SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ चतुर्भपादः * संस्कृत-हिन्दी-टीकाद्वयोपेतम् * पर्वशतेन । वर्षशत+टा 1 ३७६ सू० रेफात् पूर्वे इकारागमे, २६० सू० षकारस्य शकारस्य च सकारे, १७७ सू० तकारस्य लोपे,१०१३ सन् टा-प्रत्ययस्य णकारे, १००४ सू० अकारस्य स्थाने एकारे वरिससएण इति भवति । यः । यद्+सि । इत्यत्र २४५ सू० यकारस्य जकारे, ११ सू० दकारलोपे, प्रस्तुतसूत्रेण अकारस्य प्रकारे, १०१५ सू० सेर्लोपे जो इति भवति । मिलति । मिल संगमे-मिलने । मिल+ लिखु । ९१० सू० प्रकारागमे,६२८ स० तिवः स्थाने इचादेशे मिला इति भवति । सखि !! सखी+सि । इत्यत्र १८७ सू० स्त्रकारस्य हकारे,१००१ सू० ईकारस्य इकारे,१०१५ सू० सेलोपे सहि! इति भवति । सौख्यामाम् । सौख्य+माम् । १५९ स० प्रौकारस्य ओकारे,३४९ सू यकारलोपे, ३६० सू० खकारस्य द्वित्त्वे, ३६१ सू० पूर्ववकारस्य ककारे, बाहुल्येन ८४ सूत्रस्याप्रवृत्ती, १०१० सू० मामः स्थाने है इत्यादेशे,१०८२ सू० अनुस्वारस्य अनुनासिके जाते सोक्सह इति भवति । १००१ सूत्रे प्रायो-ग्रहणादत्र अकारस्य प्राकारो न जातः । तत् । तद+सि। ५७५ सू० तकारस्य सकारे, ११ स० दकारलोपे, १००३ सू० प्रकारस्य ओकारे, १०१५ सू० सेलोपे सो इति भवति । स्थानम् । ष्ठा (स्था) धातुः गतिनिवृत्तौ । स्था+ल्युट अन । ६८७ सू० स्थाधातोः स्थाने ठा इत्यादेशे,बाहुल्येन न इत्यस्य लोपे, सिप्रत्यये, १००२ सू० प्रकारस्य उकारे,१०१५ सू० सेलोपे ठाउ इति भवति । गो, सो इत्यत्र प्रस्तुतसूत्रस्थ प्रवृत्तिर्जाता । पुसौति किम् ? पुल्लिगे एव प्रस्तुतसूत्रस्य प्रवृत्तिर्भवति, नान्यत्र । यथा ____ अङ्गैः पङ्ग न मिलित, सखि ! अपरेणाघरमप्राप्तः । प्रियस्य पश्यन्त्याः मुखकमलमेष सुरतं समाप्तम् ।।२।। भावार्थ:-काचित् सखी निजसखी प्रति निजदूनं कथयति । यथा- हे सखि ! अङ्गः शरीरावयवैः सह अङ्ग म मिलितम, अषरेण अधस्तनौष्ठेन सह प्रबर:-अधस्तनौष्ठान प्राप्तः, किन्तु प्रियस्म 'मुक्षकमलं कमलतुल्यं प्रियस्थाननमेव पश्यन्त्याः-प्रवलोकयन्त्याः मम सुरतं समाप्तम्, कामकोडा समाप्ता। संभोगेहा न पूर्णतां गतेति भावः ।। मनः। अङ्गमाभिस् । इत्यत्र १०१८ स० भिसः स्थाने हि इत्यादेशे, १०८२ सू० अनुस्वारस्थ अनुनासिके अड्महि इति भवति । अङ्गमम् । अङ्ग+सि । क्लीबत्वादत्र प्रस्तुतसूत्रस्याप्रवृत्तो १००२ सू० अकारस्य उकारे, १०१५ सू० सेलोपे अङ्गु इति भवति । न । अव्ययपदमिद संस्कृतसममेव अपमें प्रयुज्यते । मिलिलम । मिलित+सि । इत्यत्र १७७ सू० तकारलोगे, क्लीबत्वावत्र प्रस्तुतसूत्रस्याप्रवृत्ती, पूर्ववदेव मिलिज इति भवति । सखि ! सखी+सि। इत्यत्र ४६६ सूत्रेण सख्या ग्रामंत्रणार्थ हले इति प्रयुज्यते, १००० सू० एकारस्य इकारे, अव्ययत्वात् सेलोये हलि! इति भवति । प्रघरेण । अधर + टा। १८७ सू० धकारस्य हकारे,१००४ सू० प्रकारस्य एकारे,१०१३ सू० टाप्रत्ययस्व अनुस्वारे प्रहरे इति भवति । अधरः । अधर-+-सि-अहर+सि । वैकल्पिकत्वात् प्रस्तुत-सूत्रस्याप्रवृत्ती, १००२ सू० अकारस्थ स्थाने उकारे १०१५ सू० सेलोपे अहरु इति भवति । प्राप्तः। प्राप्त+सि । ३५० स० रेफस्य लोपे, ८४ स० संयोगे परे ह्रस्वे, ३४८ सू० पकारलोपे, ३६० सू० तकारद्वित्त्वे, वैकल्पिकत्वात्र प्रस्तुतसूत्रस्याप्रवृसौ, पूर्ववदेव पत्त इति भवति । प्रियस्य । प्रिय + उस् । इत्यत्र ३५० सू० रेफस्य लोपे,१७७ सू० यकारस्य लोपे, १०१६ सू ० इसो लोपे पिम इति भवति । पश्यन्त्याः । शिर (दृश) दर्शने । अपभ्रंशे शार्थे १०६६ सु० जोय इति देश्य-धातुःप्रयुज्यते ततः जोम+तु इति जाते,६७१ स० शतुःस्थाने न्त इत्यादेशे, स्त्रीत्वविवक्षायां ५२१ स० डी-ई)-प्रत्यये,१० सू० स्वरस्य लोपे,प्रज्झीने परेण संयोज्ये, अस्-प्रत्यये, जोमन्ती+इस इति स्थिते. १००१ सू० ईकारस्य इकारे,१०२१ सू० इ-सेः स्थाने हे इत्यादेशे,
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy