SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १६८ चतुर्थपाद: सोपे, अभीने परेण संयोज्ये मेलेष्पिणु इति भवति । ० कार स्य णकारे, २६० सू० षकारस्य सकारे, १०१० सू० श्रामः स्थाने हूं इत्यादेशे माणुसहं इति भवति । ततः सो, इत्यस्य प्रक्रिया १००७ सूत्रे ज्ञेया । अपिवि, प्रक्रिया ४८१ सूत्र ज्ञेया । न । अव्ययपदमिदं संस्कृतसममेवापाशे प्रयुज्यते । शेषते । रुच रुच् दीप्ती श्रभिप्रीती च । रुच् + ते । ९०१ सू० चकारदिवे, ९१० सू० अकारागमे, ६२८ सू० ते इत्यस्य स्थाने इचादेशे रुव इति भवति । घरण्यम् । अरण्य + सि । ६६ सू० प्रादेरकारस्य लोपे, ३४९ सू० यकारलोपे, ३६० सू० णकाद्विस्वे १००२ सू० श्रकारस्य उकारे, १०१५ सू० सेर्लोपे रन्तु इति भवति । निरिहे", तरुहे" इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिता । म्यसो १०१२ सूत्रेण यत्र यतः स्थाने हुं इत्यादेशो भवति, तदुदाहरणं प्रदश्यते वृत्तिकारेण । यथातदभ्योऽपि वल्कलं फलं मुनयोऽपि परिश्रानमशनं लभन्ते । स्वामिभ्यः ६यवप्रक. म् शावर मृत्या: गृह्णन्ति ॥२॥ ★ प्राकृत व्याकरण में ★ भावार्थ:- मुनयोऽपि सन्तजना अपि परिधानं परिधानार्थं, वस्त्रार्थं, तरुम्यः तरुणां सकाशात् वल्कलं तरुत्वचं, भोजनार्थम् - अशनं-फलादिकं लभन्ते, परन्तु भृत्याः यत् स्वामिम्य आवरं सम्मान गृह्णन्ति इक्-एतावदेव प्रकम् अधिकम् विशिष्टत्वं प्राप्नुवन्ति । भृत्याः सम्मानार्थमेव भृत्यत्वमङ्गीकुर्वन्ति न तु भोजनाद्यार्थम् । भोजनादिकं तु अकिंचना मुनयोऽपि लभन्त एवेति भाव: : तदभ्यः । तरु + भ्यस् । १०१२ सू० भ्यसः स्थाने हुं इत्यादेश, १०८२ सू० उच्चारणलाघवे तरुहूँ इति भवति । अपि । प्रव्ययपदमिदम् । ४८१ सू० श्रप्यर्थे विइत्यस्य प्रयोगे वि इति भवति । वल्कलम् । वल्कल + अम् । इत्यत्र ३५० सू० सयुक्त-लकारलोपे, ३६० सू० ककारद्वित्वे, १००२ सू० प्रकारस्य उ-कारे, १०.१५ सू० शमो लोपे वक्फलु इति भवति । फलम् फलु इति प्रथमवलोकयत् साध्यम् । मुनयः । मुनि + जस् । इत्यत्र २२८ सू० नकारस्य णकारे, १०१५ सू० जसो लोपे मुखि इति भवति । परिधानम् । परिधान + १८७ सू० धकारस्य हकारे १००० सू० ग्राकारस्य प्रकारे २२० सू० नकारस्य - कारे, १००२ सू० अकारस्य स्थाने उकारे, १०१५ सू० श्रमो लोपे परिह इति भवति । अशनम् - शन+धम् । २६० सू० शकारस्य सकारे, २२८ सू० नकारस्य णकारे, परिणु-वदेव अस इति भवति । लभ । डुलभष् (लभ्) नाभे । लभ् + अन्ते । १८७ सू० भकारस्य हकारे, ९१० सू० वातोरन्तेऽकारागमे, ६३१ सू० अन्ते इत्यस्य स्थाने न्ति इत्यादेशे लहन्ति इति भवति । स्वामिभ्यः । स्वामिन् + भ्यस् । इत्यत्र ३.५० सू० वकार-लोपे, ११ सू० नकारलोपे प्रस्तुतसूत्रेण यः स्थाने हुं त्यादेशे १०८२ सू० sarve earth सामि इति भवति । इय । इय शब्दस्य प्रकृतिः इदम् वर्तते । संस्कृतव्याकरणेन इदमः स्थाने इस (इ) इत्यादेशे, घतु (अतु) प्रत्यये इ + ऋतु इति जाते, ४२८ सू० प्रतुप्रत्ययस्य स्थाने तिथ (एत्ति) इत्यादेशे, डिति परेऽन्त्यस्वरादेर्लोपे श्रम्-प्रत्यये एति श्रम् इति जाते. १००२ सू० प्रकारस्य उकारे, १०१५ सू० प्रमो लोपे एत्तित इति भवति । यत्रकम् । अग्र + श्रम् । इत्यत्र ३५० सू० रेफलोपे ३६० सू० गकारद्वित्वे, ४४५ सू० प्रणशब्दस्य निपातेन लकारा ४३५ सू० क प्रस्थये, ११०० सू० स्वार्थी - प्रत्यये कप्रत्ययस्य च लोपे अग्गल + श्रम् इति जाते. १०२५ सू० प्रकारस्य स्थाने सानुस्वारे उकारे १०१५ सू० ग्रमो लोपे अग्गल इति भवति । आदरम् । आदर+मम् । १७७ सू० दकारजोत्रे, १५० सू० यकारश्रुती १००२ सू० अकारस्य उकारे, अमो लोपे आयह इति भवति । - स्याः । भृत्य+जस्ः । १२० सू० ऋकारस्य इकारे, २८४ सू० त्यस्य चकारे, ३६० सू० चकारद्विवे १००२ सू० प्रकारस्य उकारे, १०१५ सू० जसो लोपे भिच्चु इति भवति । गृह्णन्ति ग्रह धातुः उपा
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy