SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ प्राकृत-व्याकरणम् * चतुर्थपादः १०५६ -- श्रन्त्य त्रयस्याऽऽद्यस्य उ । ८ । ४ । ३८५। त्यादीनामन्त्य त्रयस्य यदाद्यं वचनं तस्यापत्र शे से इत्यादेशो वा भवति । २३२ बलि जिउँ सुस्सु । ( ३३८, ४) पक्षे । कङ्क्षामि इत्यादि । fate विडउ पीडन्तु यह मं धणि ! करहि विसाउ । संपs कडुडें वेस जियें छुडु अग्es बबसाउ ॥ १ ॥ १०५७ - बहुत्वे हुं । ८ । ४ । ३८६१ स्यादीनामन्त्य त्रयस्थ सम्बन्धि बहुष्वर्थेषु वर्तमानं यद्वचनं तस्य ह इत्यादेशो वा भवति । पक्षे । लहिमु । इत्यादि । १०५८ - हि स्वयोरिवदेत् । ८ १४ । ३८७ पाहिलयोरप ए य आदेशा वा भवन्ति । इत् । उत् खग्ग-बिसाहिउ जहिँ लहहुं पिय ! तर्हि देसहिँ जाहुँ । रण-दुभिक्यें मग्गाई विणु जुज्झें न बलाहुं ॥१॥ कुंजर ! सुमरि म सल्लइउ सरला सास में मेल्लि । कवल जि पाविय विहि-वसिण ते चरि माणु म मेल्लि ॥१॥ भमरा ! एत्थु वि लिम्बड के वि वियहडा विलम्बु । घण-पत्तलु छाया - बहुलु फुल्लइ जाम कयम्बु ॥२॥ प्रिय ! एम्aहिँ करें" सेल्लु करि छडुहि तुहुँ करवालु । जं कrafra बपुडा लेहिं प्रभग्गु कालु ॥३॥ पक्षे । सुमरहि । इत्यादि । एतु १०५६-- वत्स्यति स्यस्य सः । ८ । ४ । ३८८ | अपभ्रंशे भविष्यदर्थ विषयस्य त्यादेः स्वस्य सो वा भवति । fever जन्ति झडपह पड़हिं मनोरह पछि । जं श्रच्छ तं मणिश्रइ होसइ करतु म अच्छि ॥१॥ पक्षे | होहि । ★ अथ ल्यादि-विधिः ★ अपभ्रंश भाषायां तिव्, तस्, अन्ति इत्यादि प्रत्ययानां स्थाने यद्विधि-विधानं वर्तते, तत्प्रदर्शयति वृत्तिकारः । यथा १०५३ - मुख-करी-बन्धी तस्यां शोभां परत:, इस महल युद्धं शाशि- राहू कुरुतः । तस्याः राजन्ते कुरलाः भ्रमर-कुल- तुलिताः इव तिमिर डिम्भाः तेलन्ति मिलिताः॥ | १ || भावार्थ:- कस्याश्चन नायिकायाः शोभातिशयं वण्यते । यथा शशिरा श्रशी व राहुश्च
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy