________________
चतुर्थपादः
१६३
संस्कृत-हिन्दी- टीकाद्वयोपेतम् ★
लोपे, ३६० सू० दकारस्य द्विश्वे, १००२ सू० अकारस्य उकारे, १०१५ सू० सिन्प्रत्ययस्य लोपे महकुम इति भवति सुजनः । सुजन+सि । १७७ सू० जकारलोपे, २२८ सू० नकारस्य णकारे, १००२ सू० प्र कारस्य उकारे, सेलो सुअ इति भवति । यथा जियें, इत्यस्य पदस्य प्रक्रिया १००१ सूत्रस्य तृतीय-इसीके ज्ञेया । तान् । तद् + शस् । इत्यत्र ११ सू० दकारलोपे, ५०३ सू० प्रकारस्य स्थाने एकारे, १०१५ सू० शसो लुकि ते इति भवति । उत्सङ्गे । उत्सङ्ग+ङि । २९२ ० त्सस्य स्थाने छकारे ३६० सू० कारस्य द्वित्वे, ३६१ सू० पूर्वकारस्य स्थाने चकारे, १००५ ० डिना सह प्रकारस्य इकारे उच्छ ङ्गि इति भवति । धरति घृङ् (धू) धारणे । धू+ति । इत्यत्र ९०५ सू० ऋकारस्य भर इत्यादेशे, ६४७ सून प्रकारस्य एकारे, ६२० सू० तिवः स्थाने इचादेशे बरेद्र इति भवति । वच्छ इत्यत्र प्रस्तुत सूत्रेण उति प्रत्ययस्य हे इत्यादेशो जातः । यत्र ङसि प्रत्ययस्य स्थाने हु इत्यादेशो भवति, तदुदाहरणं प्रदश्यते, यथा-वृक्षात् । वृक्ष + इति वच्छ+ इसि । १००७ सू० इसे: स्थाने हु इत्यादेशे व इति भवति । गृह्णाति = गण्हइ, इति पूर्ववदेव साध्यम् ।
२००८
resent पतितः खलः, आत्मानं जनं मारयति । यथा गिरिः पतिता शिला अन्यदपि चूर्णीकरोति ॥ १ ॥
.. भावार्थ:- रोहयनम् - दूरच तद् उड्डयनम् ऊर्ध्वगमनम् तेन पतितः खलः- दुर्जनः श्रात्मानम्स्वं, जनम् अन्यज्जनं च मारयति । ऊर्ध्वगतोऽपि दुर्जनः श्रवः श्रागतः श्रात्मानं स्वनिकटवर्तिनं च जन विज-स्नेहभाजनमपि पुरुषं परिपीडयति, किमित्र, यथा येन प्रकारेण गिरिशृङ्गेभ्यः, गिरेः श्रगाणि, तेभ्यः 'पतिता स्खलिता शिला प्रखण्ड स्वयमपि चूर्णी भवति, स्वसमीपस्थितमन्यदपि च वस्तु चूर्णीकरोति । दुर्जन: न केवल स्वयं नश्यति, किन्तु स्वसम्बद्धानपि जनान् नाशयतीति भावः ।
T
रोमेन दूरोडयन +टा 1 ६४ सू० संयोगे परे ह्रस्ये, १७७ सु० यकारलोपे, ५. सू० दीर्घसन्धी, २२८ सु० नकारस्य कारे, १००४ सू० अकारस्य एकारे, १०१३ सू० टाप्रत्ययस्य स्थाने अनु स्वारे हा इति भवति । पतितः । पतित+सि । =९० सू० तकारस्य डकारे, १७७ सू० तकारलोपे, १००२ सू० प्रकारस्य उकारे, १०१५ सू० सेलोंपे पडिउ इति भवति । खलः । खल+सि । १००२ सू० प्रकारस्य उकारे सेलों खलु इति भवति । आत्मानम् । आत्मन् + श्रम् । इत्यत्र ३२२ सू० त्मस्व स्थाने प्रकारे, ३६० सू० पकारद्वित्ये ८४ सू० संयोगे परे हस्बे, ५४५ सू० अन् इत्यस्य ग्राण इत्यादेशे, प्रज्भीने परेण संयोज्ये, १००० सू० आकारस्य अकारे, १००२ सू० अकारस्य स्थाने उकारे, १०१५ सू० श्रमो . लोपे अध्यणु इति भवति । जनम् । जन+ग्रम् । २२८ सू० नकारस्य स्थाने णकारे, पूर्ववदेव जणु इति भवति । मारयति । मृङ (मृ) प्राणत्यागे म्+ णिग्+ तिन् । ९०५ ० ऋकारस्य सर इत्यादेशे, ६३८ सू० जिंग: स्थाने एकारे, ६४२ सू० श्राद्याकारस्य आकारे, १० सू० स्वरस्य लोपेझीने परेण संयोज्ये, ६२० सू०] तित्र: स्थाने इचादेशे मारे इति भवति । यथा । श्रव्ययपदमिदम्। २४५ सू० प्रकारस्य ज कारे, १०७२ सू० था इत्यस्य डिह (दह) इत्यादेशे ङिति परेऽन्त्यस्वरादेर्लोपे जिह इति भवति । गिरिशृङ्गेभ्यः । गिरिशृङ्ग+भ्यस् । इत्यत्र २६० सू० शकारस्य सकारे, १३० सू० ऋकारस्य इकारे, प्रस्तुतसूत्रेण भ्यसः स्थाने हूं इत्यादेशे गिरि-सिङ्गहुं इति भवति । पतिता । पतिता+सि । ८१० सू० तकारस्य • डकारे, १७७ सू० तकारलोपे, १००१ सू० श्राकारस्य प्रकारे, १०१५ सु० सेलोंपे पडिल इति भवति । शिला । शिला+सि । २६० सू० शकारस्य सकारे, १००१ सूत्रेण माकारस्य प्रकारे, सेलॉपे सिल इति भवति | अन्य | श्रन्यद् + सि । इत्यत्र ३४९ सू० यकारलोपे, ३६० सू० नकारस्य द्वित्वे ११ सू० द०