________________
।
चतुर्थ पादः
* संस्कृत-हिन्दी-टोकाइयोपेतम् * कर्वन्ति,यदि मज्जन्तं जनं पारमित माल भवन्ति,तदा तानि"उपकार-शून्यस्प जीवन घिर"इति हेतोः निमज्जता जनेन सार्द्धमेव निमज्जन्ति । तण जीवनस्य "असहायस्य साहाय्यकरणम्" अथवा "जीवनोस्सर्ग:" एतद लक्ष्यद्वयमेव वर्तते, एतेषां तृतीया गतिनास्तीति भावः ।
तृणानाम् । तृण- पाम् । १२६ सू० ऋकारस्य प्रकारे, १०१० सू० प्रामः स्थाने ह इत्यादेशे। १०८२ सू० अनुस्वारस्य अनुनासिके तगह इति भवति । तृतीया । तृतीया+सि । ऋकारस्य प्रकारे, १७७ सु. द्वितीय-तकारलोपे,२४८ सू० यकारस्य स्थाने जज दत्यादेशे, ८४ सू० संयोगे परे ह्रस्वे. स्त्रीस्वविवक्षायामाप्रसंगे,५२१ मू० को-(ई)-प्रत्यये, १० सूक स्वरस्य लोपे, प्रज्झीने परेण संयोज्ये, १०१५ स० सेलोपि ताजजी इति भवति। पायोग्रहणादन १००सगाईकारस्य डकाराभादोबोध्यः। भङ्गी+सि । १००१ सू० ईकारस्य इकारे, सेलोपे भनि इति भवति । न । अव्ययपदमिदं संस्कृत सममेवापभ्रंशे प्रयुज्यते । अपि =धि,प्रक्रिया ४८९ सुत्रे ज्ञेया । तेन । तद+टा। ११२० दकारलोपे, १००४ सू० सकारस्य स्थाने एकारे,१०१३ सु० टास्थाने अनस्वारेत इति । प्रवटतटे। अवट-तट+डि । १९५ समयमापिटक कारे, गुसकरलाप,१८०स० यकारस्य श्रतो,१००५ सू० डिना सह अकारस्य इकार अवस्यति इति भरति! वसन्ति । वस (वस निवासे । वस- अन्ति । इत्यत्र ९१०० अकारागमे, ६३१ मू० अन्तेः स्थाने न्ति इत्यादेशे वसन्ति इति भवति । अथ । अध्ययपदमिदम् । १८७ सू शकारस्य हकारे अह इति भवति ! जनः -- जणु प्रक्रिया १००७ सुत्र जया । लगिस्वा । लग-धातुः लगने । लग्+क्त्वा । ९०१ सू० गकार-द्वित्वे,१११० सू० क्त्वः स्थाने इदि इत्यादेशे लगिवि इति भवति । उत्तरलि । उत्-पूर्व कः तृधातुः उत्तर । उत्तृ+तिन् । ९०५ सू० ऋकारस्य पर इत्यादेबो, ६२८ सू० तिवः स्थाने इचादेशे उत्तर इति भवति । सह । अध्ययपदमिदम् । संस्कृतसममेवापनशे प्रयुज्यते । स्वयम् । अव्ययपदमिदम् । ३५० सू० कारलोपै, १७७ सू० यकारलोपे, १००० सू० अकारस्य इकारे, २३ सू० मकारानुस्वारे सई इति भवति । मजन्ति । टुमस्जो (मस्ज) शुद्धौ । मस्+प्रन्ति । ३४८ सू० सकारलोपे, ३६० सू० जकारद्वित्वे,९१० सू० प्रकारागमे,वसन्सिवत् मज्जन्ति इति भवति । तसहं इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिर्जाता। १०११- देवं घटयति वने तरुणी शकमीना पक्वफलानि ।
तद वरं सौख्यं प्रविष्टानि नापि करर्णयोः स्खलवचनानि ॥॥ भावार्थ:-वैव-प्रकृतिः बने शकुनीनां पक्षिणां कृतेतहणा-वृक्षाणां समवफलानि-पक्वानि च तानि फलानि, पदयति-निर्मापयति, तत्तषां भक्षपांघर-श्रेष्ठम्, सौख्य-सुखोत्पादक किन्तु बहुजन-समाकीर्णेऽपिनगरे कर्णयोः-श्रोत्रयोः प्रविष्टानि खलवचनानि खलाना-दुर्जनानां वचनानि-बचासि नाऽपि नैव न कदाचिदपि सुनकरानि भवन्तीत्यर्थः । बने भिवसन धेष्ठतम न तु दुष्टजनाकीर्णे नगर इति भावः।
देवम् । देव - सि । १५३ सू० ऐकारस्य प्राइ इत्यादेशे,१००२ सू० प्रकारस्य उकारे,१०१५ सू० सेर्लोपे वावु इति भवति । घटयति । घट्-धातुः चेष्टायाम्। घट्+णिग्+तिव् । इत्यत्र १९५ सू० टकारस्थ वकारे,६३८ सू० णिग: स्थाने आब इत्यादेशे,१० सू० स्वरलोपे,प्रज्झोने परेण संघोज्ये, ६२० सू० तिवःस्थाने इचादेशे धाव इति भवति । बने । वन+डि । इत्यत्र २२८ सू० नकारस्य कारे,१००५ सू० डिना सह प्रकारस्य स्थाने इकारे वरिष इति भवति । तरूणाम् । तरु+माम् । इत्यत्र १०११ सू० आमः सथाने हुं इत्यादेशे, १०८२ सू० अनुस्वारस्य अनुनासिके समहुँ पति भवति । शकुनीनाम् । शकुनि+श्राम् । २६० सू० शकारस्थ सकारे, १७७ सू० ककारलोपे, २२८ सू० नकारस्य प्रकारे, १०११