________________
. चतुर्पपाद: * संस्कृत-हिन्दो-टोकाद्वयोपेतम् *
१८१ त्ययस्योदाहरणं प्रदर्शयत्याचार्यः, यथा-सुन्दरसा विलासिनीः प्रेक्षमाणानाम् । अयं भावः-सुन्द. राणि सर्वाण्यङ्गानि यासां ताः सुन्दर-सर्वाङ्गाः विलासिनी:-विलासवती: नारी: प्रेक्षमाणानां पश्यतां पुरुषाणामित्यध्याहायंम । सन्दरसर्वागाः । सन्दर-साडा+शुस । ३५० स० रेफलोपे, ३६० स०व.
वे, ८४० संयोगे परे हस्वे,१०१९ स० शसः स्थाने उकारे सन्दरसम्बडगाज इति भवति । विलासिनीः । विलासिनी+शस् । २२८ सू० नकारस्य कारे,१०१९ सू० शसस्थाने प्रोकारे विलासिपीओ इति भवति । अस्मिन् प्रयोगद्वये प्रस्तुतसूत्रेण शसः स्थाने क्रमशः उकारः, प्रोकारश्च विहितः । प्रक्षमाणानाम् । प्रपूर्वक ईक्षधातुः प्रेक्षणे । प्रेक्ष+प्रान+पाम् । इत्यत्र ३५० सू० रेफलोपे, ९१० सू० धातोरन्तेऽकारागमे,२८८ सूक्षस्य छकारे, ३६० स० छकारस्य द्विरवे, ३६१ सू० पूर्वछकारस्य चकारे, ६७० सू० पानशः स्थाने न्त इत्यादेशे, ४९५ सू० प्रामः स्थाने णकारे, ५०१ सू० पूर्वाकारस्य दीर्षे में
भवति। मनमेवान्न यथासंख्यम। वचनयोःभेदः, वचन-भेदः, तस्मादन यथासंख्यमसंख्यामनतिक्रम्येति यथासंख्यम् । अयं भावः-१०१९ सूत्रे जस्-शसोः [जस् च शस् चेति जस्-शसो, तयोः] इति द्विवचनान्तं पदम । उदो उच्च प्रोच तयोः समाहार:.उदोस] इत्येकवचना स्थानिनोः द्विवचनान्तनत्वं भवति तत्रादेशयोरपि द्विवचनान्तत्वं भवितुमर्हति,किमर्थमन्नाऽत्र वचन-भेद उपन्यस्तः ? इत्याशंकाया उत्तर प्रदीयते वृत्तिकारण, यत् स्थान्यादेशयोः वचन-भेदकरणेनेदं ज्ञाप्यते यद् "यथासंख्यमनुवेशः समानाम" इति न्यायो नात्र प्रवर्तते । अतएव जस्-प्रत्ययस्य यथा उकारोकारो भवतः, तथैव शस्-प्रत्ययस्याऽपि उकारोकारौ जायते । १०२०-- निजमुखकरैः अपि सुग्धा करमप्रकारे प्रतिप्रेक्षते ।
शशिमण्डल-चन्द्रिकया पुन: कि म दूरे पश्यति ॥१॥ भावार्थ:-काचिद् पुग्घा सुन्दरी नारी यदा निजमुखकरैः-निजस्य मुखं तस्य करेः किरणः,अन्धकारे-बान्तेऽपि निजं करं-हस्तं प्रतिप्रेक्षते-पश्यति,शशिमण्डलचन्तिकया-शशिनः चन्द्रस्थ मण्डल-गोलक, तस्य चन्द्रिकया-कान्त्या, सा मुग्धा पुनः दूर कि-कथं न पश्यति ? अपितु पश्यत्येवेति भावः । यथा चन्द्रप्रभया जनाः दुरस्थितानपि पदार्थान् पश्यन्ति तथैव चंद्रकान्तिवद-मुखी इयं सुन्दरी निबिडेन्धकारे समीपस्थी कराववलोकयेत्, को नाम विस्मयोऽत्र ? न कोऽपीति ।
निज-मुख-कारः । निज-मुख-कर+भिस् । १७७ सू० जकारलोपे, १८७ सू० खकारस्य हकारे, १.०१८ सू० भिसः स्थाने हि इत्यादेशे, १०८२ सू० उच्चारणस्य लाघवे मिअ-मुह करहि इति भवति । अपिम्म वि,इत्यस्य प्रक्रिया ४८९ सूत्रे ज्ञेया । मुग्धा । मुग्धा+सि । ३४८ सू० गकारस्य लोपे,३६० मू० धकारस्य द्वित्त्वे,३६१ सू० पूर्वधकारस्य दकारे,१००१ सू० भाकारस्य प्रकारे, १०१५ सू० सेलोंपे मुख इति भवति । करम् । कर+अम् । इत्यत्र १०१५ सू० प्रमो लोपे कर इति भवति । अन्धकार। अन्धकार+डि । १७७ सु० ककार-लोपे,५ सू० दीर्घसन्धौ, ४३५ सू० स्वार्थे क-प्रत्यये, १७७ सू० ककारस्य लोपे,१००५ सू० डिना सह अकारस्प इकारे अन्बारद इति भवति । प्रतिप्रेक्षते । प्रतिपूर्वक: ईक्षधातुः प्रतिप्रेशगे। प्रतिप्रेक्ष+ते । ३५० सू० उभयत्रापि रेफलोपे, २०६ सू० तकारस्य डकारे,९१० सू० धातोरन्तेऽकारागमे, २७४ सू० क्षस्य स्थाने खकारे,३६० सू० खकारस्य द्विस्वे, ३६१. सू० पूर्व-खकारस्य स्थाने ककारे, ६२८.सू० ते इत्यस्य इचादेशे परिपेश्खइ इति भवति । शशि-मण्डल-बन्द्रिकया। शशिमण्डल चन्द्रिका+टा.! इत्यत्र २६० स० उभयत्रापि शकारस्य सकारे, ३५० सू० रेफलोपे, १८५ सू० ककारस्य मकारे, १००२ सू० प्राकारस्य प्रकारे, १०२० स० टास्थाने ए इत्यादेशे ससिमास-वधि