________________
चतुर्थपादः
* संस्कृत-हिन्दी-टोकाइयोपेतम् * शशिराहू, मल्लयुद्धम्-मल्लयोः युद्धं कुरुतः, एव एवमेव सस्था:-प्रत्योपलभ्यमानायाः कस्यादिचरमाथिकाया: मुख-कवरी-बन्धी, मुखं च कबरीबन्धश्च, मुखकबरोबन्धी, कबर्याः वेश्याः बन्धः-रचनाविशेषः, तो शोभा धरतः । अंक मुखं शशितुल्य गौरवर्णत्वाल, कब बन्धः राहुसमः कृष्णवर्णसाम्यात् । तस्याः ललनायाः मुख-कबीरबन्धावन्योऽयं शशि-राहू इव युद्धं कुर्वन्तौ प्रतीयेते । पुनरुत्प्रेक्ष्यते, तस्याः करला:केशाः, राजन्ते, किम्भूता: केशाः, भ्रमर-कुख-तुलिताः, भ्रमराणां कुल-समूहं तस्येव तुलिता-समानाः, अथवा चपलाः। पुनः किंभूतास्ते कुरलाः? तिमिर-डिम्भा इथ, यथा तिमिरस्य अन्धकारस्य डिम्भाःबालाः, ते मिलिताः सम्मिल्य खेलन्ति-क्रीडां कुर्वन्ति, एवमेव शशिराहु-भूतास्ते कुरलाः अपि क्रीडा कुर्वतीति भावः ।' :::
मुख-कबरी-बन्धौ । मुख-कबरी-बन्ध+प्रौ। १८७ सू० खकारस्य हकारे,४ सू० ईकारस्य इकारे, ६१९ सू० द्विवचनस्य बहुवन्दने, १०१५ मा जन्मोत्ये सह-कवरिबन्ध इलि भवति । तस्याः । तद्+इस् । ११ सू० दकारलोपे, स्त्रीत्वाद प्राप्-(प्रा)-प्रत्यये, ५ सू दीर्घ-सन्धी, १००१ सू० प्राकारस्य प्रकारे, १०३० सू० डस स्थाने डेहे (अहे) इत्यादेशे,डिति परेऽन्यस्वरादेलोपे,१०८१ सूत उच्चारणस्य लाघवे तहे इति भवति । शोभाम् । शोभा-+ अम् । २६० सू० शकारस्य सकारे, १८७ सू० भकारस्य हकारे, १००१ सू० प्राकारस्य प्रकारे, १०१५ सू० अमों लोपे सोह इति भवति । धरतः। धू-धृ धारहों। + तस् । ९०५ सू० ऋकारस्य पर इत्यादेशे, ६१९ सू० द्विवचनस्य बहुवचने, १०५३ सू० प्रन्ति इत्यस्य स्थाने हि इत्यादेशे धरहि इति भवति । इव । अव्ययपदमिदम् । १९१५ सू० इवार्थे नं इत्यस्य प्रयोगे में इति भवति । मल्ल-युद्धम् । मल्लयुद्ध+अम् [युध्-धातुः संप्रहारे। युधू । त-त । २४५ सू० यकारस्थ जकारे, ८८८ सू० धकारस्य झझ इत्यादेशे, ३६१ सू० पूर्वझकारस्थ जकारे, बाहुल्येन ६४५ सूत्रस्याऽप्रवृत्ती, १७७ सू० तकारलोपे, १० सू० स्वरस्य लोपे, अज्झीने परेण संयोज्ये मल्लजुज्झ+अम्, इति जाते] १००२ सूअकारस्य उकारे, १०१५ सू अमो लोपें मल्लजुम् इति भवति शशि-राहू। शशिराहु+औ । इत्यत्र २६० सू० उभयत्रापि शकारस्य सकारे,६१९ सू० द्विवचनस्य बहुवचने, १०१५ सू. जसो लोपे ससिराहु इति भवति । कुरुतः । डुकृञ्- करणे । कृ+तस् । ९०५ सू० ऋकारस्य पर इत्यादेशे, ६१९ सू० द्विवचनस्य बहुवचने, १०५३ सू० अन्ति इत्यस्य हि इत्यादेशे करहि इति भवति । राजन्ते । राज-राज दीप्तौ । राज+अन्ते । ७७१ सू० राज्धातोः स्थाने सह इत्यादेशे, १०५३ सू० अन्ते इत्यस्य स्थाने हिं इत्यादेशे, १०८२ सू० उच्चारणस्य लाघवे सहहिं इति भवति । कुरलाः । - रल+जस् । १०१५ सू० जसो लोपे कुरल इति भवति । भ्रमर-कुल-तुलिताः । भ्रमरकुलतुलित+जस् । ३५० सू० रेफलोमे, १७७ सु० ककारस्य अन्तिम-तकारस्य च लोपे, जसो लोपे भमर-उल-तुलि इति भवति । बाहुल्येनाऽत्र १७७ सू० तकारस्य लोपो न जातः । तिमिर-डिम्भाः। तिमिर-डिम्भ+स् । १०१५ स० जसो लोपे लिमिरडिम्भ इति भवति । खेलन्ति । खेल-खेल कोडायाम । खेल् +अन्ति । ९०१ सू० लकार-द्विस्बे, ९१० सू०.धातोरन्तेऽकारागमे, ६३१ सू० अंन्तेः स्थाने न्ति इत्यादेशे खेल्लन्ति इति भवति । मिलिताः। मिलित + जस् । १७७ सू० तकरलोपे, १०१५ सू० जसो लोपे मिलिग इति भवति। घरतः धरहि, कुचल करहिं, राजन्ते-सहहिं इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता। १०५४--- चातक ! पिड पिउ [इति] भामित्वा कियद रोविषि हताश!)
सद अले, मम पुनवल्लो द्वयोरपि न पूरिताशा ॥१॥ . भावार्थ:---- काचिद् वियोगिनी नायिका चातकान्योत्स्था मनः समाधातु वेष्टते । हे चातक !