________________
6
.
चतुर्थपादः * संस्कृत-हिन्दी-टीकाद्वयोपेतम् *
१९१ भवति । गरगयन्ति । गण-(गण)-धातु: संख्याने गणनायाम् । गण+णिग+ अन्ति। ६३५ सू० गिः स्थाने प्रकारे, बाहुल्यन ६४२ सू० प्रादेरकारस्य दीर्घाभावे, ६३१ सू० अन्तेः स्थाने न्ति इत्यादेशे गणमित इति भवति । कमलई, अलिउलाई, करिगडाई इत्येषु शब्देषु प्रस्तुत-सूत्रस्य प्रवृत्तिर्जाता।
१०२५---अन्य यव सुन्छक तस्याः धन्यायाः अन्नु जु तुच्छउँ तहे धणहे, प्रक्रिया १०२१ सूत्रस्य प्रथमश्लोके ज्ञेया। सुपछउँ इत्यत्र प्रस्तुतेन [१०२५] सूत्रेण सि-प्रत्यये परे सति अकारस्य स्थाने देखो ना . पियस्योदाहरण प्रदर्यते । यथा......
भग्नक इश निजक-बलं बलं प्रसृतकं परस्य ।
उन्मीसति शशि-रेखा गया करे करबालः प्रियस्थ ॥१॥ भावार्थ:-काविनायिका निज सहचरी प्रति निजपलेः वीरत्वमुपदर्शयति । हे सखि ! निजकअल-निजमेन निजकम, तस्य बलं-सभ्यम्, स्वकीयसन्यमित्यर्थः । भग्नक-नष्ट पृष्टा-समीक्ष्य तथा परस्यरिपोः, शत्रोः बलं प्रसृतकम्-प्रत्युदितं दृष्ट्वा स्वापकर्ष शत्रोरुत्कर्षमवलोक्येयः,प्रियस्य-मम पत्युः करे-हस्ते करवाल: कपाण: एवमुन्नीलति-शोभते यथा शशिरेखा चन्द्र रेखा दीप्यते । पराहतः कन्दुकः यथा पूर्वस्माद् द्विगुणमुत्प्लवते तथैव युद्धे शत्रुभिराहतोऽपि मे पतिः पूर्वापेक्षया द्विगुणोत्साहन युध्यते इति भावः ।
भग्नकम् । भग्नक+अम् । ३४९ सू० नकारस्थ लोपे, ३६० सू० गकारद्वित्त्वे,१७७ सू० ककारलोपे,१०२५ सू० अकारस्य सानुस्वारे उकारे, १०८२ सु० उच्चारणस्य लाधव,१०१५ सू० अमो लोपे, भग्ग" इति भवति । दृष्टा । दृशिर (दृश्) दर्शने । दृश् + क्त्वा । ८५२ सू० दृशः स्थाने देवख इत्यादेशे, १११० सू० क्त्वाप्रत्ययस्य स्थाने इवि इत्यादेशे, १० सू० स्वरस्य लोपे, अज्झीने परेण संयोज्ये वेषिक्षति
। निजक-बलम् । निजक-बल+पम् । १७७ सु० जकारस्य ककारस्य च लोपे, १८० सू० यकारश्रुतौ,१००२ सू० अकारस्य उकारे, १०१५ सू० अमो लोपे निमय-बलु इति भवति । बलम् । बल +अम् । पूर्व वदेव बलु इति साध्यम् । प्रसृतकम् । प्रपूर्वकः सृधातुः प्रसारे-विस्तारे । प्रस+क्त-त । इत्यत्र ३५० सू० रेफस्य लोपे, ९०५ सू० ऋकारस्य पर इत्यादेशे, ६४५ सू० प्रकारस्य इकारे, १७७ सू० तकारलोपे, अम्-प्रत्यये कृते, ४३५ सू० स्वार्थे क-प्रत्यये, १७७ सू० ककारलोपे, प्रस्तुतसूत्रेण अकारस्य उं इत्यादेशे, १०८२ सू० उच्चारणस्य लाधये जाते, १०१५ सू० अमो लोपे पसरिप इति भवति । परस्य । पर+इस् । १००९ सू० इसः स्थाने स्सु इत्यादेशे परस्सु इति भवति । जन्मोलति । उत्पूर्वक: मीलधातुः उन्मीलने शोभायाम् । उन्मील् + तिव् । ३३२ सू० मस्य मकारे, ३६० सू० मकारस्य द्वित्त्वे, ९०३ सू० लकारद्वित्त्वे, ८४ सू० संयोगे परे ह्रस्वे, ९१० सू० प्रकारस्थागमे, ६२८ सू० तिव-प्रत्ययस्थ स्थाने इच्- इत्यादेशे उम्मिल्लइ इति भवति । शशिरेखा । शशिरेखा+सि 1 २६० सू० उभयत्रापि शकारस्य सकारे, १८७ सु० खकारस्य हकारे, १००१ सू० प्राकारस्य प्रकारे, १०१५ सू० सेलोपे ससिरह इति भवति । यथा--जिवं,प्रक्रिया १००१ सूत्रस्य ततीयश्लोके शेया। करे। कर+ङि । १००५ सू० डिना सह अकारस्य इकारे करि इति भवति । करवालः। करवाल+सि। १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेलोपे करवालु इति भवति । प्रियस्य । प्रिय +डस् । ३५० सू० रेफलोपे, १००९ स० डसः स्थाने स्सु इत्यादेशे पियस्सु इति भवति । भग्ग, पसरिअ इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिांता ।
★ अथ ननु सक्कलिनीय स्थाविविधि * अपभ्रंश-भाषा में नपुंसक-लिङ्ग-सम्बन्धी सि प्रादि प्रत्ययों के स्थान में जो मादेशादि कार्य होते हैं, अब सूत्रकार उनका निर्देश कर रहे हैं