________________
S
A
ILURIAL
* प्राकृत-व्याकरणम् *
चातुर्षयाय! कारस्य लोपे, १००२ सू० अकारस्य अकारे.१०१५ सू० सेपि अन्न, इति भवति । अपिवि, प्रक्रिया .४८९ सूत्रे ज्ञेया। चूर्णीकरोति । अचूर्ण चूर्ण करोतीति । चूर्णीक ---ति । अपभ्रंशभाषायां १०९३ सू० चूर्णी इत्यस्य चूरु इति शब्दः प्रयुज्यते, ९०५ मू० ऋकास्य पर इत्यादेशे, ६४७ सू० प्रत्याकारस्य एकारे,६२८ सू० तिवः स्थाने इचादेशे चूहकरेइ इति भवति । गिरि-सिङ्गाई इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्ति
ता। ... .- सो गुण मोच आत्मीयान्, प्रकट करोति परस्थ ।
तस्याऽहं कलियुगे वुर्लभस्य बलोक्रिये सुजनस्य ॥११॥ भावार्थ:--य:-मज्जनः, आत्मीयान-स्त्र कीयान गुणान् गोपति-पाच्छादयति, परन्तु परस्य गुमान् प्रकटं करोति तस्य दुर्लभस्य-दुष्प्राप्यस्य सुजनस्य,लोभनश्वासी जनः, सुजनस्तस्य कृते प्रहं कलियुगे बलीकिये नजं बलिदानं करोमि, प्रात्मानं तस्मै समर्पयामीति भावः ।
__ यः । यद् +सि जो, प्रक्रिया १००१ सूत्रस्य चतुर्थश्लोके ज्ञेया 1 गुणान् । गुण+शस् । १०१५ सू० शसो लोपे गुण इति भवति । गोपयति । गुपू गुप) रक्षसे । गुप् +णिग् + तिन् । १००० सू० उकारस्य भोकारे,२३१ सू०पकारस्य वकारे,६३८ सु०णिग: स्थाने प्रकारे, ६२८ सू० तिवः स्थाने इचादेश, गावा इति भवति । आत्मीयान् । प्रारमीय+शस । इत्यत्र १०५३ सू० प्रात्मीयस्य स्थाने अप्पण इत्यादेशे १००० सू० अन्त्याकारस्य प्रकारे,१०१५ सू० शमो लोपे अप्परता इति भवति । प्रकटम् । प्रकट -प्रम् । १.०६९ सू० रेफालोपे, १७७ सू० ककारलीपे, १८० सू० यकार श्रुती, १९५ सू० टकारस्य डकारे, १००१ सू०अन्ल्याकारस्य प्राकारे,१०१५ सू० प्रमो लोपे पयडा इति भवति। करोति । डुकृत्-(क)-धातुः करो।
+ति । ९०५ सू० ऋकारस्य अर इत्यादेशे,६२८ स० तिव: स्थाने इचादेशे करइ इति भवति । परस्य । पर+ ङस् । इत्यत्र १००९ स० इम: स्थाने स्म इत्यादेशे परस्स इति भवति । तस्य । त+उस् । ११ सू० दकारलोपे,प्रस्तुतसूत्रेण ऊसः स्थाने सु इत्यादेशे तसु इति भवनि । अहम् । प्रस्मद+सि। १०४६ सू० अस्मदः स्थाने हउँ इत्यादेशे, १०८२ स० अनुस्वारस्य अनुनासिके, १०१५ सू० सेलोप हवे इति भवति । कलि-युगे । कलियुग+लि । २४५ सू० यकारस्य जकारे,१००५ सू० ङिना सह प्रकारस्य स्थाने इकारे कलि-जुमि इति भवति । लभस्थ । दुर्लभ+इस् । इत्यत्र ३५० सू० रेफलोपे, ३६० सू० लकारद्विस्वे, १८७ स० भकारस्य हकारे, प्रस्तुतस्त्रेण असः स्थाने हो इत्यादेशे दुल्लहहो इति भवति । बलीकिये। बलिपूर्वकः डुका (क) धातुः बलिहारे। संस्कृत-नियमेन बलीक+क्य इति जाते, १००० सू० ईकारस्य इकारे, ६४९ स० क्यस्य स्थाने इउज इत्यादेशे,१० स० स्वरस्य लोपे,ए-प्रत्यये, १०५६ सू० एप्रत्ययस्य स्थाने उ इत्यादेशे, १०५२ स० अनुस्वारस्य अनुनासिके बलिकिज्ज इति भवति । सुजनस्य । सुजन+इस् । इत्यत्र १७७ स० जकारलोपे, २९८ सु. नकारस्य णकारे, प्रस्तुतसूत्रेण इसः स्थाने स्सु इत्यादेशे सुअणस्सु इति भवति । परस्सु, ससु, दुल्लहो, सुअणस्सु इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिजीता। १०१० -- तृणानां तृतीया भङ्गी,नाऽपि तेन अवस्तटे तिष्ठन्ति ।
अय जनः लगिरवा उत्तरति अथ सह स्वयं मज्जन्ति ||१॥ भावार्थ:-तृणानां तृतीया भडो-प्रकार: नाऽपि-नेत्र वर्तते, इति सुनिश्चितम् तेन-प्रतएव तानि तृणानि प्रवदतटे कूपस्य तटे उपरिभागे तिष्ठन्ति । अथ जन:-प्राणिवर्ग: जलस्य पारगन्तुमधिकामो मनुष्यः तानि तृणानि लगित्वा-प्राधित्य अवलम्ब्य वा उत्तरति-पारमधिगच्छति । अथ-अथवा तानि तृणानि तेन मज्जता जनेन सह स्वयमपि-स्वस्थानादत्माक्ष्यमानान्यपि मज्जन्ति-जलमग्नानि भवन्ति । तृणानि परोपकार-कारकाणि भवन्ति,प्रतएव तानि जलवटे स्थिति कुर्वन्ति । तानि तृणानि निमज्जतो जनस्य साहाय्य