SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ IAMNHA-. चतुर्थ पादः * संस्कृत-हिन्दी-टोकाद्वयोपेतम् * १७३ केनचित् पुरुषेण तो रममाणी अवलोकिती, तवा संजातत्रपौ शरीर-पाताय उद्यतौ,तदा तौ प्रति स पुरुषः शंसति-हे तक्षणाः !, हे तरुण्यः ! मां ज्ञात्वा आत्मनः-निजस्य धात-हननं मा कुरुत । तरुणाः । तरुण + जस्। इत्यत्र १०१७ सू० जसः स्थाने हो इत्यादेशे तकराहो इति भवति । प्तकयः । तरुणी+जस् । १००१ सू० ईकारस्य इकारे, प्रस्तुतसूत्रेण जसः स्थाने हो इत्यादेशे तरुणिहो इति भवति । ज्ञात्वा । ज्ञाधातु: अवबोधने । ज्ञा- क्त्वा । ६७८ सू० जाधातोः स्थाने मुण इत्यादेशे, १११० सू० क्त्वः स्थाने इउ इत्यादेदो,१० सू० स्वरस्य लोपे,प्रज्झीने परेष संयोज्ये मुणित इति भवति । माम् । अस्मद्+मम् । १०४८ सू० प्रम्-प्रत्ययेन सह अस्मदः स्थाने मइँ इत्यादेशे मई इति भवति । फुक्त । दुकृञ् (कृ) करणे । कृ+त । ९०५ सू० ऋकारस्य स्थाने पर इत्यादेशे,१०५५ सू० त इत्यस्य हु इस्यादेशे करह इति भवति ।मा। अव्ययपदमिदम् । १०००स० प्राकारस्य प्रकारे म इति भवति । प्रात्मनः । भारमन्+इस् । इत्यत्र ३२२ सू० स्मस्य स्थाने पकारे, ३६० सू० पकारस्य द्वित्त्वे, ८४ सू० संयोग पर ह्रस्वे, ११ सू० नकारस्य लोपे, १००९ सू० ङमः स्थाने हो इत्यादेशे, १०८१ सू० उच्चारणस्य लाधवे मप्पहों इति भवति । घातम् । घात+सि । इत्यत्र १७७ सू० तकारलोपे, १००२ सू० प्रकारस्थ उकारे, १०१५ सू० सेलोपे घाउ इति भवति। . १०१८---भिस्-प्रत्ययस्थोदाहरणं प्रदर्यते। यथा-गुणैः न सम्पत्, कीतिः परम् =गुणहि न संपइ कित्ति पर, एतेषां पदानां प्रक्रिया १००६ सूत्रे ज्ञेया। पत्र प्रस्तुत-सूत्रण भिसः स्थाने हि इत्यादेशों विहितः । सुप । साम्प्रतं सुप्-प्रत्ययस्य उदाहरण प्रदीयते वृत्तिकारेण । यथा---- भागीरथी यथा भारते मार्गेषु त्रिषु अपि प्रवर्तते । भावार्थ:-भागीरथी-गङ्गा भारते भरतस्यायं भारतः तस्मिन, भारते देशे इत्यर्थः । विष्वपि मार्गषु-ऊर्ध्वलोक-मध्यलोक-पाताल-लोकेष प्रवर्तते-प्रबहतीत्यर्थः । अतएव कथ्यते-भागीरथी त्रिपथगा" इत्यमरः। भागीरथी-प्रभृतीनां शब्दानां साधना स्वित्यम्-भागीरथी । भागीरथी+सि । १७७ सू० गकारस्य लोपे, १८७ सु० थकारस्थ हकारे, १००१ सु० अन्त्यस्य ईकारस्थ इकारे, १०१५ सू० सेलपि भाईरहि इति भवति । यथा-जिवं, प्रक्रिया १००१ सूत्रस्य तृतीयश्लोके ज्ञेया। भारते । भारत+ङि । १७७ सूतकारलोपे,१००५ सु० ङिना सह प्रकारस्य इकारे भारइ इति भवति । मार्गेषु । माग+सुप् । इत्यत्र ३५० सू० रेफलोपे, ३६० सू० गकारस्य द्वित्त्वे, ८४ सू० संयोगे परे ह्रस्वे, ५०४ सू० प्रकारस्थ एकारे, १०८१ सू० एकारस्य उच्चारणलाघवे,१०१८ सू० सुपः स्थाने हि इत्यादेशे, १०८२ २० उच्चारणस्य लाघवे मग हि इति भवति । त्रिषु । त्रि+सुप् । ३.५० सूत रेफस्य लोपे,मम्गे हि-वदेव तिहि इति भवति । पपि-वि, प्रक्रिया ४५५ सूत्रे ज्ञेया। प्रवर्तते । प्रपूर्वकः वतावत)धातुः प्रवर्तने, कार्यसंलग्ने। प्रयत+ते । संस्कृत-नियमेन प्रवत् + ते इति जाते 1 ३५० सू० प्रथम-रेफस्य लोपे,१७७ सूचकारलोपे, १८० सू० यकार-श्रुतौ,९१० सू० धातोरन्तेऽकाराममे, ३०१ सू० तस्य स्थाने टकारे,३६० सू० टकारद्वित्त्वे, ६९८ सू० ते इत्यस्य इचादेशे पयट्टः इति भवति । * अथ पुल्लिङ्गीय स्यादिविधि * अपभ्रंश-भाषा के पुल्लिङ्ग-प्रकरण में सि मादि प्रत्ययों को लेकर जो विधिविधान पाया जाता है, अब सूत्रकार उस का निर्देश कर रहे हैं-- १००३---अपभ्रश-भाषा में सि-प्रत्यय के परे रहने पर पुल्लिङ्ग में वर्तमान (विद्यमान) नाम
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy