________________
-em-wiywwwwwwranAm
-----
* शकृत-व्याकरणम् *
चतुर्थपादः नाम्नो योऽकारस्तस्य स्थमोः परयोः उ इत्यादेशो भवति । अन्नु जु तुच्छउँ तहे धरणहे [३५०.४]
मग्गउँ देक्खिधि निप्रय-बलु बलु पसरिअउँ परस्सु । उम्मिल्लइ ससिरेह जियें करि फरवालु पियस्सु ॥१॥
* अथ नसक्र-लिङ्गीय-स्यादिविधिः * अपभ्रंश-भाषायां नपुसक-लिङ्ग-प्रकरणे गरादि-प्रमाला दान गम् विनिविजान समीहितं वर्तते, तत्प्रतिपादयत्याचार्यः । यथा
१०२४----इं इत्यादेशः । प्रस्तुतसूत्रेण जस्-शमोः स्थाने इं इत्यादेशो भवति । ई इत्यस्य स्थाने ई इति पाठान्तरमपि दृश्यते । अतः प्रस्तुतसूत्रेण जस-शसोः स्थाने कुचिद् ई इत्यादेशः, कुनिचिद् ई इत्यादेशश्चाऽपि भवतीति ज्ञातव्यम् ।।
कमलानि मुक्त्वाऽलिकुलानि करिगण्डान कशिन्ति ।
असुलभमेष्टु' येषां निर्जन्यः तेनापि घरं गणयन्ति ॥१॥ भावार्थ:-अलिकुलानि-प्रलीना भ्रमराणां कुलानि-समूहाः, कमलानि-पभानि मुक्त्या-त्यक्त्वा करिगवान-करिणी हस्तिनां गण्डा-कपोलाः तान् कांक्षन्ति-प्रभिलषन्ति, यतोहि येषामसुलभ-दुष्प्रापं पवार्थमेष्टु-प्राप्त निबन्ध-उत्साहः समस्ति, ते भ्रमराः नाऽपि-नेव, दूर-विप्रकृष्टं गणयन्ति। दृढनिश्चयाना व्यक्तीनां कृते न किमपि दूरम-न किमपि अलभ्यं भवतीति भावः।
कमलामि । कमल+शस् । १०२४ सू० शसः स्थाने हैं इत्यादेशे कमलाई इति भवति । मुक्त्वा । मुला-मुच मोचने। मुच्+क्त्वा । ७६२ सू० मुचः स्थाने मेल्ल इत्यादेशे, १११० सू० क्वः स्थाने प्रवि इत्यादेशे,१० सू० स्वरस्य लोपे, अज्झीने परेण संयोज्ये मेल्लषि इति भवति । अलि-कुलानि । अलिकुल +जस् । १७७ सू० ककारलोपे,प्रस्तुतसूत्रेण जसः स्थाने ई इत्यादेशे अलि-उलाई इति भवति । करिगहाम् । करिगण्ड+वास् । १००१ सू० अन्त्याकारस्य प्राकारे,३४ सूत्रेण गण्डशब्दस्य क्लीवत्वे,प्रस्तुत. सूत्रेण शसस्थाने इत्यादेशे करिमण्डाई इति भवति । कामन्ति । काक्षि आकांक्षायाम्। संस्कृतनियमेन कांक्ष+प्रन्ति इति जाते,८६३ सू० कांक्षधातोः स्थाने मह इत्यादेशे,६३१ सू० अन्तेः स्थाने न्ति इत्यादेशे महन्ति इति भवति । प्रसुलभम् । असुलभ-अम् । इत्यत्र १०७ सू० भकारस्य हकारे, ४९४ सू० अमोऽकारस्य लोपे, २३ सू० मकारस्यानुस्वारे असुलह इति भवति । एष्टुम् । इष् इच्छायाम् । इ + तुम् । १००० सू० इकारस्य एकारे, ८८६ सू० षकारस्य छकारे, ३६० सू० छकारस्य द्वित्त्वे, ३६१ सू० पूर्व-छकारस्य चकारे, १११२ सू० तुम: स्थाने प्रण इत्यादेशे, १० सू० स्वरस्य लोपे, अज्झीने परेण संयोज्ये एकूण इति भवति । असुलहम् + एच्छण इत्यत्र अज्झीने परेण संयोज्ये असुलहमेच्छण इति भवति । येषाम् । यद्याम् । इत्यत्र २४५ सू० यकारस्य स्थाने जकारे, ११ सू० दकारलो, १००१ सू० प्रकारस्य प्राकारे, १०१० सू० प्राम: स्थाने हैं इत्यादेशे, १०८२ सू० उच्चारणस्य लाघवे आहे इति भवति । निर्बन्धः । निबन्ध+सि । अपभ्रंशे १०९३ सू० निबंन्धार्थे भलि-शब्दः प्रयुज्यते, १०१५ सू० सेलोपे भलि इति भवति । ते ! तद्+जस् । इत्यत्र ११ सू० दकारलोपे, ५४७ सू० जसः स्थाने हे (ए) इत्यादेशे, डिति परेऽन्त्यस्वरादेलोपे,प्रज्मीने परेण संयोज्ये क्षे इति भवति । न । अव्ययपदमिदम् । २२९ सू० नकारस्य वैकल्पिके णकारेण इति भवति । अपि । अध्ययपदमिदम् । ४१ सू० प्रकारस्य लोपे,२३१ सू० पकारस्य वकारे वि इति भवति । चूरम् । दूर+प्रम् । १०१५ सू० प्रमो लोपे तूर इति
. .