SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १६६ AmAAML-MARA--. *प्राकृतन्ध्याकरणम् * चतुर्थपाय: सू० प्राम: स्थाने हे इत्यादेशे, पूर्ववदेव अनुस्वारस्य अनुनासिके सउणि इति भवति । पश्य-कलानि । पवफल+जस् । ३५० सूत वकारलोपे,३६० सू० ककार-द्विस्वे, १०७१ सू० अकारस्य प्रकारे, १०२४ सू० जसः स्थाने ई इत्यादेशे पकफलाई इति भवति । त। तद् +सि । ३३ सू० तद्बाब्दस्य लिङ्ग त्य. ५७५ मतकारस्य सकारे. ११ स० दकारला. २००३ स० अकारस्य प्रकारे, २०१५ सू०. सेलोपे सो इति भवति । परम् । वर+सि । इत्यत्र १००० सू० अन्त्याकारस्य इकारे, सेर्लोपे वरि इति भवति । सोल्यम् । सौख्य+सि। १६० म० श्रीकारस्म उकारे, ३४९ सू० कारलोपे, ३६० सू० खकार-द्वित्त्वे, ३.६१ सू० पूर्व खकारस्य ककारे, १००२ सू० प्रकारस्य स्थाने उकारे १०१५ सू० सोपे सुक्ख इति भवति । प्रविष्टानि । प्रविष्ट + जस् । ३५० सू० रेफस्य लोपो, १७७ सू० बकारलोपे, ३०५ सू० ष्टस्य ठकारे, ३६० सू० ठकारद्वित्त्वे,३६१ सूत पूर्व ठकारस्पटकारे, १०१५ सू० जसो लोपे पड्छ इति भवति । न । अव्ययपदमिदम् । २२८ सू० नकारस्य स्थाने णकारेण इति सिद्धम् । अपि=वि,प्रक्रिया ४८९ सूत्रे शेया । करर्णयोः । कर्ण+प्रोस् । ३५० सू० रेफस्य लोपे, ३६० सू» कारद्वित्त्वे, ६१९ सू० द्विवचनस्य बहुवचने,१०१८ सल सुप्-प्रत्ययस्य स्थाने हिं इत्यादेशे, १०८२ सू० अनुस्वारस्य अनुनासिके करणहि इति सिद्धम् । खलबचनानि | खलवचन + जस् । १७७ सू० चकारलोपे, १८० सू० यकारस्य श्रुती, २२८ स० नकारस्य णकारे. १०१ स: अकारस्टा प्राकारे, १०२४ सू० जसः स्थाने ई इत्यादेशे खलवयाई इति भवति । सरह, सउणिह, करणहि इत्यत्र प्रस्तु नसूत्रस्य प्रतिर्जाता । प्रायोऽधिकारात् । .१००० सूत्रे पठितस्य प्रायः इति पदस्यात्र सूत्रेऽनुवृत्तिरायाति, तेन सुप्-प्रत्ययस्यापि हु इत्यादेशो भवति । यथा धवलः विधति स्वामिनः गुरुभरं प्रेक्ष्य । अहं किन युक्तः योविंशोः खण्डे के कृत्वा ॥१॥ भावार्थ:-- चित् स्वामिभक्तः पवल:-श्वेतो वृषभः स्वामिमः गुरु-महन्तं भर-भारं प्रेक्ष्य, म. , हद्भार वहमान स्वामिन समीक्ष्येत्थः । यदा खिति-दुःखी भवति तदा विचारयति यदहं यो:विशो: उभयोः पार्वयोः खण्ड-भागद्यं कृत्वा-विधाय कि-कथं न यक्तायोजितः? कस्यचित् सार्थस्य एको बु. पभः पञ्चत्वमुपगतः,तदाऽसौ शकटं वापभय कस्यचिद् व्यक्त: पावें त्यक्त्वा स्वयमेव चावश्यक भारं मस्तकोपरि निधाय चलितः । तदा द्वितीयो वषभः एतादशी दहा प्रेक्ष्य चिन्तयतीति भावः। पथलः । घंवल+सि । इत्यत्र १००२ सू० अन्त्याकारस्य उकारे,१०१५ सू० सेलोपे धवलु इति भवति । खिति । खिद-धातः परितापे । खिद+तिव । हत्यत्र : सू० खिद-धातोः स्थाने विसूर इत्यादेश,६२८ सू० तिनः स्थाने इचादेश विसराइ इति भवति । स्वामिनः । स्वामिन-स् । इत्यत्र ३५० स० वकारलोपे, ११२० नकारस्य लोपे, ४३५ स० स्वार्थ का प्रत्यये, ११०० स० स्वार्थे अप्रत्यये क-प्रत्ययस्य च लोपे,१००९ सः सः स्थाने हो इत्यादेशे सामिमहों इलि भवति । गुरुम् । गुरु + अम् । इत्यत्र १०९ सू० श्रादेरुकारस्म स्थाने प्रकारे, ४३५ सू० स्वार्थ कप्रत्यये, ११०० सू० स्वार्थ अप्रत्यये प्रत्ययस्य च लोपे, १००१ स० प्रकारस्य प्रकारे,१०१५ सू०प्रमो लोपे गा इति भवति । भरम् । भर : +अम् । १००२ सू० अकारस्य स्थाने उकारे, अमो सोपे भरु इति भवति । प्रेक्ष्य । प्रपूर्वकः ईक्ष-धातुः :प्रेक्षसे । प्रे+वा । इत्यत्र ३५० स० रेफलोपे, ८४ सू० संयोगे परे हस्वे, २७४ सू० क्षस्य खकारे, : ३६० सू० खकारस्य द्वित्वे,३६१ सू० पूर्वखकारस्य स्थाने ककारे. ११११ सू० क्त: स्थाने एवि इत्या. . देशे; १० सू० स्वरस्य लोपे, अज्झीने परेण संयोज्ये पिववि इति भवति । अहम् । अस्मद् ।सि । इ. त्यत्र १६४६ सू० अस्मदः स्थाने हर इत्यादेशे, १०८२ सू० अनुस्वारस्य स्थाने अनुनासिके, १०१५ सू०
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy