SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ चतुर्थपाद: ★ संस्कृत-हिन्दी-टीकाद्वयोपेतम् ★ १५७ १०११ - हुं चेदुद्भ्याम् ८ ४३४० शस्त्र से काकाच्या मोहं हं चादेशौ भवतः । are astas aft तरहुँ सउहिँ पक्क-फलाई । सो वरि सुक्खु पटु ण वि कण्णहिं खल-वयणाई ॥३१॥ प्रायोऽधिकारात् क्वचित्सुपोऽपि हूं । धवलु विसूरs सामिश्रहो गरुना मरु पिक्लेवि । ह किन जुस दुहुँ दिसिहि खण्ड दोणि करेवि ॥ १ ॥ १०१२ - ङसि भ्यस् ङीनां है-हुं-हयः । ८ । ४ । ३४१ । प्रपभ्रंशे इदुद्भ्यां परेषां ङसि म्यस्. ङि इत्येतेषां यथासंख्यं हे, हुं, हि इत्येते त्रय आदेशा भवन्ति । ङसेहें । गिरि सिलायलु तरहे फलु घेप्पर नीसान्नु । यसो हुं धरु मेल्लेविण माणुसहं तो वि न रुच्च रन्तु ॥१॥ तरु वि वक्कलु फलु मुणि वि परिहणु असणु लहन्ति । सामिहुँ एति श्रन्गलउं प्रायरु भिच्चु गृहन्ति ॥२॥ ङेहि । मह विरल महाउ जि कलिहि घम्भु । १०१३ - प्राट्टो णानुस्वारो ८४१३४२ | प्रपत्र से प्रकारात्परस्य टावचनस्य पाइनुस्वारावादेशौ भवतः । बहुएं पवसन्तेण । [ ३३३.४] । १०१४ --एं चेदुतः । ८ । ४ । ३४३ | अपभ्रंशे इकारोकाराभ्यां परस्य टावचनस्य पं चकारात् साऽनुस्वारौ च भवन्ति । एं रणाऽनुस्वारौ। श्रग्गिएँ उण्हर होइ जमु वाएं सोलु ते । जो पुण अग्गिं सीला तसु उण्हत्तण फे 11211 विपिन श्रारउ जइ वि पिउ तो थि तं श्राणहि अज्जु । प्रग्मिण दड्डा जइ वि घर तो लें अग्गिं कज्जु ॥१२॥ एवमुकारादप्युदाहार्याः । १०१५-स्यम् - जस्-शसां लुक् । ८ । ४ । ३४४ । प्रपत्र शेसि ग्रम, जस्, शस् इत्येतेषां लोपो भवति । एइ ति घोडा एह थलि । [३३०.४] इत्यादि । अत्र स्यम्-जसा लोपः । जिव जिवं वकिम लोनणहं णिरु सामलि सिक्खेइ । तिति वम्म नियन्सर खर-पत्थर तिक्खेइ ॥ १ ॥ इत्यपि पाठान्तर विद्यते ।
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy