SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ : चतुर्थपादः * संस्कृत-हिन्दी-टीकाद्वयोपेतम् * प्रियदर्शन-जनित-हर्षातिरेका/नि-प्रवशिष्टानि बलयानि तडिट इति ध्वनि विधाय स्फुटितानि-त्रुटितानि । प्रियदर्शन-जनितहर्षबाहुल्येन बाह्वोः स्थौल्यं संजातमित्यभिव्यक्तं कविनेति । वायसम् । वायस-+अम् । इत्यत्र १००२ सू० प्रकारस्य स्थाने उकारे, १०१५ सू० अमो लोपे पायसु इति भवति । उड्डापयत्या । उत्पूर्वक: डीइ(डी)धातुः विहायसा गती। इत्यत्र संस्कृतनियमेन उतडी-णिग+शत+टा इति जाते । ३४५ सूतकारस्य लोपे, ३६० सू० डकारस्य द्वित्त्वे, ६३८ सू० णिगः स्थाने प्राव इत्यादेशे, १० सु० स्वरस्य लोपे, अज्झीने परेण संयोज्ये, ६७० सूत्रेण शतुः स्थाने न्त इत्यादेशे,स्त्रीत्वादा-प्रसङ्गे,५२१ सू० डी-(ई)-प्रत्यये कृते,१० सू० स्वरस्य लोपे,प्रज्झीने परेण संयोज्ये उचाबन्ती+टा इति जाते,१००० सू० ईकारस्य एकारे, ४३५ सू० स्वार्थ क-प्रत्यये, ११०० सू० स्वार्थ अप्रत्यये कप्रत्ययस्य च लोपे,२।४।१८। स ० *प्राप-(मा)-प्रत्यये कृते,५ सू. दीर्घ-सन्धौ, १००१ सू० मा कारस्य प्रकारे, १०२० सू दास्थाने एकारे उडायन्तिअए इति भवति । प्रियः । प्रिय+सि 1 ३५० सु० रेफस्य लोपे, १७७ सू० यकारलोपे, १००२ सू० अकारस्य उकारे, १०१५ सू० सेलोपे पिउ इति भवति । दृष्टः । दृष्ट+सि । १२८ सू० ऋकारस्य इकारे, ३०५ सू० ष्टस्त्र ठकारे, ३६० सू० ठकार-द्वित्त्वे, ३६१ सू० पूर्वठकारस्य टकारे,११०० स० स्वार्थे अप्रत्यये, १००२ सू० अकारस्थ उकारे, सेलोपे विठ्ठल इति भवति । सहसा । अव्ययपदमिदम् । १००० सू० प्राकारस्य प्रकारे सहस इति भवति । इति । अ. व्ययपदमिदम् । ४२ सूत्रेण प्रथमस्य इकारस्य लोपे,तकारस्य च द्वित्त्वे ति इति भवति । अर्थानि । अर्ध +जस्। रेफलोपे, ३६. सधकारस्थ द्वित्त्वे, ३६१ सः पूर्वधकारस्य कारे, १००१ सू० सकारस्य प्रकारे,१०१५ सू० अस्-प्रत्ययस्य लोपे प्रया इति भवति । वलयानि । बलय+जस् । प्रद्धावदेव वलया इति भवति । मह्याम् । मही+डिः । इत्यत्र १००१ स० ईकारस्य इकारे,१०२३ सू० . स्थाने हि इत्यादेशे माहिहि इति भवति । गतानि । गत+जस् । १७७ सू० सकारलोपे, १५० सू० यकारश्रुती, १००१ सू० अकारस्य प्राकारे, १०१५ स० जसो लोपे गया इति भवति । स्फुटितानि । स्फुटित+जस् । अपभ्रंशे १०९३ सू० स्फुटितार्थकः पुट्ट-शब्द: प्रयुज्यते, १०१५ सू० जसो लोपे फट्ट इति भवति । तस्ति । ध्वन्यनुकरणकार्थकमव्यय-पदमिदम् । १००० स० इकारस्य प्रकारे, ११ सू० तकारस्य लोपे तक इति भवति । इति-त्ति इति पदं पूर्ववदेव साध्यम् । महिहि इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता । * अथ स्त्री-लिङ्गीय म्यादि विधि * अपश-भाषा में स्त्रीलिङ्ग-सम्बन्धी सि आदि प्रत्ययों के स्थान में जो विधि-विधान पाया जाता है, अब सूत्रकार उसका निर्देश कर रहे हैं १०१६----अपभ्रश भाषा में, स्त्रीलिङ्ग में वर्तमान नाम (प्रातिपदिक) से परे जस् और शस् इन प्रत्ययों के स्थान में प्रत्येक को ज और ओ ये दो प्रादेश होते हैं । १०१५ वे सूत्र से जम और शस् का लोप होता है, किन्तु इस सूत्र ने इस लोप का निषेध कर दिया,प्रतः यह दोनों कार्य लोप के अपवादस्वरूप कार्य समझने चाहिए । अस् का उदाहरण-प्रहगुल्यः अर्जरिता नखेन- अंगुलिउ जरियाउ न. हेण (नाखून से अंगुलियां जर्जरित हो गई हैं, घिस गई हैं) यह श्लोक का एक अवयव है, सम्पूर्ण श्लोक १००४ वे सूत्र में दिया जा चुका है। यहां पर प्रगुल्या अंगुलिउ.तथा मर्जरिता-जमरियाउ, इन शब्दों में अस्-प्रत्यय के स्थान में उ'यह आदेश किया गया है। शस्-प्रत्यय का बवाहर-सुन्दर सर्वाङ्गाः विलासिनीः प्रेक्षमाणानाम् सुन्दर-सवङ्गाजविलासिणीयो पेच्छन्ताण [सभी अङ्गों से सुन्दर स्त्रियों *बात् ।२६४०१८कारातात स्त्रियाम् माप् स्यात् । खट्वा । या । सा। --हैमशम्दानुसासने ।
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy