________________
१५३
يه = درجه دوله سمعه
معیوب
هدیه میه سی دی د یه ئه مه يه سه
ميدهمین
चतुर्थपादः
संस्कृत-हिन्दी-टीकाद्वयोपेतम् * +इस् । इत्यत्र ३५० सू० लकारलोपे, २६ सू० प्रादेरकारस्य अनुस्वारागमे, ३० सू० अनुस्वारस्य वमन्त्येि मकारे जाते जम्प्+त+इस् [अथवा जम्पिरहे इत्यस्य पदस्य कविण्याः इति संस्कृत-रूपे कम्+णिम् + तृ+इस् इति जाते, ६७३ सू० कथ्-धातोः स्थाने जम्प इत्यादेशे, ६३८ सू० किंग: स्थाने प्रकारे, ६४२ सू०पावरकारस्य प्रकारे,८४ सूत्रेण प्राधाकारस्य प्रकारे.१० सू० अन्त्याकारस्य लोपे, प्राझीने परेण संयोज्ये जम्प+तृ+इस्] इतिस्थिते, अत्र शीलार्यक; तृन्प्रत्ययोऽस्त्यतएव ४१६ सू० तनः स्याने इर इत्यादेशे, १० सू० स्वरस्य लोपे, प्रज्झीने परेण संयोज्ये तुच्छजम्पिर-इस् इति जाति, स्त्रीवाद माप-(मा)-प्रत्यये, ५ सू० दीर्घसन्धी, १००१ सू० प्राकारस्य प्रकारे, प्रस्तुतसूत्रेण इसे स्थाने हे इत्यादेशे सशसम्मिरहे इति भवति । तुच्छामधरोमावल्यः । तुम्छाच्छरोमावली+इस् । ५४ सू० संयोगे परे ह्रस्वे. १०७१ सू० ईकारस्थ इकारे, प्रस्तुतसूत्रेण इन्सः स्थाने हे इत्यादेशे तुमच्छरोमावलिह इति भवति । हुन्धराग.! | तुच्छराग+सि। १७७ सू० गकार-लोपे,१८० सू० यकारश्रुतौ, १०१५ सू० सेलपि तुच्छराम ! इति भवति । सुन्दसरहासायाः। तुच्छतरहासा + ङस् । १७७ सू० तकारस्य लोपे, १८० सू० यकारश्रुतौ,१००१ सू० भाकारस्य प्रकारे,प्रस्तुतसूत्रेण उसः स्थाने हे इत्यादेशे तुमचयरहासह इति भवति । प्रिय प्रिय +अन् । ३५० सू ली , १७७ सू० चकारलोपे १८० सुरू यकारश्रुतौ, २२८ सू० नकारस्य णकारे, १००२ सू० प्रकारस्य उकारे, १०१५ सू० अमोलोपे पिपवपा इति भवति । अलभमानायाः । नापूर्वकालम् धातुः अप्राप्तौ । अ-लम् + प्रान+इस् । १८७ स० भकारस्य हकारे, ९१० सूत्रेण धालोरन्तोऽ कारागमे, ६७१ सू० पानशः स्थाने न्त इत्यादेशे, स्त्रीत्वादाप-प्रत्यय-प्रसंगे ५२१ स० कोप-(ई)-प्रत्यये, १० सू० स्वरस्य लोपे, अज्झीने परेण संयोज्ये, १००१ सू० ईकारस्य इकारे, प्रस्तुतसूत्रेण इसः स्थाने हे इत्यादेशे असहन्ति इति भवति । सुन्धकाय-ममयनिवासायाः । तुन्छकाय-मन्मथ-निवासा+ ङस् । २४२ सू० प्रादिम-मकारस्य वकारे, ३३२ सू० मस्य मकारे, ३६० सू० मकारस्य द्वित्त्वे,१८७ सू० थकारस्य हकारे, १००१ सू० प्राकारस्य प्रकारे, प्रस्तुतसूण सः स्थाने हे इत्यादेशे शुभकाय-बम्माह-नियासहे इति भवति । अन्यत् । अन्यद्+सि, ३४९ स० यकारलोपे, ३६० सू० नकारस्य द्वित्वे, ११ सू० दकारलोपे, १००२ सू० अकारस्य प्रकारे, १०१५ सू. सेलपि मन्नु इति भवति । यस् । यद्+हि । २४५ सू० यकारस्य जकारे,११ सू० दकारलोपे, १००२ सू० अकारस्य उकारे, १०१५ सू० सेलोपे छु इति भवति । सुन्धकम् । तुम्छक+सि । १७७ सू० ककारलोपे, १०२५ सू० सिना सह सकारस्य उं इत्यादेशे,१०६२ सू० उच्चारणस्य लाधवे तुम्छः इति भवति । सस्माः । तद्+स । ११ सू० दकारलोपे, प्रस्तुतसूत्रेण उसः स्थाने हे इत्यादेशे, १०८१ सू० उच्चारणस्य लाघवे तहें इति भवति । अन्याया । धन्या+हुस् । ३४९ सयकारलोपे, ३६० सुत्रे पश्चिम भवति" इति बचनात् द्विस्वाभावे, २२८ सू० नकारस्य णकारे, १००१ सू० प्राकारस्य अकारे, प्रस्तुत-सूत्रेण हुसः स्थाने हे इत्यादेशे परगहे इति भवति । तम् । तद्+प्रम् । इत्यत्र ११ सू. वकारस्य लोपे, ४९४ सू. प्रमोऽकारसोपे, २३ सू० मकारानुस्वारे तं इति भवति । आख्यातुम् ! आपूर्वकः ल्याधातुः कयने । माख्या+तुम। ४ ससंयोगे परे हस्व.३४९ सयकारलोपे, ३६० स० खकारस्य द्वित्त्वे, ३६१ स. पूर्व-खकारस्य ककारे, १९१२ सू० तुमः स्थाने प्रणहं इत्यादेशे, ५ सू० दीर्घ-सन्धौ, १००१ सू० प्राकारस्य प्रकारे भक्षणहं इति भवति । न । अध्ययपदमिदं संस्कृतवदेवापभ्रंशे प्रयुज्यते । याति । या गतिप्रापणयोः । या+तिम् । २४५ सू० यकारस्य जकारे, ६२८ सू० तिव इचादेश जाह इति भवति । आबान-शोलामा, जयनगीलावा इत्यर्थः ।
-
नाममा