SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ चतुथंपादः * संस्कृत-हिन्दी-टीकाद्वयोपेतम् * स्था यथा वक्रिमारणं लोचनयोः नितरां श्यामला शिक्षते। तथा तथा मम्मयः निजकशरान् वरप्रस्तरे तीक्ष्णयति ॥१॥ भावार्थ:-यपा, यथा श्यामला-एतन्नामधेया काचिद् वनिता, अथवा श्यामवर्णा काचिन्नायिका लोचनयोः परिमाण-वक्रत्वं नितरा-पर्याप्त क्रियाविशेषणमिदं शिक्षते-कटाक्षकरणे कौशल्यमापद्यते, सथा तथा मन्मथ:कामदेवः, खरप्रस्तरे-खरश्चासौ प्रस्तरः, तस्मिन्, तीक्ष्णपाषाण इत्यर्थः, निजकारान्-निज एव निजकः, तस्य बाणा:, स्वकीयशरान इति यावत्, तोरणयति-तीक्षणान् करोति । यथान्यथा कुर ग-लोचनानां नायिकानां कटाक्षद्धिर्जायते तथा तथा कामुकानां मनांसि प्रखर-वासना. तरडिगलानि भवन्तीति भावः। यया। मव्ययपदमिदम् । जिर्षे,इत्यस्य प्रक्रिया १००१ सूत्रस्य तृतीयश्लोके शेया। वक्रिमारणम् । दकिमन्+सम । २६ स. प्रादेरकारस्य अनुस्वारागमे, ३५० स० रेफलोपे,११ स. नकारलोपे, १०१५ स.प्रमो लोपे किम इति भवति ।लोचनयोः। लोचन-1ोस । १७७ स० चकारलोपे, २२८ स.न. कारस्य णकारे. ११९ स० द्विवचनस्य स्थाने ववचने लोअण+माम इति जाते. १०१० स० माम-प्रत्ययस्य है इत्यादेशे लोअति भवति । नितरामा अव्ययपदमिदमा अपभ्रंश-भाषायां १०९३ सू० नितराम मि इति शब्दः प्रयुज्यते । श्यामला। श्यामला+सि ! २६० सू० शकारस्य सकारे,३४९ सू० यकारलोपे, १००० सू० प्राकारस्य इकारे, १०१५ सू० सेलोपे सामलि इति भवति । शिक्षते । शिक्षधातुः विद्योपादाने । शिक्षा त्या मानसशारे, ४ सूक्षस्य खकारे, ३६० सू० खकारद्वित्त्वे.३.६.१ सपर्वखकारस्य ककारे१० स धातोरस्कारागमे६४७:स०प्रकार २८ म० ते इत्यस्य इचादेशे सिक्ता इति सिक्षम । तथा अध्ययपमिदम् । १७२ सूपा इत्यस्य स्थाने डिम (इस) इत्यादेशे डिति परेऽन्त्यस्वरादेलोपे,१०६८ सू० मकारस्य सानुनासिके वकारे शिवं इति भवति । मन्मयः । मन्मथ-+सि १२४२ सू० मकारस्य धकारे,३३२ सन्मस्य मकारे,३६० सू० मकारस्य द्वित्वे, १५७ स०. थकारस्य हकारे,१००२ सल अकारस्य उकारे,१०१५ स. सेर्लोपे बम्मह इति भवति । मिजकशरान । निजक-शर+स् । १७७ स० जकारस्य ककारस्य च लोपे,१८० स० द्वितीयाकारस्य सकारभुती,२६० स० शकारस्य सकारे,१०१५ स० शसो लोपे मिअय-सर इति भवति । सरप्रस्तरे । खरप्रस्तर+डि। ३५० सू० रेफलोपे,३१६ स. स्तस्य थकारे,३६० सुथकारद्विस्वे, ३६१ सू० पूर्वथकारस्य तकारे, १००५ स० डिमा सह प्रकारस्य इकारे वरपरथरि इति भवति । लोवणयति । तीक्ष्ण-तीक्ष तीक्षण करणे। तीक्ष+णिग्+तिन् । २७४ स० क्षस्य खकारे, ३६० स० खकारविस्वे, ३६१ सू० पूर्वखकारस्य ककारे,८४ स० संयोगे परे हस्वे,६३८ स० विगः स्थाने एकारे, १० सू० स्वरलोपे, ६२८ सू० लिव इचादेशे तिक्खेइ इति भवति । बंक्रिम,सामलि,वम्मह, मिअयसर इत्यत्र प्रस्तुतसूत्रस्य प्रवृतिजतिा। प्रत्र स्यमशसाम् । अस्मिन् श्लोके सि यम्-शसा प्रत्ययाना लोप उदाहतोऽस्ति । १०१६--- संगरशतेषु यो वय॑ते पश्य भस्मदीयं कान्तम् । प्रतिमसानो स्यक्ताइकुशानो गजानां कुम्मान वारयन्तम् ॥१॥ भावार्थ:-काचिन्नारी निजपतेः बीरत्वप्रदर्शनाय निजसखी प्रत्याह हे सखि ! इत्यध्याहा. यम् । यः पुरुषः संगरशतेष-संगराणां-युद्धानां शतानि तेषु संगरशतेषु वर्ण्यते-प्रशस्थते, यत्तदोनित्यसम्बन्धः, इति न्यायेन तम्, अस्मदीयं कान्तम्, अस्माकमयमस्मदीयः, तं प्राणनाथं पश्य-अबलोकय । पुनः कीदृशं कान्तम् ? अतिमत्तानाम्-अतितरां मत्ताः, अत्यधिकम दयुक्ताः, तेषा, त्यस्ताङकुशानाम्-त्यतातिरस्कृताः
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy