SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ SEASESSISASEA SESH १८६ * प्राकृत व्याकरणम् * चतुर्थपादः स्य ज्ज इत्यादेशे, २६ स "ववचिद् छन्दःपूरणेऽपि" इति वचनात् अनुस्वारागमे लज्म इति भवति । तु। अव्ययपदमिदं पाद-पूरणे प्रयुज्यते। लज्जेज+तु प्रत्यत्र ३० सू० अनुस्वारस्य वर्गान्त्ये लम्जेजन्तु इति भवति । वपस्याभ्यः । वयस्या+भ्यस् । इत्यत्र २६ सू० द्वितीयस्वरस्यान्तेऽनुस्वाराममे, ३४१ सू० यकारलोपे, १०७० सू० प्राकारस्य इकारे, ४३५ सू० स्वार्थ कप्रत्यये, ११०० स० स्वार्थे अप्रत्यये कप्र. त्ययस्य च लोपे,स्त्रीस्वाद प्राप्-(प्रा)-प्रत्यये,५ सू० दीधसन्धी वयंसिग्रा+भ्यस इति जाते,१००१ सूत्रेण प्राकारस्य प्रकारे,१०२२ सू० भ्यसः स्थाने हु इत्यादेशे वयंसिपल यत्र क्यस्यानाम इतिच्छाया तत्र वयस्पा+आम्व यंसिध+प्राम् इति स्थिते,१०२२ सू० प्रामः स्थाने हु इत्यादेशे क्यं सिाहु इति भवति । यदि । अथ्यय-पदमिदम् । २४५ सू० यकारस्य जकारे, १७७ सू० दकारलोपे जा इति भवति । भन्मः । भान+सि । ३४९ सू० नवारलोपे, ३६० सू० गकारस्य द्विश्वे. १००१ सू० प्रकारस्य प्रकारे, १०१५ सु० सेलोपे भग्गा इति भवति । गृहम् । गृह +अम् = घरु प्रक्रिया १०१२ सूत्रस्थ प्रथमे श्लोके ज्ञेया । ए. व्यत् । इणधातु: गतौ ।+स्यत् । १००० सू० इकारस्य एकारे,६६९ सू० स्यत् इत्यस्य न्त इत्यादेशे, सिंप्रत्यये, १००२ सू० अकारस्थ उकारे, १०१५ सू० सेलोप एम्तु इति भवति । एन्तु इत्यस्मिन् प्रयोगे स्थल क्रियातिपत्तेः-लङ्गः प्रथमपुरुषस्य एकवचनम् ] इत्यस्य स्थाने ६६९ सत्रण 'क्त' इत्यादेशो भवति, अनया रीत्येव एन्तु इति प्रयोगः सिध्यति । ६७० सूत्रेण शत, पानम् इत्येतयोः प्रत्यययोः स्थाने प्रत्येक मत. माण, इत्यादेशौ भवतः । शत, पानश् इत्येतो कृत्-प्रत्ययी स्तः । एतयोः स्थाने भवन्तो न्त, माम इत्येतो आदेशावपि स्थानिदत्त्वात् कृत्प्रत्ययौ एव भवतः । ६६९ सूत्र पथा 'न्त' इत्यस्य विधानं विद्यतेतथैव ६७० सत्रेऽपि स्त' इत्यस्य विधान विद्यते । इत्थं [न्त इत्यत्र] वर्णसाभ्यात,शब्दशक्तिस्वाभाव्यात् कृदन्ताधिकारविहितवाद्वा ६६२ सूत्रेण विधीयमानस्य 'न्त' इत्येतस्य पादेशस्यापि कृत्त्वं. कुत-प्रत्यय त्वं भवति । एतत्कृतप्रत्ययान्तस्य कृदन्तत्वात् नामत्व-प्रातिपदिकत्वमस्ति । प्रातिपदिकल्बाच्च एन्त, इत्यस्मात् प्रातिपदिकात् सिप्रत्ययो जातः। नैतत्सन्देग्धव्यं यत्तिड्-मादेशान्तस्य | तिङः स्थाने य मादेन, तदन्तस्य] प्रातिपदिकत्वं न भवति । यतोहि व्याकरणे तिङ्-प्रादेशान्तस्यापि प्रातिपदिकत्वसाधक प्रमाणमुपलभ्यते । तथाहि ५-२-२ हैमशब्दानुशासनस्य २सूत्रेण परोक्षा-[लिट्-लकार -विषये धातोः परी बसुकानौ विधीयेते,एतत्-प्रत्ययान्ताः शुश्रुवान्,ऐदिवान् पेचिवान् इत्यादयः शब्दा: शब्दशक्तिस्वाभाव्यात् कृदन्ताधिकार-विहितत्त्वाच्च प्रातिपदिकसंज्ञा लभन्ते । एवमेव एन्त इत्ययं तिह-प्रादेशान्त-शब्दोऽपि प्रातिपदिकसंज्ञाभाग भवतीति बोध्यम्। . . १०२३-- हिः । हि इति पाठान्तरपि समुपलभ्यते । प्रयोगानुसारं प्रतिबिधेया । बायसमुड्डापयन्त्या [नायिकया] प्रियो दृष्टः सहसेति । अर्षानि वलयानि महां गतानि, अर्षानि स्फुटितानि तजिदिति ॥१॥ ... भावार्थ:--वायसं-काफम उहापयन्त्याः प्रियविरह-जनित काश्यमनुभवन्त्याः नायिकाया दौर्बल्याधिक्येन अनि वलयानि ककणानि मह्या-प्रथिव्यां गतानि-पतितानि । तस्मिन्नेव प्रसंगे सहसा-प्रकस्मासयैव वायसमुडापयत्या नायिकया बहिरागतः लिजः प्रियः-पतिः, दृष्टः अवलोकितः, तदा तस्याः ... पाणिनीयमतानुसारेण कृतद्धित-समासाच ॥२४६ [कृतद्धितातो समासाश्व तथा (प्रातिपदिकानि) स्युः] इ. स्पनेन सुषेण रुघन्ताः शम्दाः प्रातिपदिक-संजायताः भवति । २. न स्वसुक्कामो सवत् ।।२सरा परोक्षामात्रविषये पातो: परी वसुफानो स्पासाम्, तो न परोक्षेव । शुश्रवान् । लेविवान । अषिकान् । पेशिवान् । पेचानः । - हेमन्दानुशासने । Rane
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy