________________
wasunnyleonymmyamARMAAAAAAA
3.
".
..
* प्राकृत-व्याकरणम् *
चतुपाय: १०५१ सू० उच्चारणलाघवे अम्ति अति भवति । मुखकमलम् । मुखकमल+मम् । १८७ सू० खकारस्य हकारे, क्लीबत्वादत्र प्रस्तुतसूत्रस्याप्रवृत्ती,१००२ सू० अन्त्याकारस्य उकारे,१०१५ सू० प्रमा लोपे मुहकमलु इति भवति । एवमेव । अध्यय-पद-द्वयम् । १०११ सू० एवमेव इत्यस्य स्थाने एम्बइ इत्यादेशे एम्बन इति भवति । सुरतम् । सुरत-+-सि । १७७ सू० तकारलोपे, क्लीबत्वादत्र प्रस्तुतसूत्रस्याप्रवृत्ती, १००२ सू० मन्त्याकारस्य स्थाने उकारे, १.१५ सू० सेलोपे सुरज इति भवति । समाप्तम् । समाप्त+सि । ६४ ससंयोगे परे ह्रस्वे, ३४८ स० पकारलोपे, ३६० स० तकारद्विस्वे,क्लीबत्वायत्र प्रस्तुतसूत्रस्याप्रवृत्ती १००२ सू० प्रकारस्य उकार, १०१५ सेलोपे समतु इति भवति । असु, मिलिड, मुह कमलु, सुरत, समत इत्यत्र क्लीबत्वात् प्रस्तुत सूत्रस्य प्रवृत्तिनं जाता। १००४
ये मम वसा विमा:, यितेन प्रवसता।।
तान् गणयन्त्याः अङ्गुल्य जर्जरिता नखेन ॥१॥ भावार्थ:--प्रवसता-देशान्तरं गच्छता सता पितेन-प्रियेण मम-मदर्थ ये दिवसा:-दिनानि बसा:नियतीकृताः, इयतो दिवसान याबदहं पुनरागमिष्यामि एवंविधन वचसा ये दिवसाः संकेतिताः मासन, तान दिवसान् मखेन-कराग्रेण पणमस्याः मम अमुल्यः सर्जरिताः-जीर्णतां गताः ।
ये। यद्+जस् । इत्यत्र २४५ सयकारस्य स्थाने जकारे, ५४७ सू० जसःस्थाले डे(ए)इत्यादेशे, डिति परेऽन्त्यस्वरादेर्लोपे जे इति भवति । मम् । अस्मद् + ङस् । इत्यत्र १०५० सूइसा सह अस्मदः स्थाने मह इत्यादेश् मह इति भवति । ता: । दत्त+जस् । ६० प्राधाकारस्य इकारे, ३१४ सूत्त इत्यस्य स्थाने णकारे,३६० सू०णकारद्वित्त्वे,१००१ सु० अकारस्य प्राकारे,१०१५ सू० जसो लोपे विष्णा इति भवति । विवसाः । दिवस+ जस् । इत्यत्र १७७ सू० वकारलो,२६३ सू० सकारस्य हकारे,४३५सू. स्वार्थे का प्रत्यये,११०० सू० डड-(अड)-प्रत्ययस्य,कप्रत्ययस्य लो च,दिति परेऽन्त्यस्वरादेलोपे,१००१० अकारस्य प्रकारे, जसो लोये विडा प्रति भवति । बपितेन । दयित--टा। इत्यत्र १७७ सू० यकारस्य तकारस्य च लोप, १००४ सू० मकारस्य एकारे, १०१३ सू० दास्थानेऽनुस्वारेवाएं इति भवति । प्रवसता। प्रपूर्वक:-वस् धातुः प्रवासे । प्रवस्+शतृ। इत्यत्र ३५० सू० रेफलोपे, ९१० सू० अकारागमे, ६७० सू० शतु। स्थाने न्त इत्यादेशे,१००४ सू० अकारस्य एकारे,१०१३ सू० दास्थाने प्रकारे पबसन्तेरा इति भवति । तान् । तद्+शस् । इत्यत्र ११ सू० दकारलोपे, १००१ सू० प्रकारस्थ प्राकारे, ४१५ सू. शसः स्थाने णकारे ताण इति भवति । गणयन्याः । गण गणनायाम् । ग+शत । ९१० सू० प्रकारागमे, ६७१ सू० शतुः स्थाने न्त इत्यादेयो,स्त्रीत्वविवक्षायां ५२१ स. डी-(ई)-प्रत्यये,१० स० स्वरे परे स्वरस्य लोणे, ५१८ सू० हुसः स्थाने एकारे, १००१ सू० ईकारस्य इकारे गणन्तिए इति भवति । अमुल्यः ।। अगुलि+जस् । १०१९ सू० जसा स्थाने उकारे अलिउ इति भवति । अर्षरिताः । जर्जरिता+जस। ३५० सू० रेफस्य लोपे, ३६० सू० जकार-द्वित्वे. १७७ सू० तकार लोपे, पूर्ववदेव अमरिमाज इति साऽयम् । नखेन । नख+टा । १८७ सू० खकारस्य हकारे, १००४ सू० प्रकारस्य एकारे, १०१३ सू० टाप्रत्ययस्य णकारे नहेण इति भवति । वाइएं, पालम्तेण, नहेण इत्यत्र प्रस्तुतसूत्रस्य प्रवृत्तिांता। . १००५-- सागर उपरि तुणं परति, तले क्षिपति रत्नानि ।
स्वामी सुभत्यमपि परिहरति सम्मानयति खलान् ॥३॥ भावार्थ:-स्थामी-नायकः, सुभत्यमपि शोभनो मृत्यः-सेवका,तमपि परिहरति-तिरस्करोति,अथच सलाम-दुष्टान सम्मानयति। कः इव यथा सागर:-समुद्रः रत्नानि सारोपेत वस्तूनि तने अधोमागे हिल