________________
१६१
Hanuman
Smelar
चतुर्थपादः
*संस्कृत-हिन्दी-टीकाद्वयोपेतम् * पति-पातयति तेषां क्षेप करोति किन्तु तग-धासमुपरि-जाखस्योलभागे धरति-धार यति । यथा सागर. स्था प्राकृतिकः स्वभावः, एवमेव स्वामिनोऽपि स्वगायोऽस्तीति भावः।
सागरः । सागर+ सि । १७७ सू० गकारलो, १८० सू० यकारश्रुतौ, १००२ सू० अन्त्याकारस्य. उकारे,१०१५सल सेलोपेसायह इति भवति । उपरि। अध्ययपदमिदम् । ३७० स०पकारस्य द्वित्त्वे उपरि इति भवति । तमम् । तृण-पम् । १२६ सू० ऋकास्य प्रकारे, १००२ सू० अकारस्थ उकारे, १०१५ सू० प्रमो लोपे ता इति भवति । धरति। धड़ (ध) धारणे। ५+ति । इत्यत्र ९०५ सू० ऋकारस्य पर इत्यादेशे. १२० स० तिवः स्थाने इचादेशे व दति भवति । तले। तल+डि? सू० मिना सह प्रकारस्थ इकारे तलि इति भवति । क्षिपति । क्षि-धातु: प्रक्षेपे । क्षिप् +लिव । अपअशे शिपार्थे धल्ल इति देश्यधातुः प्रयुज्यते, ६२८ स० तिब इचादेशे धल्ला इति भवति । रत्नानि । रस्त जिस् । ३७२ सू० नकारात् पूर्वे अकारागमे, १७७ सू० तकारलोपे, १८० सू० यकारभुतो, २२८ सू०. नकारस्य णकारे, १००१ सूक प्रकारस्थ प्राकारे, १०२४ सू० जसः स्थाने ई इत्यादेशे रयगाई इति भवति । समाय: स्यामिदा-हि। ३५०० अकारल, ११ १० नकारलोपे, १०१५ सू० सेोप सामि इति भवति । सुभृत्यम् । सुभृत्य-अम् । इत्यत्र १२% सू० ऋकारस्थ इकारे, २८४ सू० त्यस्य स्थाने चकारे, ३६० सू० चकारद्वित्त्वे, १००२ सू० अकारस्य उकारे, १०१५ सू० समो लोपे सुभिन्चु इति भवति । अपि । अध्ययपदमिदम् । ४८९ सू० अप्यर्थे वि इति प्रयुज्यते। परिहरति । परिपूर्वकः हृधातुः परिहरणे । ९०५ सू० ऋकारस्य अर इत्यादेशे, ६२८ सू० तिवः स्थाने इलादेशे परिहरा इति भवति । समानपति । सम्पूर्वक मान्-धातुः समानने । सम्-मान् +णिग्-+तिन् । २३ सू० मकारानुस्वारे, ६३८ सू० रिणगः स्थाने एकारे, पूर्ववदेव संमानेर इति भवति । बाहुल्येनात्र २२८ सू० नकारस्य णकारो न जातः । खलान् । खल+शस् । १००१ सू० पका रस्त्र प्राकारे, ३४ सु० क्लीबरवे, १०२४ सू० शस: स्थाने इं इत्यादेश खलाई इति भवति । तलि इत्यत्र प्रस्तुतसूत्रेण खिमा सह प्रकारस्य इकारो जातः । यत्र डिना सह अकारस्य एकारों भवति, तदुदाहरणं प्रदर्यते । यथा--तले । तल + डि। १००५ सू. डिना सह अकारस्य एकारे तले इति भवति । क्षिपति =चल्लइ, पूर्ववदेव साध्यम् । १००६- गुगः न संपत् कोसिः पर, फलानि लिखितानि भुअन्ति ।
केसरी कपविकामपि न लभते गजा: लक्षः गृह्यन्ते ॥१॥ भावार्थ:-गुगः शौर्यादिगुणैः कीतिर्भवति,यशस्-सम्पदः प्राप्तिर्जायते, परं-किन्तु तैगुणैः सम्पत न प्राप्यते । फलानि-कर्म-फलानि लिखितानि, ललाटपट्टके-मस्तके यथाऽङ्कितानि सन्ति तथैव भुजन्तिप्राप्तुं शक्यानि भवन्ति । भाग्यादेव लाभो जायते । एनमेवाभिप्राय दृष्टान्तेन स्पष्टयति इलाककारः | यथा--केसरी सिंहः शौर्यादिगुणसम्पन्नोऽपि पदकामात्रमपि मूल्यं न लभते किन्तु गजाः सिंहमपेक्ष्य वीरवादिगुण होना अपि लौः गान्ते-प्राप्यन्ते । गुणेभ्यो भाग्य बलवत्तरमिति भावः।
गुरगः । गुण+भिस् । १००६ सू. अकारस्य वैकल्पिके एकारे, १०१८ सू० भिसः स्थाने हिं इत्यादेशे, १०८२ सू० अनुस्वारस्य अनुनासिके गुरणेहि गुणहि इति भवति । न । अव्ययपदमिदं संस्कृतसममेवापभ्र शे प्रयुज्यते । संपत् । संपद् सि । १०७१ सू० दकारस्थ इकारे, १०१५ सू• सेलोपे संपह इति भवति । कीर्तिः । कोति+सि । ८४ सू० संयोगे परे ह्रस्वे,३५० सू० रेफस्य लोपे,३६० सू लकारद्वित्थे, सेसोंपे किसि इति भवति । परम् । अव्ययपदमिदम् । १०८९ सू० 'परम्' इत्यस्य पर इत्यादेशे पर इति भवति । फलानि । फल + शस्। १०१५ स.० शसो लोपे फल इति' भवति । लिक्षितानि । लि. जित+शस् । १८७ सूत्रेण खकारस्य हकारे, १७७ सू० तकारलोपे,१००१ सू० प्रकारस्य प्राकारे, सो