________________
- *- - HinatonnessPEE
१७२
..marvatat....v
vsna..Mysn...........
.
.
* प्राकृत-व्याकरणम् *
चतुर्थपादः अंकुशा:-हस्ति वश-कारकाः अस्त्र-विशेषाः यैः तेजकुशपटारानप्युगेश्य स्वैरिणः, तेषां गजानां कुम्भान्मस्तकानि धारयन्तम्-भेदयन्तम् । एवंविधस्य प्राणवल्लभस्य जीवनसहचरीत्वमासादयन्त्या मयापि भा. ग्यशालिन्या भूयते, इति व्यज्यते ।
संगरशतेषु । संगरशत+सुप् । २६० सू० शकारस्य सकारे, १५ मुलकारलोपे, ५०४ सू० अकारस्य एकारे, १०१८ सू० सुपः स्थाने हिंइत्यादेशे, १०८२ सु० उच्चारण-लापवे संगरसएहि इति भ. वति । यः। यद् + सि । इत्यत्र २४५ सू० यकारस्य जकारे, १००२ सू० प्रकारस्य उकारे,१०१५ सू० सेलोप जु इति भवति । वध्यते । वर्णधातः श्लाघायाम् । बर्ण - कम+ते। ३५० सू.. रेफस्य लोपे, ३६० सू० णकारद्वित्त्वे, ६४९ सू० क्यस्य स्थाने ईग्र इत्यादेशे, प्रज्झीने परेगा संयोज्ये, १००१ सू० ईकारस्य इकारे,६२८ सू० ते इत्यस्य इचादेशे वलिअइ इति भवति । पश्य । शिर (दश) धातुः दर्शने । दश्+हिं । ८५२ सू० दृशः स्थाने देवख इत्यादेशे,१०५८ सू० हि-स्थाने उ इत्यादेशे,१० सू० स्वरस्य लोपे,प्रज्झीने परेण संयोज्ये वेक्तु इति भवति । अस्मदीयम् । अस्मदीय+अम् । ३४५ सू० स्मस्य स्थाने म्ह इत्यादेशे, १९०५ सू० ईयस्य डार (भार) इत्यादेशे, डिति परेऽन्त्यस्वरादेपि,अज्झीने परेण संयोज्ये, १००१ सू० अन्त्याकारस्य प्राकारे, १०१५ सू० अमो लोपे अम्हारा इति भवति । कारतम् । कान्त- अम् । १४ सू० संयोगे परे हस्के, १००२ सू० प्रकारस्थ उकारे, प्रमो लोपे कन्तु इति भवति । प्रतिमत्तानाम् । अतिमत्त+मार । १७७ सू० प्रसंयुक्त-तकारस्य लोपे,१०१० सूत ग्रामः स्थाने ह इत्यादेशे अइमत्तहं इति में वति । १०१६ सूत्रे प्रायोग्रहणादव षष्ठी-विभक्तः लोपोन जातः । त्यक्तांकुशानाम् । त्यक्तांकुश+माम् । २८४ सू० त्यस्य चकारे,३४८ सू० ककारलोपे,३६० सू० तकारद्वित्वे,३० मू० अनुस्वारस्य वगन्त्यि,८४ सूपरे संयोगे हस्वे,२६० सू० शकारस्य सकारे, पूर्वयदेव चत्तइकुसहं इति भवति । पत्रापि प्रस्तुतसुत्रे प्रायोमहणात् षष्ठीविभक्तेः लोपो नाऽभवद् । गजानाम् । गज+पाम् । १७७ सू० जकारलोपे,१६० सू० यकारयुती, १०१६ सू० पाम्प्रत्ययस्य लोपे गय इति भवति । अत्र प्रस्तुतसुत्रस्य पृवृत्तिर्जाता । कुम्भान् । कुम्भ+श पत्र कुम्भशब्द: पुलिङ्गस्तस्य १११६ सु० मापुसकत्वे विहिते, १०२४ सू० शसः स्थाने ई इत्यादेशे कुम्भई इति भवति । वारयन्तम् । द-धातुः विचारणे । दृ-+णिग्+शतृ । १०५ सू० ऋकारस्य भर इत्यादेशे, ६३८ सू० णिगः स्थाने प्रकारे, ६४२ सु० आदेरकारस्य दीर्षे, १० सू० स्वरस्य लोपे, अज्झीने परेण संयोज्ये, ६७० सू० शतुः स्थाने न्त इत्यादेशे, प्रम्-प्रत्यये, १००२ सू० अकारस्य स्थाने उकारे,१०१५ सू० प्रमों लोपे वारन्तु इति भवति । गय इत्यत्र प्रस्तुतसूत्रस्यप्र वृत्तिर्जाता । पृथग्योगेति । १०१५ तथा १०१६ इत्येतत् सूत्रद्वयं वर्तते,प्रथमसूत्रेण स्यम्-जस्-शा प्रत्ययानो लोपो भवति, द्वितीय सूत्रेण इस्-प्रोसाम-प्रत्ययानां लोपो जायते । अाशंका जायते यत् १०१५ सूत्र एव षष्ठीविभक्तेरपि ग्रहणं करणीयमासीत्, १०१६ सूत्रस्य नासीदावश्यकता, तहि किमर्थं पृथक्सूत्रस्य रचना विहिता? वैयाकरणास्तु 'एकमात्रालाघवेन पुत्रोत्सवं मन्यन्ते,' तहि कथमत्र गुरुताश्रिता? प्रश्नस्यतस्य समाधान कुर्वन् वृत्तिकारो भगति यत् पृथक्-योगः-पृथक्सूत्रकरणं लक्ष्यानुसारार्थः-लक्ष्यस्य-प्रयोगस्य अनुसार:अनुसरणम् तदर्थ वर्तते । अयं भावः-पृथगयोगेन प्रयोगमनुसत्येव षष्ठ्याः लोपः करणीयः, यत्र लोपो दृश्यते तत्रैव लोपो विधेयः, यत्र षष्ठ्या लोपो न दृश्यते, तत्र लोपो न कार्यः ।
१०१७-लोपाऽपवादः । १०१५ सूत्रेण जसो लोपो जायते,किन्तु १०१७ सूत्रेण तस्य निषेधो निहितः । अतः प्रस्तुतसूत्रमिदं १०१५ सूत्रस्यापवादसूत्रं ज्ञातव्यम् । यथा-तरुणाः ! तरुण्यः!, शास्वा मा, कुरुत मा आत्मनो घातम् । अयं भावः-उपपतिना सह रन्तु काचिद् युवतिः संकेतितस्थलेगच्छत्, तत्र