SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ चतुर्थपादः * संस्कृत-हिन्दी-टीकाद्वयोपेतम् ★ सेलोपे हउँ इति भवति । किम् । किम् +सि । इत्यत्र २३ सू० मकारानुस्वारे,२९ सू० अनुस्वारस्य लोपे, १०१५ सू० सेलोपे कि इति भवति । , 1 अध्ययपदमिदं संस्कृतसममेवापनशे प्रयुज्यते । युक्तः । युक्त+ सि । २४५ स० यकारस्य जकारे, ३४८ स० ककार-लोपे, ३६० स० तकारद्वित्वे, ४३५ सू० स्वार्थ कप्रत्यये,११०० सू० स्वार्थे अप्रत्यये कप्रत्ययस्य च लोपे, १०७२ स० प्रकारस्य स्थाने उकारे,१०१५ सू० सेलोपे जुस र इति भवति । द्रयोः । द्वि+ प्रोस् । ९४ सू० इकारस्थ उकारे,३५० सूक वकारलोपे, ६१९ सू० द्विवचनस्थ स्थाने बहुधरने,स्तुते[१०११] सूत्रे प्रायोऽधिकारात् सुपः स्थापि हुँ इत्यादेशे,१०५२ सूत अनुस्वारस्य स्थाने अनुनासिके बुहें इति भवति । विशोः दिश्+योस् । १९ सू० शकारस्य सकारे, दिस+ोस् इति जाते, १००० सू० प्रकारस्य इकारे,६१९ सू० द्विवचनस्य बहुवचने, १०१८ सू० सुपः माने हिं इरादे, २. अनुवारस्य अनुनासिके विसिहि इति भवति । खण्डे । खण्ड +ौ । द्विवचनस्य बहुवचने, १०२४ सू० बस: स्थाने इँ इत्यादेशे खण्डई इति भवति । । द्वि+प्रो-दोष्णि, प्रक्रिया ६०१ सूत्रे शेया । कृस्वा । डुकृञ्-क करणे । कनक्त्वा । ९०५ सू० ऋकारस्य परादेशे, ११११ सूक्त्यः स्थाने एवि इत्यादेशे, १० सू. स्वरस्य लोपे, अज्झीने परेण सयोज्ये करवि इति भवति । प्रायोग्रहणाद बुह इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता। १०१२---कुसे हैं । १०१२ सूत्रेण यत्र इसेः स्थाने हे इत्यादेशो भवति, तदुदाहरणं प्रदीयते वृक्तिकारेण । यथा--- गिरेः शिलातलं तरो: फलं गृहाते निःसामान्यम् । गह मुक्या मानुषाणां ततोऽपि न रोखतेऽरण्यम् ॥१॥ . भावार्थ:-नि:सामान्य नि:-निश्शेष, सर्वच तत् सामान्य साधारणमिति, सवैरपि जनैरिति या..वत् । अथवा निः-निर्गतं सामान्यम्-साधारण यत्र तन्निसामान्य विशेषरूपेणेत्यर्थः सकलंःप्राणिभिरित्यध्या हार्यम् । शयनाद्यर्थ “गिरे:-पर्वतात शिलातलं,शिलायाः तलमुपरिभागं गृह्यते-प्राप्यते, किंच,तरो:वृक्षाद् फल-फलानि जनः गृह्यते,तथापि गृहं त्यक्त्वा मानवेभ्यः वन न रोचते । मानवः वमेऽपि स्वजीवननिर्वाह निविघ्नतया कर्तुं शक्नोति, तथाप्यसो धन-धान्य-परिवारादीनां मोहाद गृहं त्यक्तुन समर्थ इति भावः। गिरेः । गिरि-+ ङस् । इश्यत्र १०१२ सू० उसः स्थाने हे इत्यादेशे,१०५१ सू० उच्चारणस्य लाघने अनुनासिके गिरिहे इति भवति । शिलातलम् । शिलातल+मम् । २६० सू० शकारस्य सकारे,१७७ सू० तकारलोपे,१८० सू० यकारश्रुती,१००२ सू० अकारस्य उकारे,१०१५ सू० अमो लोपे सिलायत इति भवति । सरो: तिरु+डस् । १०१२ सू० इस: स्याने हे इत्यादेशे, १०५१ सू० उच्चारणस्य लाघवे सरहे . इति भवति । फलम् । फल+अम् । १००२ सू० प्रकारस्थ उकारे,अमो लोपे फलु इति भवति । गृह्यते । ग्रह उपादाने । ग्रह+व+ते। ६२७ स० ग्रह-धातो: स्थाने घेप्प इत्यादेश,क्यस्य च लुकि,६२८.स.ते इत्यस्य स्थाने इचादेशे पाच इति भवति । निस्सामान्यम् । क्रियाविशेषणमिदम् । निस्सामान्य-+श्रम । ३४८ सू० संयुक्त-सकारलोपे,४३ सू० प्रादिस्वरस्य दीर्घ,१०६८ सू० मकारस्य स्थाने सानुनासिके वकारे, ५४ सू० संयोगे परे ह्रस्वे, ३४९ सू० यकारलोपे,३६० सू० नकारद्वित्त्वे, १००२ सू० अकारस्य उकारे, ..१०१५ सू० अमो लोप मीसावन्तु इति भवति । गृहम् । गृह + प्रम् । ४१५. सू० गृहस्य स्थाने.धर इस्यादेशे,१००२ सूअकारस्थ उकारे,प्रमो लोपे घर इति भवति । मुक्त्वा । मुचल (मुच्)सोचने । मुच्+क्त्वा ७६२ सू० मुन्धातोः स्थाने मेल्ल इत्यादेशे, ११११ सू • स्वः स्थाने एप्पिणु इत्यादेशे, १० सू० स्वरस्य *गिरेः शिलातलम्, तरोः फलम्, एतेषु पदेषु णातावकवचनं बोध्यम् । . . . . :
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy