________________
memade
१५८
अतुषादः पत्र स्यम्-शसा लोपः। १०१६-षष्ठ्याः । 5 । ४ । ३४५। अपभ्र से षष्ठमा विभक्त्याः प्रायो लुग् भवति ।
संगर-सएहि जु वण्णिा देवस्खु अम्हारा कन्तु ।
.. अइमत्तहं चत्त कुसहं गय कुम्भई दारन्तु ॥१॥ पृथग्योगो लक्ष्यानुसारार्थः ।
१०१७-ग्रामन्त्र्ये जसो होः।। ४ । ३४६ । अपभ्रशे अामन्त्र्येऽर्थे वर्तमानान्नाम्नः परस्य जसो हो इत्यादेशो भवति । लोपाऽपवादः । तरुणहो!,तरुरिगहो! मुणिउ मई करहु म अप्पही घाउ।
१०१८-भिस्सुपोहि ।८।४१३४७। अपभ्रंशे भिस्सुपोः स्थाने हिं इत्यादेशो भवति । गुणहिँ न संपइ कित्ति पर [३३५.४] । सुप् । भाईरहि जिवें भारइ मग्गे हि तिहिं वि पयट्टइ।
* अथ पुखिलणीय-स्यादिविधिः * भपभ्रंश-भाषायां पुल्लिङ्ग-प्रकरणे स्यादि-प्रत्ययः सम्बन्धितं यद्विधिविधान समीहितं भवति, तत्प्रदर्शयत्याचार्यः । यथा. .. १००३-- . . अगलित-स्नेह-
निसानां योजन-लक्षमपि यातु ।।
वर्षशतेनाऽपि यः मिलति सखि! सौख्यान स स्थानम् ॥१॥ भावार्थ:-हे सखि ! सः मे प्रिय इति यायत, सौख्यानां सुखमेव सौख्यं तेषाम् स्थान-कारणं विद्यते । कोशाना सौख्यानाम् ? अगलित-स्नेह-निवतानाम, अगलितो अविनष्टः स्नेहः तेन निवृत्तम्निष्पन्नम्, तेषाम् । यः प्रियः योजनलक्षमापि, चस्वारः क्रोशाः गोजनं तेषां लक्षमपि यातु-गच्छतु, किच, यः वर्षशतेनाऽपि, वर्षाणां शतं, तेन, वर्षशतव्यतिक्रान्तेऽपि मिलति--सन्मुखमायाति तथापि सः सौख्यानां जन जायते । अयं भावः-यत्र पारस्परिकः स्नेहस्तत्र वर्षशतेनापि यदि सम्मिलनं भवेत्तदापि तत् सुखोत्पादकं भवति । प्रतएवोच्यते-.
दूरस्थोऽपिन दूरस्थः, यो यस्य हवये स्थितः ।
यो यस्य हवये नाऽस्ति, समीपस्मोपि पुरतः ।।१।। प्रगलित-स्नेह-
निसानाम् । प्रगलित-स्नेह-निवंत+पाम् । १७७ सू० तकारलोपे, ३४८ सू० सकारलोपे, ३५० सू० रेफलोपे, १२६ स० ऋकारस्य प्रकारे,३००. सू. त्तस्य टकारे, ३६० सू० टकारहिरवे, १०१० सू० प्रामः स्थाने ह इत्यादेशे, १००१ सू० अन्त्याकारस्य प्राकारे अगलिअ-नेह-निवट्टाहं इति भवति । योजन-लक्षम् । योजनलक्ष+सि । इत्यत्र २४५ सू० यकारस्य जकारे,१७७ सू० जकारलोपे,२२८ सू० नकारस्य कारे,२७४ सू० क्षस्य खकारे,३६० स० खकारद्वित्त्वे,३६१ सू० पूर्वखकारस्य ककारे,१००२ सूत् अन्त्या कारण उकारे,१०१५ स. सेलोपे जोअरण-लक्य इति भवति । अपि । अध्ययपदमिदम् । ४८९ स० अध्यर्थे वि इत्यव्ययपदं प्रयुज्यते । यातु । या-धातुःप्रापणे। या+तुव । इत्यत्र २४५ सू० यकारस्य जकारे, ६६२ सूत्रेण तुवा स्थाने दु इत्यादेशे, १७७ सू० दकारलोपे जाउ इति भवति ।