SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ ܘܟܐ ★ प्राकृत व्याकरणम् ★ for-- करहिं विमुद्ध कर अन्धार पडिपेक्लs | afe-मण्डल चन्मिए पुणु काई न दूरे देवख ॥ १॥ जहि मरगय-कन्तिए संवलिश्रं । चतुर्थपादः १०२१ -- इस्-इस्यो । ८ । ४ । ३५० । अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परयोस्, ङसि इत्येतयोः हे इत्यादेशो भवति । इसः -- तुच्छ मम्हे तुच्छ जपिरहे । तुच्छच्छ-रोमावलिहे तुच्छ- राय ! तुच्छयर -हासहे । पिय-वयणु हतिग्रहे तुच्छकाय वम्मह निवासहे । अन् तुच्छउँ तहें धणहे तं श्रक्खणहं न जाइ । करि थiतर मुड में मणु विच्चि ण माइ ॥ १ ॥ फोडेम्ति जे हिउँ श्रप्पणउँ ताहं पराई कवण घृण रक्खेज्हु लोहो प्रवणा बालहे जाया विसम यण ॥२॥ १०२२ - भ्यसामोहुः । ४३५ पसे स्वियों वर्तमानानाम्नः परस्य भ्यस पामश्च ह इत्यादेशो भवति । मल्ला हुआ जु मारिया बहिणि ! महारा कन्तु । लज्जेज्जन्तु वयंसिद्ध जइ भग्गा घर एन्तु ॥१॥ arrrrrt attनां वेत्यर्थः । १०२३-४ हि । ८ । ४ । ३५२ । अपन से स्त्रियां वर्तमानान्नाम्नः परस्य : सप्तम्येकवचनस्य *हि [हि ] इत्यादेशो भवति । वायसु उडावन्तिए पिउ दिट्ठ सहस सि । श्रद्धा वलया महिहि गय श्रद्धा फुट्ट तड त्ति ॥ १ ॥ ★ अथ स्त्रीलिङ्गीय-स्यादि-विधिः ★ पत्र - भाषायाः स्त्रीलिङ्ग - प्रकरणे स्थादि-प्रत्ययानां स्थाने यह विधिविधानं वि धीयते तत्प्रदर्शयत्याचार्थः । १०१९ - लोपाऽपदादेति । १०१५ सूत्रेण जस्-शसोः लोपो जायते, किन्तु तस्यापवाद्भूतो उकार. ओका १०१९ सूत्रेण विधीयेते । श्रतः प्रस्तुतसूत्रं तस्यापवादसूत्रं ज्ञेयम् । जसः । जस्-प्रत्ययस्योदाहरणं. : प्रदीयते, यथा-अतुल्यः जर्जरिता: नखेन प्रङ्गुलिङ जज्जरिभाउ नहेण, प्रक्रिया १००४ सूत्रे ज्ञेया । अंगुलिज इत्यत्र २५ सु० उकारस्यानुस्वारो जातः । जज्जरिया इत्यन बाहुल्येन १८० सूत्रेण यकारस्य श्रुतिः संजाता। अंगुलित, जज्ञ्जरियाज इत्यत्र प्रस्तुतसूत्रेण जस: स्थाने उकारों जातः । शतः । शस्-प्र* हि इति पाठान्तरमुपलभ्यते ।
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy