SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ * प्राकृत-व्याकरणम् * चतुर्थ पादा उष्णत्वम् । उष्णत्व+सि । इत्यत्र ३४६ सू० रुणस्य स्थाने ह इत्यादेशे, ४२५ सू० स्वस्य स्थाने सण इत्यादेशे, १००२ सू० प्रकारस्य उकारे,१०१५ सू० सेलोपे उपहत्तणु इति भवति । कथम् । अव्ययपदमिदम् । १०७२ सू० थकारस्य स्थाने डेम (एम) इत्यादेशे, डिति परेऽन्त्यस्वरादेलोप, अज्झीने परेण संयोज्ये, १०६८ सू० मकारस्य स्थाने सानुनासिके वकारे केवं इति भवति । अग्गिएँ इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता । णानुस्वारौ। णकारस्य अनुस्वारस्य घोदाहरणं प्रदीयते, वृत्तिकारेण । यथा-- विप्रिय-कारको यधपि प्रियस्ततोऽपि तमानय प्रध। अग्निमा क्षधं यधपि गह, ततस्तेनाग्निना कार्यम् ।।२।। भावार्थ:-हे सखि ! मम प्रियो यद्यपि विप्रियकारकः अप्रियका विद्यते ततोऽपि तथापि मम कृते स्वमय तमानय | पाप-यतोहि कदाचन अग्निना-बन्हिमा गहं पटादिकं वा बन्धं भवति,तथापि तेनाग्निना कालान्तरे कार्य भवत्येव तेनैवाग्मिनापोटादीनि नियमित जादानन विप्रियकारकोऽपि मम भर्ता न सर्वदाकृते बहिष्करणीयः । विप्रिय-कारकः । विप्रिय-कारक+सि । इत्यत्र ३५० स० रेफलोपे,३६० सू० पकारद्वित्त्वे, १७७ सू० यकारस्य ककारद्वयस्य च लोपे,१००२ सू० प्रकारस्प उकार,१०१५ सू० सेलोपे विपिन-पारस इति भवति । यदि । अध्ययपदमिदम् । २४५ सू० सकारस्य स्थाने जकारे,१७७ सू० दकारलोपे जा इति सिदम् । अपि । अव्ययपदमिदम् । ४६२ सू० प्रप्यर्थे वि इत्यस्य प्रयोगे वि !त भवति । प्रियः । प्रिय-+ सि । इत्यत्र ३५० सू० रेफलोपे,१७७ सू० यकारलोपे, १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेलपि पिउ इति भवति । ततः । अव्ययपदमिदम् । १०४४ सू० ततः इत्यस्य तो इत्यादेशे तो इति भवति । सम् । तद्+मम् । इत्यत्र ११ सू० दकारलोपे, ४९४ सू० अमोऽकारस्लोपे, २३ स० मकारानुस्वारे सं इति भवति । मानय । प्रापूर्वकः णी-(नी)-धातुः पानयने । पानी+हि । इत्यत्र १००० सू० ईकारस्य प्रकारे, २२८ सू० नकारस्य स्थाने णकारे, १०५८ स० हि इत्यस्य स्थाने वैकल्पिका: इ, उ, ए इत्यादेशाः प्राप्ता:, किन्तु वैकल्पिकत्वादेव तेषामभावे आणहि इति भवति । अथ । अव्ययपदमिदम् । २९५ सू० यस्य जकारे, ३६० सू० अकारद्वित्त्वे, १००२ सू० प्रकारस्य उकारे अन्तु इति भवति ।ग्निमा । अग्नि+रा । ३४९ सू० नकारस्य लोपे, ३६० सू० गकारद्विस्वे, १०१४ सू० टाप्रत्ययस्य शकारे अग्गिए इति भवति । बग्यम् । दाध+सि । इत्यत्र ३११ सू० ग्धस्य हकारे, ३६० सू० ढकारस्य द्वित्त्वे, ३६१ सू० पूर्वढकारस्य डकारे, १००१ सू० प्रकारस्य याकारे, १०१५ सू० सेर्लोपे वड्ढा इति . भवति । गृहम् । गृह+सि । ४१५ सू० गृस्य घर इत्यादेशे, १००२ सू० अकारस्य स्थाने उकारे, सेर्लोपे यह इति भवति । तेन । त+टा । ११ स० दकारलोपे,१००४ सू० प्रकारस्य एकारे, १०१३ सू० टाप्रत्ययस्य अनुस्वारे ते इति भवति । परिमना । अग्नि+टाअग्गि+टाप्रस्तुतसूत्रेण टाप्रत्ययस्य - नुस्वारे अरिग इति भवति । कार्यम् । कार्य+सि । १४ सू० संयोगे परे ह्रस्वे, २९५ सू० यस्य जकारे, ३६० स० जकारद्वित्त्वे, १००२ स० प्रकारस्थ उकारे, १०१५ स० सेलोपे कन्जु इति भवति । प्राणि, अग्नि इत्यत्र प्रस्तुतसूत्रेण टास्थाने गकारः, अनुस्वारश्च विहितः । एवमुकारावपि । एवम्-अनेनैव :कारेण उकारान्तादपि शब्दात् टास्थाने ए, णकारानुस्वारी च इत्यादेशा भवन्ति । उकारान्तानांश. दानामुदाहरणानि स्वयमेव कल्पनीयानीति भावः । .१०१५-एते ते अश्वाः, एषा स्थली-एइ ति घोडा, एह थलि, एतेषां पदानां प्रक्रिया १००१ सूत्रस्य चतुर्यश्लोके ज्ञेया । अत्र प्रस्तुतेन[१०१५] सूत्रेण सि,अम्,जस् इत्येतेषां प्रत्ययानां लोपो जाता।
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy