SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ amr nAmARA.AMARo. meanROMIRRIBNKRANSMISS * प्राकृत-व्याकरणम् ★ चतुर्थ पादा लोपे लिहिआ इलि भवति । भुमन्ति । भुजधातुः पालनाऽभ्यवहारयोः । संस्कृतनिग्रमेन भुञ्ज+अन्ति इति जाते,९१० स० प्रकारागमे, ६३१ सू० अन्तेः स्थाने न्ति इत्यादेशे भजन्ति इति सिद्धम् । केसरी। केसरिन्+सि । इत्यत्र ११ स नकार लोपे,१०१५ सू० सेलोपे केसरि इति भवति । न 1 अव्ययपदमिदम् ।। संस्कृतसममेवापभ्रशे प्रयुज्यते । लभते । लभष-(लभ)-धातुः लाभे । लभ् +ते । ९१० सू० प्रकारागमे, १८७ सू० भकारस्य हकारे. ६२८ सू० ते इत्यस्य स्थाने इचादेशे सहइ इति भवति । परिकाम् । कपदिका+प्रम् । अपभ्रशे कपदिकार्थे १०९३ सू० बोडिया इतिः शब्दः प्रयुज्यते,१००१२० आकारस्य प्रकारे, १०१५ सू० अमो लोपे बोडिस इति इति भवति । अधि-वि,प्रक्रिया ४८९ सूत्रे ज्ञेया । गजाः । गज+जस् । इत्यत्र १७७ सू० जकारलोपे, १५० स० यकारश्रतौ, १०१५ सू० जसो लोपे गय इति भवति । लोः । लक्ष+भिस् । इत्यत्र २७४ स० क्षस्य खकारे,३६० स० खकारस्य द्वित्वे, ३६१ सू० पूर्व'खकारस्य ककारे,१००६ स० अकारस्य वैकल्पिके एकारे,१०१८ स० भिसः स्थाने हि इत्यादेशे लक्खेहि इति भवति । गहन्ते । ग्रह -धातुः उपादाने । ग्रह+क्य+अन्ते । ९२७ सू० ग्रह-धातोः स्थाने घेप्प इत्यादेशे, क्यस्य च लोपे,६३१ अन्ते इत्यस्य न्ति इत्यादेशे घेप्पन्ति इति भवति । गुरणेहि, गुरपहि, लखेहि .इत्यत्र प्रस्तुतसूवस्य प्रवृत्तिर्जाता। १००७-अस्पैति पञ्चम्यन्तम् ! ५००२मस्य सिदं षष्ठ्यन्तं वर्तते,किन्तु प्रस्तुते (१००७) सत्रे तत्पदं पञ्चम्यन्तेन विपरिणम्यते-परिवर्त्यते । व्याकरण-शास्त्रे-'अर्थवशाद विभरित परिणामः' इति न्यायः माद्रियते । अतएवाऽत्र षष्ठ्या। स्थाने पञ्चम्या: विपरिणामो जातः । फलतः इत प्रारभ्य,अकारात्' इत्यस्य पदस्यानुवृत्तिर्बोध्या। ... वृक्षाद गृह णाति फलानि, जनः कटुपल्लवान् वर्जयति । ततोऽपि महानुमः सुजनो यथा सानुस्सङगे परति ॥१॥ भावार्थ:-जन:-मनुष्यः वृक्षाद पास्वादयोग्यानि फलानि गह्णाति, परन्तु कटुपल्लमान-कटवचाभी पल्लवाः, तान्, मधुरस्वाद रहितानि पत्राणि वर्जयति-परित्यजति । ततोऽपि-तथापि महाद्रुमःमहाश्चासी द्रुमः-वृक्षः सुजन इवन्यथा श्रेष्ठजन: दुर्जनमपि माश्रये धरति तथैवेत्यर्थः । साम् कटु-पल्लबानु उत्सङ्गे कोडे परति. तेभ्यः प्राश्रयं ददातीति भावः। ... : वृक्षा । वृक्ष+ इसि । १२६ सू० ऋकारस्य प्रकारे, २८८ स ० क्षस्य स्थाने छकारे, ३६० स० छकारद्वित्वे, ३६१ सू० पूर्वछकारस्य चकारे, १००७ सू० उसः स्थाने हे इत्यादेशे, १०८१ सू० एकारस्य उच्चारणे लाघवे अनुनासिके जाते बच्चाहे इति भवति । गल्लाति । ग्रह, उपादाने । ग्रह, +ति । इत्यत्र ८८० सू० ग्रह-धातोः स्थाने गेण्ह इत्यादेशे,१००० सू० एकारस्य ऋकारे, ६२८ सू० तित्रा स्थाने इचादेशे गण्हत इति भवति 1 फलानि । फल+जस्। १०२४ स० जस: स्थाने ई इत्यादेशे फल इति भवति । जनः । जन+सि । २२८ सू० नकारस्य राकारे,१००२ सू० प्रकारस्य उकारे, १०१५ सू० सेलो जगु इति भवति । कटुपल्लवान् । कटुपल्लव+ शस् । १९५ सू० टकारस्य डकारे,क्लीबवामावात १०२४. सू० शसः स्थाने ई इत्यादेशाभावे, १०१५ स० शसो लोपे कपल्लव इति भवति। वर्जयति । वृजी-(कर्ज)-धातुः वर्जने । संस्कृतनियमेन वर्ज+णिग्+तिव् इति जाते, ३५० सू० रेफस्य लोपे, ३६० सूजकारस्य द्वित्वे, ६३८ सू० णिमः स्थाने एकारे, ६२८ सू० तित्रः स्थाने इचादेशे वजेइ इति भयति । ततः । अव्ययपदमिदम् । १०८८ सू० ततः इत्यस्य स्थाने तो इत्यादेशे तो इति भवति । अपि कि, प्रक्रिया ४५१ सूत्रे शेया । महाव मः । महाद्रुम+सि । ८४ सूत्रेण प्राकारस्य प्रकारे, ३५० सू० रेफस्य Hindi mummmmmwwwwwwwwwwwwwda6600AAAAAAAAAAAAA A AAMRO
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy