________________
Parivre:
संस्कृत-हिन्दी- टीका-द्वयोपेतम् ★
१६९
दाने । ग्रह + श्रन्ति । ३५० सू० शेफस्य लोपे, १००० सू० प्रकारस्य ऋकारे, ९१० सू० प्रकारागमे, ६३१ सू० प्रन्ते: स्थाने न्ति इत्यादेशे गृहस्ति इति भवति । तरुहुँ, सामि इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिता । उन्होंति । यत्र : स्थाने हि इत्यादेशो भवति, तस्योदाहरणं प्रदर्शयति वृत्तिकारी यथा-अथ विरलप्रभावः एवं कलौ धर्मः । प्रयं भावः मथ अव्ययपदमिदं निश्चयार्थे वर्तते । कलौ कलियुगे धर्म: अहिंसा-संयमाअनुष्ठानं, विरल प्रभावः, विरल-स्वल्पः प्रभावो महत्वम्, महिमा यस्य सः तुच्छप्रभाव एवं जातः इत्यर्थः । अथ । १८७ सू० थकारस्य हकारे ग्रह इति भवति । बिरल- प्रभावः । विरलप्रभाव +सि । इत्यत्र ३५० सू० रेफस्य लोपे, १८७ सू० भकारस्य ह्कारे. १७७ सू० वकारलोपे १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेलॉपे विरल- पहा व इति भवति । एव । श्रव्ययपदमिदम् । इत्यत्र १०९१ सू० एवार्थे जि इत्यस्य प्रयोगे जि इति भवति । कलौ कलि+दि । इत्यत्र १०१२ सू० : स्थाने हि इत्यादेशे कलिहि इति भवति । धर्मः । धर्म + ति । ३५० सू० रेफस्य लोपे, ३६० सू० मकारद्विस्खे, १००२ सू० प्रकारस्य उकारे, १०१५ सेलोपे घम्मु इति भवति । कलौ कलिहि इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता ।
I
१०१५ - दयितेन प्रवसता = दद्दएं पवसन्तेण एतेषां पदानां प्रक्रिया १००४ सूत्रे ज्ञेया । मत्र प्रस्तुतसूत्रेण टा-प्रत्ययस्य स्थाने अनुस्वारो णकारश्च विहितः ।
१०१४ -एं। एं (ऍ इत्यपि पाठान्तरमुपलभ्यते इत्यादेशस्योदाहरणं प्रदर्शयत्याचार्थः । यथाअग्निना उष्णकं भवति जगद्, वातेन शीतलं तथा 1 यः पुनरग्निना शीतलः, तस्योष्णत्वं कथम् ? ॥१॥
भावार्थ:-- अग्निमा जगत् संसारः, जीवसमुदायः, उष्णकं भवति तापमुपयाति । तथा वालेन-शीतानिलेन शीतलं शीतलतामुपगच्छति । यः पुनः अग्निनाऽपि शीतलम् - शैत्यमनुभवति, तस्योष्णत्वं कथम् ?
नाव:- अनुकूल समये सर्वे जनाः शान्ति विन्दन्ते, किन्तु प्रतिकुलेऽपि काले यो धैर्यधुरीणः सुखमुपैति, स एव उत्तमः । यः सम्पदि न हृष्यति, विपदि न विषीदति स महापुरुष इति भण्यते ।
t
अग्निना । प्रति +टा | ३४९ सू० नकारलोपे, ३६० सू० गकारदिवे, १०१४ सू० टास्थाने ऍ इत्यादेशे अग्गिएँ इति भवति । ब्रणकम् । उष्णक+सि । ३४६ सू० ष्णस्य स्थाने यह इत्यादेशे, ११०० सु० स्वार्थे श्रप्रत्यये, क-प्रत्ययस्य च लोपे, १००२ सू० अकारस्य उकारे, १०१५ सू० सेलोंपे उण्ड इति भवति । भवति होइ, इत्यस्य पदस्य प्रक्रिया ७३१ सूत्रे ज्ञेया । जगत् । जगत् +सि । ११ सू० तकारस्य लोपे, १००२० श्रकारस्य उकारे, सेलपि जगु इति भवति । वातेन । वात +टा । १७७ सू०तकारस्य लोपे, १००४ सू० प्रकारस्य एकारे, १०१३ सू० टास्थाने मनुस्वारे वाएं इति भवति । शीतलम् । शीतल + सि २६० सू० शकारस्य सकारे, १७७ सू० तकारलोपे, १००२ सू० अकारस्य उकारे, १०१५ सू० सेलोपे सीअ इति भवति । तथा । श्रव्ययपदमिदम् । इत्यत्र १०७२ सु० वा इत्यस्य स्थाने डेम (एम) इत्यादेशे, fafe पत्रालपे, प्रज्झीने परेण संयोज्ये, १०६८ सू० मकारस्य स्थाने सानुनासिक वकारे सेवे इति भवति । यः । यद् + सिजो प्रक्रिया १००१ सुत्रस्य चतुर्थश्लोके शेया पुनर् । अव्ययपदमिदम् । २२८ सू० नकारस्य णकारे, १०९७ सू० स्वार्थे डु ( उ ) प्रत्यये, डिति परेऽन्त्यस्वरादेलपि, अभीने परेण संयोज्ये पुणु इति भवति । अग्निना । श्रग्नि+टा । इत्यत्र ३४९ सु० नकारस्य लोपे, ३६० सू० गंकारद्वित्वे १०१३ सू० टास्थानेऽनुस्वारे अग्गिं इति भवति । शीतलः । शीतल +सि । २६०सू० शकारस्य सकारे, १७७ सू० तकारलोपे, १००१ सू० ग्रन्याकारस्य प्रकारे, १०१५ सू० सेलोपे सोमला इति भति । तस्य । तद् + इस् । ११ सू० दकारलोपे, १००९ सू० इस: स्थाने सु इत्यादेशे स इति भवति ।
=