९१० सू० अकारागमे, १८७ सू० भकारस्य हकारे १०५४ सू० से इत्यस्य हि इत्यादेशे लहहिं इति भवति । न । अव्ययपदमिदमपत्र दो संस्कृतसममेव प्रयुज्यते । एकाम् । एका + अम् । ३७० सू० ककाराद्वित्त्वे, बाहुल्येन ८४ सू० ह्रस्वस्याभावे, १००१ सू० श्राकारस्य प्रकारे, ११०० सू० अप्रत्यये, १००० सू० अकारस्य इकारे, १०१५ सू० प्रमो लोपे एक्कइ इति भवति । धाराम् । धारा + अम् । १००१ सू० आकारस्य प्रकारे, अमो लोपे चार इति भवति । लभते -लहहि इत्ययमात्मनेपदस्य प्रयोगः अत्र प्रस्तुतसूत्रस्य प्रवृत्तिता । सप्तम्याम् । सप्तम्याम् [ विधिलिङ्-लकारे] प्रस्तुतसूत्रेण यत्र मध्य-त्रयाद्य-नचनस्य स्थाने हि इत्यादेशो भवति, तदुदाहरणेन प्रदर्शयति वृत्तिकाः । यथा SA ग्रस्मिन् जन्मनि सम्यस्मिन्नपि गौरि ! सं बचाः कान्तम् । गजानी मानी त्यक्ताङ्कुशानां यः [सम्मुखे] संगच्छते हसन् || ३॥ भावार्थ:-- श्रद्धाभरयुक्ता काचिन्नायिका निजपतये पार्वतीं प्रार्थयते । यथा- हे गौरि !, पावेति!, तं तादृशं कान्तं प्राणनाथं हि अस्मिन् जन्मनि तथाऽन्यस्मिन्नपि जन्मनि दद्याः देहि यः कान्तः त्यक्ताङ्कुशानाम् त्यक्ताः प्रङ्कुशाः यै:, तेषामङ्कुश - नियन्त्रण हि तानां, मसानाम्-मदयुक्तानां गजानाम- हस्तिनामध्य हसन सहर्ष संग-सम्मुखमभ्येति । अस्मिन् । इदम् + ङि । १०३६ सू० इदम: स्थाने पाय इत्यादेशे, १०२० सू० डे: स्थाने हि ६त्यादेशे, १०८२ सू० उच्चारणस्य लाघवे आवहिं इति भवति । जन्मनि । जन्मन् + ङि । ३३२ सू० नमस्य मकारे, ३६० सू० मकारस्य द्विस्, ११ सुं० नकारलोपे ३५ सू० स्त्रीत्वे, १०२३ सू० है: स्थाने हि इत्थादेशे, १०८२ सू० उच्चारणस्य साघवें जन्महिं इति भवति । अम्यस्मिन् । अन्यद + ङि । ३४९ सू० यकारलोपे, ३६० सू० नकार विस्वे ११ सू० दकारलोपे, १०२८ सू० है: स्थाने हि इत्यादेशे अम्नाहिं इति भवति । प्रपत्र इत्यस्य प्रक्रिया ४१ सूत्रे ज्ञेया गौरि ।। गौरी+सि । १५९० श्रीकारस्य श्रोकारे, १००१ सू० ईकारस्य इकारे, १०१५ सू०-सेलॉपे गोरि ! इति भवति । सम् । तंदु + अम् । बाहुल्येन ५७५ सू ww +
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy