________________
चतुर्थशादः
* संस्कृत-हिन्दी-टीकाद्वयोपेतम् * (आ) प्रत्यये,१००१ सू० प्राकारस्य प्रकारे,१०१५ सू० सेर्लोपे करण इति भवति । घणा । धुणा::सि। १२६ सू० ऋकारस्य प्रकारे,१००१ सू० प्राकारस्य प्रकारे,सेलपि पण या बाहुल्येन अकारस्य प्रकासे न विहितस्तत्र तु घृण इति भवति । रक्षत। रक्षवातुः रक्षणे । रक्ष+स। ९१० सू० धातोरन्तकाराम, २४. म श्वस्य लकाले ३६० मतकारस्य द्वित्वे,३११ सू० पूर्वखकारस्य ककारे,६४७ सू० भकारस्थ एकारे, 'बहुलाधिकाराद् ६६७ स० प्रकृति-प्रत्ययामध्ये 'जज' इत्यस्य प्रयोगे,१०५५ सू० 'त' इत्यस्य ह इत्यादेशे रबखेज इति भवति । अथवा-रक्षत खलु, इतिच्छायायां तु । रक्षत । रक्षतम् रक्खेत
इत्यत्र ६६६ स०'त' इत्यस्य स्थाने ज्ज'इस्यादेशे खेजन इति भवति । खलु । अध्ययपदमिदम् । ४६ सू० खल्वर्थ हु' इत्यस्य प्रयोगे 'हे' इति भवति । लोका: !! लोक जस् । १७७ सूजकारलोपे, १७१७ सू० जसः स्थाने हो इत्यादेशे लोअहो! इति भवति । प्रात्मानम् । प्रात्मन् + अम् । ८४ सू० संयोगे परे ह्रस्वे, ३२२ सू० स्मस्य स्थाने पकारे, ३६० सू० पकारद्वित्वे, ५४५ सू० अन् इत्यस्य प्राण इत्यादेश, मज्झीने परेण संयोज्ये,१००१ सू आकारस्य प्रकारे, अन्त्याकारस्य च प्राकारे, १०१५ सू. प्रमो लोपे अप्परगा इति भवति । बालायाः । वाला+डसि। १००१ स. द्वितीयस्य प्राकारस्य प्रकारे, १०२१ सू० इ-सेः स्याने हे इत्यादेशे बालहे इति मर्याल । जातौ । जात-प्रो। १७७ सू० तकारस्य लोपे, १८० सू० यकारश्रुती, ६१९ सू० द्विवच नस्य बहुवचने, १००१ सू० अकारस्य प्राकारे, १०१५.सू.० जसो स्लोपे जाया इति भवति । विषमौ । विषम+ौ । २६० स०पकारस्य सकारे,६१९ सू० द्विवचनस्य बहुवचने, १०१५ सू० जसो लोपे विसम इति भवति । सनौ । स्तन + प्रौ। ३१६ सू० स्तस्य थकारे, ६१९ सू० द्विवचनस्य बहुवचने,२२८ सू नकारस्य णकारे,१०१५ सू० जसो लोपे थरण इति भवति । बाला बालहे इत्यत्र प्रस्तुत-सूत्रेण वसि-प्रत्ययस्य स्थाने है इत्यावेशो जातः । ..... १०२२-- भव्यं भूतं यस्मारितः, भगिनि ! अस्मदीयः कान्तः।. .: :
अलखिये वयस्याभ्यः यदि भग्नः गृहमेष्यत ।।२। ... : भावार्थ:-हे भगिनि ! इदं भव्य-साधु भूतम् जातम्,यद् युद्धे अस्मदीयः कान्त:-प्रियः मारिताशत्रुणा हतः । मद्यसो भग्लः-शत्रुणा पराजितः, गृहमेष्यत गृहभागमिष्यत् तदाऽहं क्यस्याम्प:-सखीभ्यः, वयस्याना वा, सखीनां मध्ये इत्यर्थः। अलजिमण्ये-लज्जामप्राप्स्यम् । युद्धे भरणं श्रष्ठं न तु पश्चादावर्तमिति भावः।
___ भव्यम् । भब्ध+सि । अपभ्रंशे १०९३ स० भव्यार्थकः मल्ल शब्दः प्रयुज्यते, १००१ सू० प्रयाकारस्य प्राकारे,१०१५ सू० सेोये भल्ला इति भवति । भूतम् । भू सत्तायाम् । भू+क्त-त । ७३२ सू० भू-धातोः स्थाने हु इत्यादेशे, १७७ सू० सकारस्य लोपे, १००१ सू०पकारस्य प्रकारे, सिप्रत्यये, सेलोपे हुआ इति भवति । यः । यद्+सिजु, प्रक्रिया १०१६ सूत्रे ज्ञेया । मारितः। मारित+सि । १७७ सूक तकारलोपे,१००१ सू० प्रकारस्य प्रकारे,सेलोपे मारिआ इलि भवति। भगिनि ! भगिनी+सि । ३९७ सू० भगिनी-शब्दस्य बहिणी इत्यादेशे,१००१ सू० ईकारस्य इकारे,सेलोपे बाहिणि ! इति भवति । अस्मबीयः अस्माकमयमिति अस्मदीयः। प्रस्मद+ ईथ-+ इस्। बाहुल्येन ६०२ सू० अस्मदः स्थाने मह इत्यावेसे, ११०५ सू० ईयप्रत्ययस्य डार(पार)इत्यादेयो,डिति परेऽन्त्यस्वरादेर्लोपे,प्रज्मीने परेण संयोज्ये महार+सि इति जाते,१००१ सू० अकारस्य श्राकार,१०१५ सू० सेलोपे महारा इति भवति । कान्तः । कान्त+सि । ८४ स० सयोगे परे हस्ये, १००२ स० भकारस्य उकारे, सेलोप कम्त इति भवति। अलग्मिध्ये। लज्ज मनोग्लानौ । लज्ज्+स्ये। ९१० सू० धातोरन्तेऽकारागमे, ६४६ सू० प्रकारस्य एकारे, ६६८ सू० स्ये इत्पबहलाधिकाराद हलन्त-धातोरपि स्परासघातोरिव अ इत्यस्य बिकरण जायते।