________________
१८२ *प्राकृत-व्याकरणम् *
वतुपाचा मए इति भवति । पुनर - पुरण प्रक्रिया १०१४ सूत्रस्य प्रथमश्लोके ज्ञेया। किम् । किम् +सि । इत्पत्र
T RAN. . . १०३८ सू० किमः स्थाने का इत्यादेशे, १०१५ सू० सेर्लोपे काई इति भवति । न । अव्ययपदमिदं सस्कृतवदेवापभ्र शे प्रयुज्यते । दूरे । दूर+डि । ५०० स : स्थाने डे (ए) इत्यादेशे, डिति परेजयस्व. रादेलोपे, अज्झीने परेण संयोज्ये दूरे इति भवति । पश्यति । दृशिर-(दृश्-धातुः दर्शने । दृश् +लिव । ५५२ सू० दृशः स्थाने देवख इत्यादेशे,६२८ स तिवः स्थाने इन्चादेशे देख इति भवति । शशि-मण्डल अन्त्रिकयाससि-मण्डल चन्दिमए इत्यत्र प्यूनस्य प्रशनि । मन पटकला-कापल्या वलि सम् । अयं भाव:- यस्मिन् मरकतकान्त्या, मरकत-मणिविशेषः, तस्य कान्तिः, तया संवलितं-मिश्रितमित्यर्थः । यस्मिन् । यद्न-डि । २४५ सु० यकारस्य जकारे, ११ सू० दकारलोपे, १०२८ स० छि इत्यस्य स्थाने हि इत्यादेयो जहि इति भवति । मरकत-काया। मरकत-कान्ति+er। १०६७ सू० ककारस्य गकारे, १७७ सू० तकारलोपे १८० सू० यकारश्रुती, ८४ सू० संयोगे परे ह्रस्वे, १०२० सू० हाप्रत्ययस्य स्थाने ए इत्यादेशे, मरगय कन्तिए इति भवति। संबलितम् । संवलित+सि। १७७ स० तकारलोपे, ५१४ सू० सेमकारे, २३ सू० मकारानुस्वारे संवलियं इति भवति। मरकत-कान्स्या-मरगयकन्तिए इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता। १०२१-इसः । उस्-प्रत्ययस्योदाहरण प्रदर्श पति वृत्तिकारः । यथा--
सुभछमध्यावा. तुमछजस्पिश्याः [तुच्छ जल्पनशीलाया:], तुच्छाच्छरोमावस्याः तुच्छराग ! तुच्छतर-हासायाः । प्रियवचनमलभमानायाः पुच्छकाय-मन्मथ-निवासायाः, अन्यद् यच्छक तस्याः घन्यायाः तदात्यातुं न याति ।
प्राश्चयं स्तनान्तरं मरवायाःयेस मनोवत्ममिनमाति ॥२॥ भावार्थ:--प्रन्यासक्तं प्रियं प्रति नायिकया प्रेषिता दूती शंसति--हे तुम्छराग!-तुच्छः-स्वल्पो रागोऽनुरागो यस्य सः, तत्सम्बोधनम् । तस्याः घन्याया:---पुण्ययतीनायिकायाः अन्यत्र प्रस्तुतवर्णनातिरिक्तं यस पटक जातं सवाख्यातं न यातिन कश्चित् पारयति। किंभूतायाः तस्याः? तुच्छमध्याया:--- तुच्छो मध्य:--मध्यभागों यस्याः सा, तस्याः । पुनः किंभूतायाः तस्था? सुन्छजल्पिश्याः, तुच्छजल्पनशीलायाः, पुनः कि भूतायास्तस्याः ? तुच्छामछरोमावल्यः-रोम्णामावली पंक्तिः, रोमावली, मच्छाः (निर्मलाः) च सा: रोमावल्यः, तुच्छाः अच्छरोमावस्यः यस्याः सा, तस्याः । पुनः किंभूतायास्तस्याः? तुछ-तर-हासायर:-अतिशयेन तुच्छ: तुच्छतरः, तुच्छतरो हासो यस्याः सा तस्याः। पुनः किसूतायातस्पाः? प्रियवचनम्-प्रिप्रस्य कान्तस्य वचनं संभाषणमलभमानायाः । पुनः किंभूतायास्तस्पाः। शुन्य काय-मन्मथ-निवासाया:--तुच्छश्चासी कामः- शरीर, तस्मिन् मन्मथस्य कामदेवस्य निवासः-निबसनं यस्याः सा तस्याः । एतादृश्या: मुग्धाया:-- सुन्दर्याः स्तनान्तरं-स्तनयोः अन्तर-मध्यभागः आश्चर्यम् -प्राश्चर्यजनकं जातमिति । येन अतएव मनोऽपि तत्र वर्मनिन माति । अयं भावः-स्तनी इयन्ती पीनतमी मिथःसम्पृक्तौ च वर्तते अत्तयोः मध्येऽल्पमपि स्थान नास्ति । अतएव तत्र प्रतिसूक्ष्ममनसाऽपि प्रवेष्टुं न शक्यते । स्तमयोरतिपीनश्वमभिव्यजितं कविनेति ।
तुम्छमध्यायाः । तुच्छमध्या+इस् । २९७ सू० व्ययस्य झकारे,३६० सू० झकारस्य द्वित्त्वे, ३६१ सू० पूर्वझकारस्य जकारे, १००१ सू० श्राकारस्य स्थाने प्रकारे, १०२१ सू० इसः स्थाने 'हे' इत्यादेशे तुमय-मझिाहे इति भवति । तुछ- जस्पिश्याः । तुच्छ जल्पित्री+ङस् । जल्प-धातुः जल्पने । जल्प् +तुन्