________________
*प्राकृत-व्याकरणम् *
चतुर्थपादः पर्यम् । अव्ययपदमिदम् । अपभ्रंशे पाश्चर्यम् इत्यर्थे १०९३ सू० कटरिशब्दः प्रयुज्यते । स्तनान्तरम् । स्तनान्तर+सि । ३१६ सू० स्तस्य स्थाने थकारे,,२२८ सू० नकारस्य णकारे,५४ सूसंयोगे परे हस्वे, २५ सू० नकारानुस्वारे, १७०२ सू० अकारस्य उकारे, १०१५ सू० सेपि थरांतक इति भवति । मु. ग्षायाः । मुग्धा+इस् । ३४८ सू० गकारस्य लोपे, ३६० सू० धकारस्य द्वित्त्वे, ३६१ सू. पूर्व-धकारस्थ दकारे, ४३५ सू० स्वार्थे कप्रत्यये, ११०. . स्वार्थे : (ड)-प्रा, नामपद चमोले, डिति परेंऽन्त्यस्वरादेलोपे, प्रस्तुतसूत्रेण उस: स्थाने हे इत्यादेशे मुडहे इति भवति । येन । यद्+टा । २४५ सू० यकारस्य जकारे, ११ सू० कारलोपे, १००४ सू० अकारस्य एकारे, १०१३ सू० प्रत्ययस्य स्थाने अनुस्वारे में इति भवति । मनः । मनस् +सि । २२८ सू० नकारस्य णकारे,११ सू० सकारलोपे, १००२ सू०प्रकारस्य उकारे,१०१५ सू० सेलोपे मणु इति भवति । वम नि । वर्मन् + डि । इत्यत्र १०९२ सू० वर्मनः स्थाने विच्च इस्यादेशे,१००५ सू० डिना सह अकारस्य इकारे विच्चि इति भवति । न । प्रत्ययपदमियम् । इत्यत्र २२९ सू० नकारस्य वैकल्पिके णकारेण इति भवति । माति 1 मा(मा)धातुः माने । मा+तिव । ६२८ सू० तिवः स्थाने इत्यादेशे माइ इति भवति । तुच्छमझहे, तुच्छजम्पिरहे इत्यादिषु नवसु प्रयोगेषु प्रस्तुतसूत्रस्य प्रवृत्तिांता । पत्र प्रस्तुतसूत्रेण डस्-प्रत्ययस्य स्थाने हे इत्यादेशो जातः । सेः । सम्प्रति इसि-प्रत्ययस्योदाहरणं प्रदर्शयत्याचार्यः । यथा--
स्फोटयतः यो हवयमात्मीयं तयोः परकीया का धुणा ।
रक्षत लोकाः ! पारमा बालायाः जातो विषमौ स्तनौ ।।२।। भावार्थ :-- बालायाः स्तनयोः अतिशयेन विकारजनकत्व-प्रदर्शनाय कश्चिन्नायको भणति। यो स्तनो मारमीयम्-निज, हवयम्-वक्षः-स्थल,स्फोटयतः-भिन्तः,तमो.-कुचयोः परकीया-परविषये का घणा? नकापि अनुकम्पा भवितुं शक्नोति । प्रतो हे लोकाः! यो बालाया विषमौ-भयंकरोविकारजनको वा स्तनौ स्तः, ताभ्याम् मात्मानं रक्षत-स्वस्य रक्षां कुरुत । एतयोरपरि न दृष्टिः प्रक्षेपणीयेति भावः ।
स्फोटयतः । स्फुट् स्फोटने-विदारणे । स्फुद+णिग्+तस्। ३४८ सू० सकारलोपे, १००० सू० उकारस्य प्रकारे, १९५ सू० टकारस्य डकारे, ६३८ सू० णिगः स्थाने एकारे, ६१९ सू० द्विवचनस्थ बहुवचने, ६३१ सु० प्रन्ति इत्यस्य न्ति इत्यादेशे फोडेन्ति इति भवति । यो । यद+ो। इत्यत्र २४५. सू. यकारस्थ जकारे, ११ सू० कारस्य लोपे,६१९ सू० द्विवचनस्य बहुवचने,५४७ सू० जसः स्थाने डे (ए) इत्यादेशे, डिति परेऽन्त्यस्वरादेर्लोपे, १०८१ स. उच्चारणस्य लाघवे में इति भवति । हृदयम् । हृदय कम । १२८ सू० ऋकारस्य इकारे, १७७ सू० दकारलोपे, बाहुल्येन १८० सू० यकारश्रुतौ, २६९ स० द्वितीय-सस्बर-यकारलोपे,४३५ सू० स्वार्थे क-प्रत्यये जाते,११०१ सू० स्त्रार्थे डडअ- अडस)-प्रत्यये क-प्रत्ययस्य च लोपे, डिति परेऽन्त्यस्वरादेर्लोपे, १०२५ सू० प्रकारस्थ उ इत्यादेशे, १०८२ सू० उच्चारणलाघवे, १०१५ सू० प्रमो लोपे हिय इति भवति । आत्मीयम् । प्रात्मीय-अम् । १०९३ सू० प्रात्मीयस्य शब्दस्य धप्पण इत्यादेशे,४३५ सू० स्वार्थे क-प्रत्यये,१७७ सू० ककारस्य लोये, १०२५ स० प्रकारस्य उ इत्यादेशे,१०१५ सू० अमो लोपे,१०८२ सू० अनुस्वारस्य उन्चारणस्य लाघवे मारण इति भवति । तयोः । तद्+प्रोस् । ११ सू० दकारलोपे, ६१९ सू० द्विवचनस्य बहुवचने,१००१ सू० प्रकान 'रस्य प्राकारे,१०१० सू० प्रामः स्थाने हं इत्यादेशे,१०५२ सू० उच्चारणस्य लाघवेताह इति भवति । "परकीया । परकीया+सि । प्रपत्रंशे परकीयार्थ १७९३ सू० पराई शब्दः प्रयुज्यते, १०१५ सू० सेलोपे पराई इति भवति । का। किम् +सि । इत्यत्र १०३८ सू० किम: स्याने कवण इत्यादेशे, स्त्रीवादापू